Kāśikāvṛttī1:
dhyā khyā pṛ\u0304 mūrcchi mada ityeteṣāṃ niṣṭhātakārasya nakārādeśo na bhavati.
See More
dhyā khyā pṛ\u0304 mūrcchi mada ityeteṣāṃ niṣṭhātakārasya nakārādeśo na bhavati.
dhyātaḥ. dhyātavān. khyātaḥ. khyātavān. pūrtaḥ. pūrtavān. mūrtaḥ. mūrtavān.
mattaḥ. mattavān. radābhyām, saṃyogādeḥ iti ca prāptaḥ pratiṣidhyate.
Kāśikāvṛttī2:
na dhyākhyāpṝmūrcchimadām 8.2.57 dhyā khyā pṝ mūrcchi mada ityeteṣāṃ niṣṭhāta
See More
na dhyākhyāpṝmūrcchimadām 8.2.57 dhyā khyā pṝ mūrcchi mada ityeteṣāṃ niṣṭhātakārasya nakārādeśo na bhavati. dhyātaḥ. dhyātavān. khyātaḥ. khyātavān. pūrtaḥ. pūrtavān. mūrtaḥ. mūrtavān. mattaḥ. mattavān. radābhyām, saṃyogādeḥ iti ca prāptaḥ pratiṣidhyate.
Nyāsa2:
na dhyākhyāpamū�cchamadām?. , 8.2.57 "dhyai cintāyām()" (dhā.pā.908),
See More
na dhyākhyāpamū�cchamadām?. , 8.2.57 "dhyai cintāyām()" (dhā.pā.908), "khyā prakathane" (dhā.pā.1060), "cakṣiṅaḥ khyāñ()" 2.4.54 iti ca--dvayorapi grahaṇam(). nanu ca cakṣiṅādeśasya sānubandhakatvānniranubandhakagrahaṇaparibhāṣayā (vyā.pa.53) na prāpnotīti? naiṣa doṣaḥ; iha hi niṣṭhātakārasya paratvapratipādane pañcamī yuktā, yathā--"radābhyām? 8.2.42 iti. tatra pañcamīnirdeśe katrtavye yaḥ ṣaṣṭhīnirdeśaḥ kriyate, sa sambandhasāmānyaṃ pratipādayitum(). na ca sambandhina mantareṇa sambandhasāmānyamupapadyate. na ca sānubandhake parityajyamāne sambandhibhedaḥ sambhavatīti yuktaṃ tasyāpi grahaṇam(), "pṛ? pālanapūraṇayoḥ" (dhā.pā.1489), "mucrchā mohasamucchrāyayoḥ" (dhā.pā.212), "madī harṣe" (dhā.pā.1208). eṣu dhyākhyāprabhṛtiṣu--ādyayoḥ "saṃyogādeḥ" 8.2.43 ityādinā natde prāpte, itareṣāmapi "radābhyām()" 8.2.42 ityādinā, pratiṣedho'yamārabhyate. "pūrttaḥ" iti. "śrayukaḥ kiti" 7.2.11 itīṭpratiṣedhaḥ, "udoṣṭha()pūrvasya" 7.1.102 ityuttvam(), pūrvavaddīrghaḥ. "mūrttaḥ" iti "rāllopaḥ" 6.4.21 iti cchakāralopaḥ, "āditaśca" 7.2.16 itīṭpratiṣedhaḥ. "mattaḥ" iti. atrāpi "()āīdito niṣṭhāyām()" 7.2.14 iti॥
Bālamanoramā1:
na dhyākhyā. pañcamyarthe ṣaṣṭhī. tadāha– ebhya iti. dhyāta iti. dhyaidhātoḥ kt Sū #846
See More
na dhyākhyā. pañcamyarthe ṣaṣṭhī. tadāha– ebhya iti. dhyāta iti. dhyaidhātoḥ ktaḥ.
`ādecaḥ' ityātvam. atra `saṃyogāderātaḥ' iti prāptaṃ natvaṃ na. khyāta iti.
khyāñādeśapakṣe yaṇvattvāt `saṃyogāderātaḥ' iti prāptaṃ natvaṃ na. khyādeśasya
śasya yatve tu yas ṇatvaprakaraṇagatasyā'siddhatvādyaṇvattvā'bhāvāt `saṃyogāderātaḥ'
iti natvasya na prasaktiḥ. svataḥ siddhakhyādhātostu ādrdhadhātuke prayogo
nā'styeveti khyāgrahaṇaṃ vyarthameva. pūrta iti. pṛ?dhātoḥ ktaḥ. `śryukaḥ kitī'ti
neṭ. `udoṣṭha\ufffdpūrvasye'ti uttvaṃ,raparatvam. iha `radābhyā'miti prāptaṃ
natvaṃ na. murchādhātoḥ kte āha–rāllopa iti. chasya lopa iti bhāvaḥ. mūrta iti.
`āditaśce'ti neṭ. chalope `radābhyā'miti prāptaṃ natvaṃ na. `hali ce'ti dīrghaḥ.
matta iti. `madī harṣaglepanayoḥ' asmāt ktaḥ. `\ufffdāīditaḥ' iti neṭ. atra
`radābhyā'miti prāptaṃ natvaṃ na.
Bālamanoramā2:
na dhyākhyāpṛ?mū�cchamadām 846, 8.2.57 na dhyākhyā. pañcamyarthe ṣaṣṭhī. tadāha-
See More
na dhyākhyāpṛ?mū�cchamadām 846, 8.2.57 na dhyākhyā. pañcamyarthe ṣaṣṭhī. tadāha-- ebhya iti. dhyāta iti. dhyaidhātoḥ ktaḥ. "ādecaḥ" ityātvam. atra "saṃyogāderātaḥ" iti prāptaṃ natvaṃ na. khyāta iti. khyāñādeśapakṣe yaṇvattvāt "saṃyogāderātaḥ" iti prāptaṃ natvaṃ na. khyādeśasya śasya yatve tu yas ṇatvaprakaraṇagatasyā'siddhatvādyaṇvattvā'bhāvāt "saṃyogāderātaḥ" iti natvasya na prasaktiḥ. svataḥ siddhakhyādhātostu ādrdhadhātuke prayogo nā'styeveti khyāgrahaṇaṃ vyarthameva. pūrta iti. pṛ()dhātoḥ ktaḥ. "śryukaḥ kitī"ti neṭ. "udoṣṭha()pūrvasye"ti uttvaṃ,raparatvam. iha "radābhyā"miti prāptaṃ natvaṃ na. murchādhātoḥ kte āha--rāllopa iti. chasya lopa iti bhāvaḥ. mūrta iti. "āditaśce"ti neṭ. chalope "radābhyā"miti prāptaṃ natvaṃ na. "hali ce"ti dīrghaḥ. matta iti. "madī harṣaglepanayoḥ" asmāt ktaḥ. "()āīditaḥ" iti neṭ. atra "radābhyā"miti prāptaṃ natvaṃ na.
Tattvabodhinī1:
na dhyā. dhyai cintāyām. khyā prakathane. pa pālanapūraṇayoḥ. mucrchā
mohasamuc Sū #693
See More
na dhyā. dhyai cintāyām. khyā prakathane. pa pālanapūraṇayoḥ. mucrchā
mohasamucchrāyayoḥ. madī harṣe. pūrta iti. `śryukaḥ kitī'ti iṇniṣedhaḥ. chalopavidhiṃ
smārayati—rāllopaiti. mūrtaiti. `āditaśce'ti neṭ. matta iti. `\ufffdāīditaḥ'
iti neṭ.
Tattvabodhinī2:
na dhyākhyāpṛ?mū�cchamadām 693, 8.2.57 na dhyā. dhyai cintāyām. khyā prakathane.
See More
na dhyākhyāpṛ?mū�cchamadām 693, 8.2.57 na dhyā. dhyai cintāyām. khyā prakathane. pa pālanapūraṇayoḥ. mucrchā mohasamucchrāyayoḥ. madī harṣe. pūrta iti. "śryukaḥ kitī"ti iṇniṣedhaḥ. chalopavidhiṃ smārayati---rāllopaiti. mūrtaiti. "āditaśce"ti neṭ. matta iti. "()āīditaḥ" iti neṭ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents