Kāśikāvṛttī1: prapūrvāt styāyateḥ uttarasya niṣthātakārasya anyatarasyāṃ makārādeśo bhavati.
p See More
prapūrvāt styāyateḥ uttarasya niṣthātakārasya anyatarasyāṃ makārādeśo bhavati.
prastīmaḥ. prastīmavān. prastītaḥ. prastītavān. yadā matvaṃ na asti, tadā
saṃyogāderāto dhātor yaṇvataḥ 8-2-43 ityasya pūrvatra asiddhatvāt saṃprasāraṇaṃ
prathamaṃ kriyate, tatra kṛte nimittavyāghātān natvaṃ na bhavati.
Kāśikāvṛttī2: prastyo 'nyatarasyām 8.2.54 prapūrvāt styāyateḥ uttarasya niṣthātakārasya anyat See More
prastyo 'nyatarasyām 8.2.54 prapūrvāt styāyateḥ uttarasya niṣthātakārasya anyatarasyāṃ makārādeśo bhavati. prastīmaḥ. prastīmavān. prastītaḥ. prastītavān. yadā matvaṃ na asti, tadā saṃyogāderāto dhātor yaṇvataḥ 8.2.43 ityasya pūrvatra asiddhatvāt saṃprasāraṇaṃ prathamaṃ kriyate, tatra kṛte nimittavyāghātān natvaṃ na bhavati.
Bālamanoramā1: prastyo'nyatarasyām. `prastya' iti pañcamī. prapūrvātsyaidhātorityarthaḥ.
Sū #841 See More
prastyo'nyatarasyām. `prastya' iti pañcamī. prapūrvātsyaidhātorityarthaḥ.
`niṣṭhātasya ma' iti śeṣaḥ. prastīma iti. saṅgībhūta ityarthaḥ.
Bālamanoramā2: prastyo'nyatarasyām 841, 8.2.54 prastyo'nyatarasyām. "prastya" iti pañ See More
prastyo'nyatarasyām 841, 8.2.54 prastyo'nyatarasyām. "prastya" iti pañcamī. prapūrvātsyaidhātorityarthaḥ. "niṣṭhātasya ma" iti śeṣaḥ. prastīma iti. saṅgībhūta ityarthaḥ.
Tattvabodhinī1: prastīmaḥ prastīta iti. styai ṣṭhai śabdasaṅghātayoḥ. ātve kṛte
`saṃyogāde' Sū #689 See More
prastīmaḥ prastīta iti. styai ṣṭhai śabdasaṅghātayoḥ. ātve kṛte
`saṃyogāde'rityasyā'siddhatvātpūrvaṃ saṃprasāraṇe pūrvarūpe kṛte `halaḥ' iti
dīrghaḥ, paścādyaṇvattvādantatvayorvirahānna natvam. `saṃstyāna' ityatra tu
bhavatyeva.
Tattvabodhinī2: prastyo'nyatarasyām 689, 8.2.54 prastīmaḥ prastīta iti. styai ṣṭhai śabdasaṅghāt See More
prastyo'nyatarasyām 689, 8.2.54 prastīmaḥ prastīta iti. styai ṣṭhai śabdasaṅghātayoḥ. ātve kṛte "saṃyogāde"rityasyā'siddhatvātpūrvaṃ saṃprasāraṇe pūrvarūpe kṛte "halaḥ" iti dīrghaḥ, paścādyaṇvattvādantatvayorvirahānna natvam. "saṃstyāna" ityatra tu bhavatyeva.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents