Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रस्त्योऽन्यतरस्याम् prastyo'nyatarasyām
Individual Word Components: prastyaḥ anyatarasyām
Sūtra with anuvṛtti words: prastyaḥ anyatarasyām padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), niṣṭhātaḥ (8.2.42), naḥ (8.2.42), maḥ (8.2.53)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

((ma)) is optionally substituted for the Nishṭhâ ((ta)), after the root ((styai)) preceded by ((pra))|| Source: Aṣṭādhyāyī 2.0

[The substitute phoneme m 53] optionally (anya-tará-syām) replaces [the phoneme t of a niṣṭhā affix (Ktá/KtávatU) 42 introduced after 3.1.2 the verbal stem] prá+styai- `crowd together, coagulate' (I 959). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.42, 8.2.53


Commentaries:

Kāśikāvṛttī1: prapūrvāt styāyateḥ uttarasya niṣthātakārasya anyatarasyāṃ makārādeśo bhavati. p   See More

Kāśikāvṛttī2: prastyo 'nyatarasyām 8.2.54 prapūrvāt styāyateḥ uttarasya niṣthātakārasya anyat   See More

Bālamanoramā1: prastyo'nyatarasyām. `prastya' iti pañcamī. prapūrvātsyaidhātorityarthaḥ. Sū #841   See More

Bālamanoramā2: prastyo'nyatarasyām 841, 8.2.54 prastyo'nyatarasyām. "prastya" iti p   See More

Tattvabodhinī1: prastīmaḥ prastīta iti. styai ṣṭhai śabdasaṅghātayoḥ. ātve kṛte `saṃyogāde&#039 Sū #689   See More

Tattvabodhinī2: prastyo'nyatarasyām 689, 8.2.54 prastīmaḥ prastīta iti. styai ṣṭhai śabdasaṅghāt   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions