Kāśikāvṛttī1: okāreto dhātoruttarasya niṣṭhātakārasya nakārādeśo bhavati. olasjī lagnaḥ. lagna See More
okāreto dhātoruttarasya niṣṭhātakārasya nakārādeśo bhavati. olasjī lagnaḥ. lagnavān.
ovijī udvignaḥ. udvignavān. opyāyī vṛddhau āpīnaḥ. āpīnavān. svādaya oditaḥ.
ṣūṅ sūnaḥ. sūnavān. dūṅ dūnaḥ. dūnavān. dīṅ dīnaḥ. dīnavān. ḍīṅ ḍīnaḥ. ḍīnavān.
dhīṅ dhīnaḥ. dhīnavān. mīṅ mīnaḥ. mīnavān. rīṅ rīṇaḥ. rīṇavān. līṅ līnaḥ. līnavān.
vrīṅ vrīṇaḥ. vrīṇavān.
Kāśikāvṛttī2: oditaś ca 8.2.45 okāreto dhātoruttarasya niṣṭhātakārasya nakārādeśo bhavati. ol See More
oditaś ca 8.2.45 okāreto dhātoruttarasya niṣṭhātakārasya nakārādeśo bhavati. olasjī lagnaḥ. lagnavān. ovijī udvignaḥ. udvignavān. opyāyī vṛddhau āpīnaḥ. āpīnavān. svādaya oditaḥ. ṣūṅ sūnaḥ. sūnavān. dūṅ dūnaḥ. dūnavān. dīṅ dīnaḥ. dīnavān. ḍīṅ ḍīnaḥ. ḍīnavān. dhīṅ dhīnaḥ. dhīnavān. mīṅ mīnaḥ. mīnavān. rīṅ rīṇaḥ. rīṇavān. līṅ līnaḥ. līnavān. vrīṅ vrīṇaḥ. vrīṇavān.
Nyāsa2: oditaśca. , 8.2.45 "āpīnaḥ" iti. "pyāyaḥ pī" 6.1.28 iti pībh See More
oditaśca. , 8.2.45 "āpīnaḥ" iti. "pyāyaḥ pī" 6.1.28 iti pībhāvaḥ.
"svādaya oditaḥ" iti. te punaḥ "ṣūṅa prāṇiprasave" (dhā.pā.1132) ityādayaḥ "vrīṅ? prīṇātyarthe" [vṛṇotyarthe-dhātupāṭhaḥ] (dhā.pā.1140) ityevamantā divādiṣu paṭha()nte॥
Laghusiddhāntakaumudī1: bhujo bhugnaḥ. ṭuośvi, ucchūnaḥ.. Sū #823
Laghusiddhāntakaumudī2: oditaśca 823, 8.2.45 bhujo bhugnaḥ. ṭuośvi, ucchūnaḥ॥
Bālamanoramā1: oditaśca. okāreto dhātoḥ parasya niṣṭhātasya natvamityarthaḥ. bhugna iti.
natva Sū #828 See More
oditaśca. okāreto dhātoḥ parasya niṣṭhātasya natvamityarthaḥ. bhugna iti.
natvasyā'siddhatvājjasya pūrvaṃ kutvam. tato natvam. ucchūna iti. utpūrvāt
`ṭu o \ufffdiā' iti dhātoḥ ktaḥ, yajāditvātsaṃprasāraṇam, pūrvarūpam,
`\ufffdāīditaḥ' iti neṭ, `hala' iti dīrghaḥ, niṣṭhānatvam. prahīṇa iti.
`ghumāsthe'tīttvaṃ, natvaṃ, `kṛtyacaḥ' iti ṇatvam. svādaya iti. `ṣūṅ
prāṇiprasave' ityādyā nava dhātava odita iti divādigaṇe uktamityarthaḥ. sūna iti. ṣūṅaḥ
ktaḥ, natvaṃ. `śryukaḥ kitī'tīṇniṣedhaḥ. dūna iti. `dūṅ paritāpe' asmāt ktaḥ,
svāditvena odittvānnatvam. nanu `ḍīṅ vihāyasā gatau' ityasya uḍḍīna iti kathaṃ
rūpaṃ, seṭkatvādugantatvā'bhāvena `śryukaḥ kitī'ti niṣedhasyā'pravṛtterityata āha-
- odanmadhye ḍīṅaḥ pāṭhasāmathryānneḍiti. iṭi sati niṣṭhātasya odito ḍīṅaḥ
paratvā'bhāvānnatvā'prasaktestasya oditsu pāṭho vyarthaḥ
syādityarthaḥ.
Bālamanoramā2: oditaśca 828, 8.2.45 oditaśca. okāreto dhātoḥ parasya niṣṭhātasya natvamityartha See More
oditaśca 828, 8.2.45 oditaśca. okāreto dhātoḥ parasya niṣṭhātasya natvamityarthaḥ. bhugna iti. natvasyā'siddhatvājjasya pūrvaṃ kutvam. tato natvam. ucchūna iti. utpūrvāt "ṭu o ()iā" iti dhātoḥ ktaḥ, yajāditvātsaṃprasāraṇam, pūrvarūpam, "()āīditaḥ" iti neṭ, "hala" iti dīrghaḥ, niṣṭhānatvam. prahīṇa iti. "ghumāsthe"tīttvaṃ, natvaṃ, "kṛtyacaḥ" iti ṇatvam. svādaya iti. "ṣūṅ prāṇiprasave" ityādyā nava dhātava odita iti divādigaṇe uktamityarthaḥ. sūna iti. ṣūṅaḥ ktaḥ, natvaṃ. "śryukaḥ kitī"tīṇniṣedhaḥ. dūna iti. "dūṅ paritāpe" asmāt ktaḥ, svāditvena odittvānnatvam. nanu "ḍīṅ vihāyasā gatau" ityasya uḍḍīna iti kathaṃ rūpaṃ, seṭkatvādugantatvā'bhāvena "śryukaḥ kitī"ti niṣedhasyā'pravṛtterityata āha-- odanmadhye ḍīṅaḥ pāṭhasāmathryānneḍiti. iṭi sati niṣṭhātasya odito ḍīṅaḥ paratvā'bhāvānnatvā'prasaktestasya oditsu pāṭho vyarthaḥ syādityarthaḥ.
Tattvabodhinī1: bhugna iti. bhujo kauṭilye. natvasyā'siddhatvājjhali parataḥ kutvam. ucchūna it Sū #681 See More
bhugna iti. bhujo kauṭilye. natvasyā'siddhatvājjhali parataḥ kutvam. ucchūna iti.
\ufffdāyateryajāditvātsaṃprasāraṇe pūrvarūpe ca `halaḥ' iti dīrghaḥ. prahīṇa iti.
`ghumāsthe'ti ītvam. sūna iti. ṣūṅ prāṇiprasave. dūna iti. dūṅ paritāpe.
odinmadhye iti. yadi ḍīṅa iṭ syāttarhi dhātoḥ paro niṣṭhātakāro na saṃbhavatīti
natvārthaḥ pāṭho'narthakaḥ syāditi bhāvaḥ. na ca odinmadhye pāṭhasāmathryādiṭā vyavadhāne
natvaṃ bavediti vaiparītyaṃ kiṃ na syāditi śaṅkyam, lakṣyānurodhena iḍabhāvakalpanāyā
eva nyāyyatvāt. anye tu satyapi iḍāgame savarṇadīrghe caikādeśasya pūrvāntatvena
grahaṇādiṭā vyavavadhānaṃ nāstyevetīṣṭaṃ sidhyatītyāhuḥ.
Tattvabodhinī2: oditaśca 681, 8.2.45 bhugna iti. bhujo kauṭilye. natvasyā'siddhatvājjhali parata See More
oditaśca 681, 8.2.45 bhugna iti. bhujo kauṭilye. natvasyā'siddhatvājjhali parataḥ kutvam. ucchūna iti. ()āyateryajāditvātsaṃprasāraṇe pūrvarūpe ca "halaḥ" iti dīrghaḥ. prahīṇa iti. "ghumāsthe"ti ītvam. sūna iti. ṣūṅ prāṇiprasave. dūna iti. dūṅ paritāpe. odinmadhye iti. yadi ḍīṅa iṭ syāttarhi dhātoḥ paro niṣṭhātakāro na saṃbhavatīti natvārthaḥ pāṭho'narthakaḥ syāditi bhāvaḥ. na ca odinmadhye pāṭhasāmathryādiṭā vyavadhāne natvaṃ bavediti vaiparītyaṃ kiṃ na syāditi śaṅkyam, lakṣyānurodhena iḍabhāvakalpanāyā eva nyāyyatvāt. anye tu satyapi iḍāgame savarṇadīrghe caikādeśasya pūrvāntatvena grahaṇādiṭā vyavavadhānaṃ nāstyevetīṣṭaṃ sidhyatītyāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents