Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शुषः कः śuṣaḥ kaḥ
Individual Word Components: śuṣaḥ kaḥ
Sūtra with anuvṛtti words: śuṣaḥ kaḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), niṣṭhātaḥ (8.2.42), naḥ (8.2.42)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ka)) is substituted for the Nishṭhâ ((ta)) after the root ((śuṣ))|| Source: Aṣṭādhyāyī 2.0

The substitute phoneme k replaces [phoneme t of a niṣṭhā affix (Ktá, KtávatU) 42 introduced after 3.1.2 the verbal stem] śuṣ- `dry' (IV 74). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.42


Commentaries:

Kāśikāvṛttī1: śuṣeḥ dhātoruttarasya niṣthātakārasya kakārādeśo bhavati. śuṣkaḥ. śuṣkavān.

Kāśikāvṛttī2: śuṣaḥ kaḥ 8.2.51 śuṣeḥ dhātoruttarasya niṣthātakārasya kakārādeśo bhavati. śuṣk   See More

Nyāsa2: śuṣaḥ kaḥ. , 8.2.51 "śuṣa śoṣaṇe" (dhā.pā.1183) ityasmāt? parasya niṣṭ   See More

Laghusiddhāntakaumudī1: niṣṭhātasya kaḥ.. śuṣkaḥ.. Sū #824

Laghusiddhāntakaumudī2: śuṣaḥ kaḥ 824, 8.2.51 niṣṭhātasya kaḥ śuṣkaḥ

Bālamanoramā1: śuṣaḥ kaḥ. niṣṭhāta iti. śuṣaḥ parasya niṣṭhātasya kaḥ syāditi phalitam. Sū #838

Bālamanoramā2: śuṣaḥ kaḥ 838, 8.2.51 śuṣaḥ kaḥ. niṣṭhāta iti. śuṣaḥ parasya niṣṭhātasya kaḥ s   See More

Tattvabodhinī1: śuṣka iti. śuṣa śoṣaṇe. Sū #687

Tattvabodhinī2: śuṣaḥ kaḥ 687, 8.2.51 śuṣka iti. śuṣa śoṣaṇe.

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions