Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अञ्चोऽनपादाने añco'napādāne
Individual Word Components: añcaḥ anapādāne
Sūtra with anuvṛtti words: añcaḥ anapādāne padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), niṣṭhātaḥ (8.2.42), naḥ (8.2.42)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

The ((ta)) of Nishṭhâ is changed to ((na)), after ((añc)), but not when it is in connection with an Ablative case. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme n replaces phoneme t of a niṣṭhā affix (Ktá, KtávatU) 42 introduced after 3.1.2 the verbal stem] anc(Ú) `bend, curve' (1.2.3) when the notion of ablation is not denoted (án-ap-ā-dā-n-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.42

Mahābhāṣya: With kind permission: Dr. George Cardona

1/28:añceḥ natve vyaktapratiṣedhaḥ |*
2/28:añceḥ natve vyaktasya pratiṣedhaḥ vaktavyaḥ |
3/28:vyaktam anṛtam kathayati iti |
4/28:añjivijñānāt siddham | na etat añceḥ rūpam |*
5/28:añjeḥ etat rūpam |
See More


Kielhorn/Abhyankar (III,408.11-409.2) Rohatak (V,400-401)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: añcateḥ uttarapadasya niṣthātakārasya nakārādeśo bhavati na cedapādānatatra bh   See More

Kāśikāvṛttī2: añco 'napādāne 8.2.48 añcateḥ uttarapadasya niṣthātakārasya nakārādeśo bhavati    See More

Nyāsa2: añco'napādāne. , 8.2.48 "na cedapādānaṃ tatra bhavati" iti. tatretyane   See More

Bālamanoramā1: añco'napādāne. na tvapādāne iti. apādānasamabhihavyāhāre asatītyarthaḥ. Sū #833

Bālamanoramā2: añco'napādāne 833, 8.2.48 añco'napādāne. na tvapādāne iti. apādānasamabhihav   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions