Kāśikāvṛttī1: śuṣeḥ dhātoruttarasya niṣthātakārasya kakārādeśo bhavati. śuṣkaḥ. śuṣkavān.
Kāśikāvṛttī2: śuṣaḥ kaḥ 8.2.51 śuṣeḥ dhātoruttarasya niṣthātakārasya kakārādeśo bhavati. śuṣk See More
śuṣaḥ kaḥ 8.2.51 śuṣeḥ dhātoruttarasya niṣthātakārasya kakārādeśo bhavati. śuṣkaḥ. śuṣkavān.
Nyāsa2: śuṣaḥ kaḥ. , 8.2.51 "śuṣa śoṣaṇe" (dhā.pā.1183) ityasmāt? parasya niṣṭ See More
śuṣaḥ kaḥ. , 8.2.51 "śuṣa śoṣaṇe" (dhā.pā.1183) ityasmāt? parasya niṣṭhātakārasya ṣṭutve prāpte kakāro vidhīyate. akāra uccāraṇārthaḥ. "śuṣkaḥ, śuṣkavān()" iti. yuktaṃ śuṣvānityetadudāharaṇam(), śuṣka ityetattvayuktam(); na hretadarthe'sya sūtrasyārambho yujyate, "śuṣkadhṛṣṭau" (6.1.206) iti nipātanenaiva siddhatvāt()? naitadasti; nipātanena hi kakāre sati śuṣkiketyatra "udīcāmātaḥ sthāne yakapūrvāyāḥ" 7.3.46 iti vibhāṣetvaṃ syāt(), śuṣkajaṅghetyatra ca "na kopadhāyāḥ" 6.3.36 iti puṃvadbhāvapratiṣedhaḥ syāt(); iha tu kakārasya vidhāne sati tasyāsiddhatvādetadubhayaṃ na bhavati. tasmācchuṣka ityetadartho'pyasyārambho yuktaḥ॥
Laghusiddhāntakaumudī1: niṣṭhātasya kaḥ.. śuṣkaḥ.. Sū #824
Laghusiddhāntakaumudī2: śuṣaḥ kaḥ 824, 8.2.51 niṣṭhātasya kaḥ॥ śuṣkaḥ॥
Bālamanoramā1: śuṣaḥ kaḥ. niṣṭhāta iti. śuṣaḥ parasya niṣṭhātasya kaḥ syāditi phalitam. Sū #838
Bālamanoramā2: śuṣaḥ kaḥ 838, 8.2.51 śuṣaḥ kaḥ. niṣṭhāta iti. śuṣaḥ parasya niṣṭhātasya kaḥ syā See More
śuṣaḥ kaḥ 838, 8.2.51 śuṣaḥ kaḥ. niṣṭhāta iti. śuṣaḥ parasya niṣṭhātasya kaḥ syāditi phalitam.
Tattvabodhinī1: śuṣka iti. śuṣa śoṣaṇe. Sū #687
Tattvabodhinī2: śuṣaḥ kaḥ 687, 8.2.51 śuṣka iti. śuṣa śoṣaṇe.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents