Kāśikāvṛttī1: śyāyateḥ uttarasya niṣthātakārasya asparśe nakāraḥ ādeśo bhavati. śīnaṃ ghṛtam. See More
śyāyateḥ uttarasya niṣthātakārasya asparśe nakāraḥ ādeśo bhavati. śīnaṃ ghṛtam. śīnaṃ
medaḥ. śīnā vasā. asparśe iti kim? śītaṃ vartate. śīto vāyuḥ. śītam udakam ityatra
guṇabhūto 'pi sparśaḥ natvapratiṣedhasya samprasāraṇasya ca nimittaṃ bhavati. guṇe ca
sparśe pratiṣedho 'yam, na roge, tena pratiṣīnaḥ ityatra natvaṃ bhavtyeva.
Kāśikāvṛttī2: śyo 'sparśe 8.2.47 śyāyateḥ uttarasya niṣthātakārasya asparśe nakāraḥ ādeśo bha See More
śyo 'sparśe 8.2.47 śyāyateḥ uttarasya niṣthātakārasya asparśe nakāraḥ ādeśo bhavati. śīnaṃ ghṛtam. śīnaṃ medaḥ. śīnā vasā. asparśe iti kim? śītaṃ vartate. śīto vāyuḥ. śītam udakam ityatra guṇabhūto 'pi sparśaḥ natvapratiṣedhasya samprasāraṇasya ca nimittaṃ bhavati. guṇe ca sparśe pratiṣedho 'yam, na roge, tena pratiṣīnaḥ ityatra natvaṃ bhavtyeva.
Nyāsa2: śyo'sparśe. , 8.2.47 "śīnam()" iti. "śyaiṅ? gatau" (dhā.pā.9 See More
śyo'sparśe. , 8.2.47 "śīnam()" iti. "śyaiṅ? gatau" (dhā.pā.963), "dravamūrttisparśayoḥ śyaḥ"6.1.24 iti samprasāraṇam(), "halaḥ" 6.4.2 iti dīrghaḥ. "śotaṃ vatrtate" iti. bhāve niṣṭhā. pūrvatra tu katrtari. evaṃ "śīto vādhuḥ" ityādau.
"śītamudakamityatra" ityādi. "guṇabhūto'pi" iti. apradhānabhūto'pītyarthaḥ. nanu ca pradhāne kāryasampratyayādapradhānasya natvapratiṣedhādikāryaṃ prati nimittabhāvo nopapadyate? naiṣa doṣaḥ; "asparśe" iti hi yadyayaṃ paryudāsaḥ syāt(), evaṃ sati śīto vāyurityādau sparśādanyaddravyamastīti natvaṃ syāt(); na tvayaṃ paryudāsaḥ, kiṃ tarhi? prasajyapratiṣedhaḥ. tena yatra lparśanagandho'sti tatra tadāśrayeṇa natvapratiṣedhena bhavitavyam(). asti ceha guṇabhūtaḥ sparśaḥ, tena tadāśrayo natvapratiṣedho bhavatyeva. bhavatvevaṃ natvapratiṣedhaḥ, samprasāraṇasya tu guṇabhūtaḥ sparśaḥ kathaṃ kāraṇaṃ bhavati? niyamasya tyāgāt(). iha "alpāctaram()" 2.2.34 iti niyamaḥ--alpāctaraṃ dvandve pūrvameva prayoktavyamiti; "dravamūrtisparśayoḥ śyaḥ" 6.1.24 ityatra sparśaśabdasyālpāctarasya paranipātaṃ kurvatā'sya niyamasya tvāgaḥ kṛtaḥ. sa kimarthaṃ kṛtaḥ? sparśo'trāniyamena pradhānabhūta upasarjanabhūto vā samprasāraṇasya kāraṇamityasyārthasya sūcanārthaḥ. tena guṇabhūto'pi sparśaḥ samprasāraṇasya nimittaṃ bhavati.
sparśaśabdo'yamasti guṇavacanaḥ, asti ca rogavacanaḥ; tadiha viśeṣānupādānādubhayorapi grahaṇam(). tato roge'pi prāpnotīti pratiśīna ityetanna sidhyediti codyamāśahkyāha--"guṇe ca" ityādi. guṇa evetyarthaḥ. kathaṃ punarguṇa eva pratiṣedho labhyate? jñāpakāt(). yadayaṃ "dravamūrttisparśavoḥ śya-" 6.1.24 ityatra samprasāraṇaṃ vidhāya punaḥ "prateśca" 6.1.25 iti vidhatte, tajjñāpayati--śyāyateryatra grahaṇaṃ tatra sparśa upādīyamāno rogaṃ na pratyāyayatīti. yadi hi pratyāyayet(), punarvidhānamanarthakaṃ syāt(); pūrveṇaiva siddhatvāt(). pratipūrvo hi roga eva śyāyatirvattete, nānyatra॥
Bālamanoramā1: śyo'sparśe. śyaḥ- asparśe iti chedaḥ. dīrgha iti. natvātprāgeva `hala039; iti Sū #830 See More
śyo'sparśe. śyaḥ- asparśe iti chedaḥ. dīrgha iti. natvātprāgeva `hala' iti
dīrgha ityucitam, natvasya traipādikatvāt. śīnaṃ ghṛtamiti. ghanībhūtamityarthaḥ.
dhātūnāmanekārthatvāt. yadyapi ghṛte'pyanuṣṇasparśo'styeva, tathāpi
śītākhyasparśaviśeṣa eva vivakṣita iti bhāvaḥ. asparśe kimiti. śyaiṅo niṣṭhātasya
natvaṃ syādityetāvadevāstvityarthaḥ. śītaṃ jalamiti. śītasparśavadityarthaḥ. atra
`dravamūrtī'ti saṃprasāraṇameva na tu niṣṭhānatvamityarthaḥ. evaṃ ca
`dravamūrtisparśayo'ritsya sparśe idamudāharaṇam. `śyo'sparśe' ityasya tu
pratyudāharaṇamiti bodhyam. sūtrayoḥ sparśaśabdaḥ pradhānabhūte guṇabhūte ca vartate.
tatra guṇabhūte viśeṣyanighnaḥ. śītā āpaḥ, śītaṃ jalamityādi. yadā tu sparsaviśeṣo guṇaḥ
prādhānyena vivakṣitastadā klībatvameva. `śītaṃ guṇe'ityamaraḥ. #esaṃprasāraṇavidhau
pṛcchati– dramūrtisparśayoḥ kimiti. saṃśyāna iti. atra sparśasyā'pratīterna
saṃprasāraṇam. natvaṃ tu bhavatyeveti bhāvaḥ.
Bālamanoramā2: śyo'sparśe 830, 8.2.47 śyo'sparśe. śyaḥ- asparśe iti chedaḥ. dīrgha iti. natvātp See More
śyo'sparśe 830, 8.2.47 śyo'sparśe. śyaḥ- asparśe iti chedaḥ. dīrgha iti. natvātprāgeva "hala" iti dīrgha ityucitam, natvasya traipādikatvāt. śīnaṃ ghṛtamiti. ghanībhūtamityarthaḥ. dhātūnāmanekārthatvāt. yadyapi ghṛte'pyanuṣṇasparśo'styeva, tathāpi śītākhyasparśaviśeṣa eva vivakṣita iti bhāvaḥ. asparśe kimiti. śyaiṅo niṣṭhātasya natvaṃ syādityetāvadevāstvityarthaḥ. śītaṃ jalamiti. śītasparśavadityarthaḥ. atra "dravamūrtī"ti saṃprasāraṇameva na tu niṣṭhānatvamityarthaḥ. evaṃ ca "dravamūrtisparśayo"ritsya sparśe idamudāharaṇam. "śyo'sparśe" ityasya tu pratyudāharaṇamiti bodhyam. sūtrayoḥ sparśaśabdaḥ pradhānabhūte guṇabhūte ca vartate. tatra guṇabhūte viśeṣyanighnaḥ. śītā āpaḥ, śītaṃ jalamityādi. yadā tu sparsaviśeṣo guṇaḥ prādhānyena vivakṣitastadā klībatvameva. "śītaṃ guṇe"ityamaraḥ. #esaṃprasāraṇavidhau pṛcchati-- dramūrtisparśayoḥ kimiti. saṃśyāna iti. atra sparśasyā'pratīterna saṃprasāraṇam. natvaṃ tu bhavatyeveti bhāvaḥ.
Tattvabodhinī1: saṃśyāna iti. śyaiṅ gatāvityasya `ādeca' ityātve `saṃyogāderātaḥ039; iti Sū #682 See More
saṃśyāna iti. śyaiṅ gatāvityasya `ādeca' ityātve `saṃyogāderātaḥ' iti
niṣṭhātasya naḥ.
Tattvabodhinī2: śyo'sparśe 682, 8.2.47 saṃśyāna iti. śyaiṅ gatāvityasya "ādeca" ityātv See More
śyo'sparśe 682, 8.2.47 saṃśyāna iti. śyaiṅ gatāvityasya "ādeca" ityātve "saṃyogāderātaḥ" iti niṣṭhātasya naḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents