Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पचो वः paco vaḥ
Individual Word Components: pacaḥ vaḥ
Sūtra with anuvṛtti words: pacaḥ vaḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), niṣṭhātaḥ (8.2.42), naḥ (8.2.42)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((va)) is substituted for the Nishṭhâ ((ta)) after the root ((pac))|| Source: Aṣṭādhyāyī 2.0

The substitute phoneme v [replaces phoneme t of a niṣṭhā affix (Ktá/KtávatU) 42 introduced after 3.1.2 the verbal stem] pac- `cook' (1.1.45). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.42


Commentaries:

Kāśikāvṛttī1: paceḥ dhātoruttarasya niṣthātakārasya vakārādeśo bhavati. pakvaḥ. pakvavān.

Kāśikāvṛttī2: paco vaḥ 8.2.52 paceḥ dhātoruttarasya niṣthātakārasya vakārādeśo bhavati. pakva   See More

Nyāsa2: paco vaḥ. , 8.2.52 "pakvaḥ, pakvavān()" iti. "ḍupaṭacaṣ? ke&quo   See More

Laghusiddhāntakaumudī1: pakvaḥ.. kṣai kṣaye.. Sū #825

Laghusiddhāntakaumudī2: paco vaḥ 825, 8.2.52 pakvaḥ kṣai kṣaye

Bālamanoramā1: paco vaḥ. paceḥ parasya niṣṭātasya vaḥ syādityarthaḥ. pakva iti. vatvas'siddh Sū #838   See More

Bālamanoramā2: paco vaḥ 838, 8.2.52 paco vaḥ. paceḥ parasya niṣṭātasya vaḥ syādityarthaḥ. pakva   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions