Kāśikāvṛttī1:
añcateḥ uttarapadasya niṣthātakārasya nakārādeśo bhavati na cedapādānaṃ tatra bh
See More
añcateḥ uttarapadasya niṣthātakārasya nakārādeśo bhavati na cedapādānaṃ tatra bhavati. samaknau
śakuneḥ pādau. tasmāt paśavo nyaknāḥ. anapādāne iti kim? udaktam udakaṃ kūpāt.
vyaktam ityetadañjeḥ rūpam.
Kāśikāvṛttī2:
añco 'napādāne 8.2.48 añcateḥ uttarapadasya niṣthātakārasya nakārādeśo bhavati
See More
añco 'napādāne 8.2.48 añcateḥ uttarapadasya niṣthātakārasya nakārādeśo bhavati na cedapādānaṃ tatra bhavati. samaknau śakuneḥ pādau. tasmāt paśavo nyaknāḥ. anapādāne iti kim? udaktam udakaṃ kūpāt. vyaktam ityetadañjeḥ rūpam.
Nyāsa2:
añco'napādāne. , 8.2.48 "na cedapādānaṃ tatra bhavati" iti. tatretyane
See More
añco'napādāne. , 8.2.48 "na cedapādānaṃ tatra bhavati" iti. tatretyanenāñcatiḥ parāmṛśyate. śabdadvāreṇāñcatyarthaṃ evāyamapādānasya pratiṣedhasāmathryādvijñāyate. na hrañcatāvapādānatvaṃ sambhavati, kiṃ tarhi? tadarthe kriyāviṣayatvāt? kārakāṇām(). tadetaduktaṃ bhavati--na cedañcatyarthe viṣayabhūte'pādānaṃ na bhavatīti. "samaknau" iti. saṅgatāvityarthaḥ. "ancu gatipūjanayoḥ" ["ancū" iti kāśīmudritaḥ pāṭhaḥ](dhā.pā.188) ityudittvādvibhāṣiteṭ(). [ityūdittvāt()--kāśīmudritaḥ pāṭhaḥ] tena "yasya vibhāṣā" 7.2.15 iti niṣṭhāyāmiṭ()pratiṣedhaḥ, "aniditām()" 6.4.24 ityanunāsikalopaḥ. "udaktamudakam()" iti. uddhṛtamudakamityarthaḥ. atha vyaktamityatra natavaṃ kasmānna bhavati? ityāha--"vyaktamityetat()" ityādi. "añjū vyaktimrakṣaṇakāntigatiṣu" ["ancū" iti. kāśīmudritaḥ pāṭhaḥ] (dhā.pā.1458) ityetasyaitadrūpam(),ityetadrūpam()--kāśīmudritaḥ pāṭhaḥ] nāñcateḥ; tato natvamiha na bhavatīti bhāvaḥ॥
Bālamanoramā1:
añco'napādāne. na tvapādāne iti. apādānasamabhihavyāhāre asatītyarthaḥ. Sū #833
Bālamanoramā2:
añco'napādāne 833, 8.2.48 añco'napādāne. na tvapādāne iti. apādānasamabhihavyāhā
See More
añco'napādāne 833, 8.2.48 añco'napādāne. na tvapādāne iti. apādānasamabhihavyāhāre asatītyarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents