Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ओदितश्च oditaśca
Individual Word Components: oditaḥ ca
Sūtra with anuvṛtti words: oditaḥ ca padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), niṣṭhātaḥ (8.2.42), naḥ (8.2.42)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((ta)) of Nishṭhâ is changed to ((na)), after a root, which has an indicatory ((o)) in the Dhâtupâṭha. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme n 42] also (ca) replaces [the phoneme t of a niṣṭhā (affix Ktá/KtávatU) 42 introduced after 3.1.2 a verbal stem] with marker O as IT. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.42


Commentaries:

Kāśikāvṛttī1: okāreto dhātoruttarasya niṣṭhātakārasya nakārādeśo bhavati. olasjī lagnaḥ. lagna   See More

Kāśikāvṛttī2: oditaś ca 8.2.45 okāreto dhātoruttarasya niṣṭhātakārasya nakārādeśo bhavati. ol   See More

Nyāsa2: oditaśca. , 8.2.45 "āpīnaḥ" iti. "pyāyaḥ pī" 6.1.28 iti bh   See More

Laghusiddhāntakaumudī1: bhujo bhugnaḥ. ṭuośvi, ucchūnaḥ.. Sū #823

Laghusiddhāntakaumudī2: oditaśca 823, 8.2.45 bhujo bhugnaḥ. ṭuośvi, ucchūnaḥ

Bālamanoramā1: oditaśca. okāreto dhātoḥ parasya niṣṭhātasya natvamityarthaḥ. bhugna iti. natva Sū #828   See More

Bālamanoramā2: oditaśca 828, 8.2.45 oditaśca. okāreto dhātoḥ parasya niṣṭhātasya natvamityartha   See More

Tattvabodhinī1: bhugna iti. bhujo kauṭilye. natvasyā'siddhatvājjhali parataḥ kutvam. ucchūna it Sū #681   See More

Tattvabodhinī2: oditaśca 681, 8.2.45 bhugna iti. bhujo kauṭilye. natvasyā'siddhatvājjhali parata   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions