Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: एकादेश उदात्तेनोदात्तः ekādeśa udāttenodāttaḥ
Individual Word Components: ekādeśaḥ udāttena udāttaḥ
Sūtra with anuvṛtti words: ekādeśaḥ udāttena udāttaḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), anudāttasya (8.2.4)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

The single substitute of an unaccented with an udâtta vowel is udâtta. Source: Aṣṭādhyāyī 2.0

A single replacement (ekādeśa-ḥ) [of an ánudātta vowel 4] with an udātta (vowel) becomes udātta. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.4


Commentaries:

Kāśikāvṛttī1: udātena saha anudāttasya ya ekādeśaḥ sa udātto bhavati. anudāttasya iti vartate.   See More

Kāśikāvṛttī2: ekādeśa udātena udāttaḥ 8.2.5 udātena saha anudāttasya ya ekādeśaḥ sa utto bh   See More

Nyāsa2: ekādeśa udāttenodāttaḥ. , 8.2.5 "anudattasya" iti. udāttena sanutt   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions