Kāśikāvṛttī1: udātena saha anudāttasya ya ekādeśaḥ sa udātto bhavati. anudāttasya iti vartate. See More
udātena saha anudāttasya ya ekādeśaḥ sa udātto bhavati. anudāttasya iti vartate. agnī.
vāyū. vṛkṣaiḥ. plakṣai. udāttena iti kim? pacanti. yajanti.
lasārvadhātukānudāttatve kṛte dvayoranudāttayoḥ ayam ekādeśaḥ, pararūpe kartavye
svaritasya asiddhatvāt.
Kāśikāvṛttī2: ekādeśa udātena udāttaḥ 8.2.5 udātena saha anudāttasya ya ekādeśaḥ sa udātto bh See More
ekādeśa udātena udāttaḥ 8.2.5 udātena saha anudāttasya ya ekādeśaḥ sa udātto bhavati. anudāttasya iti vartate. agnī. vāyū. vṛkṣaiḥ. plakṣai. udāttena iti kim? pacanti. yajanti. lasārvadhātukānudāttatve kṛte dvayoranudāttayoḥ ayam ekādeśaḥ, pararūpe kartavye svaritasya asiddhatvāt.
Nyāsa2: ekādeśa udāttenodāttaḥ. , 8.2.5 "anudattasya" iti. udāttena sahānudātt See More
ekādeśa udāttenodāttaḥ. , 8.2.5 "anudattasya" iti. udāttena sahānudāttasya yasminnekādeśaḥ sa udāttaḥ syāt(), na tu svaritaḥ. svarite prāpta idamārabhyate. udāharaṇeṣvagniprabhṛtayaḥ prātipadikasvareṇāntodāttāḥ (phi.sū.1.1) vibhaktistu "anudāttau suptitau" 3.1.4 ityanudāttā. "agnī, vāyū" iti. "prathamayoḥ pūrvasavarṇaḥ" 6.1.98 iti dīrghaḥ. "vṛkṣī, plakṣau iti. "vṛddhireci" 6.1.85 iti vṛddhiḥ.
"pacanti, yajanti" iti. "ato guṇe" 6.1.94 pararūpatvam(). "dvayoranudāttayorayamekādeśaḥ" iti. nanu ca "udāttādanudāttasya svaritaḥ" 8.4.65 iti śabakārasya svaritatve kṛte svaritānudāttayorayamekādeśaḥ, tatkathaṃ dvayoranudāttayoriti? evamāha--"pararūpe katrtavye svaritasyāsiddhatvāt()"॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents