Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: श्योऽस्पर्शे śyo'sparśe
Individual Word Components: śyaḥ asparśe
Sūtra with anuvṛtti words: śyaḥ asparśe padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), niṣṭhātaḥ (8.2.42), naḥ (8.2.42)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

The ((ta)) of Nishṭhâ is changed to ((na)) after ((śyai)), but not when the Participle denotes 'cold'. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme n replaces phoneme t of a niṣṭhā (affix Ktá/KtávatU) 42 introduced after 3.1.2 the verbal stem] śyā (= śyaiṄ 1.1.12) `congeal' when not denoting touch (a-sparś-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.42


Commentaries:

Kāśikāvṛttī1: śyāyateḥ uttarasya niṣthātakārasya asparśe nakāraḥ ādeśo bhavati. śīnaghṛtam.    See More

Kāśikāvṛttī2: śyo 'sparśe 8.2.47 śyāyateḥ uttarasya niṣthātakārasya asparśe nakāraḥ ādeśo bha   See More

Nyāsa2: śyo'sparśe. , 8.2.47 "śīnam()" iti. "śyaiṅ? gatau" (dhā..9   See More

Bālamanoramā1: śyo'sparśe. śyaḥ- asparśe iti chedaḥ. dīrgha iti. natvātprāgeva `hala' iti Sū #830   See More

Bālamanoramā2: śyo'sparśe 830, 8.2.47 śyo'sparśe. śyaḥ- asparśe iti chedaḥ. dīrgha iti. nattp   See More

Tattvabodhinī1: saṃśyāna iti. śyaiṅ gatāvityasya `ādeca' ityātve `saṃyogāderātaḥ' iti Sū #682   See More

Tattvabodhinī2: śyo'sparśe 682, 8.2.47 saṃśyāna iti. śyaiṅ gatāvityasya "ādeca" ittv   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions