Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: न ध्याख्यापॄमूर्छिमदाम् na dhyākhyāpṝmūrchimadām
Individual Word Components: na dhyākhyāpṝmūrchimadām
Sūtra with anuvṛtti words: na dhyākhyāpṝmūrchimadām padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), niṣṭhātaḥ (8.2.42), naḥ (8.2.42)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

The Nishṭhâ ((ta)) is not changed to ((na)) after ((dhyā)), ((khyā)), ((p])), ((mūrcchi)) and ((mad))|| Source: Aṣṭādhyāyī 2.0

[The substitute phoneme n 42] does not (ná) replace [the phoneme t of a niṣṭhā affix (Ktá/KtávatU) 42 introduced after 3.1.2 the verbal stems] dhyā- (= dhyai- I 957) `meditate, concentrate', khyā- `proclaim' (II 5), pr̄- `fill' (III 4, IX 19), mūrch- `solidify, congeal' (1.2.7) and mád- `be exhilerated' (IV 99). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.42


Commentaries:

Kāśikāvṛttī1: dhyā khyā pṛ\u0304 mūrcchi mada ityeteṣāṃ niṣṭhātakārasya nakārādeśo na bhavati.   See More

Kāśikāvṛttī2: na dhyākhyāpṝmūrcchimadām 8.2.57 dhyā khyā pṝ mūrcchi mada ityeteṣāniṣṭta   See More

Nyāsa2: na dhyākhyāpamū�cchamadām?. , 8.2.57 "dhyai cintāyām()" (dhā.pā.908),    See More

Bālamanoramā1: na dhyākhyā. pañcamyarthe ṣaṣṭhī. tadāha– ebhya iti. dhyāta iti. dhyaidtokt Sū #846   See More

Bālamanoramā2: na dhyākhyāpṛ?mū�cchamadām 846, 8.2.57 na dhyākhyā. pañcamyarthe ṣaṣṭhī. tadāha-   See More

Tattvabodhinī1: na dhyā. dhyai cintāyām. khyā prakathane. pa pālanapūraṇayoḥ. mucrchā mohasamuc Sū #693   See More

Tattvabodhinī2: na dhyākhyāpṛ?mū�cchamadām 693, 8.2.57 na dhyā. dhyai cintāyām. khyā prakathane.   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions