Kāśikāvṛttī1: lūñ chedane ityetat prabhṛti vṛ\u0304ñ varaṇe iti yāvat vṛtkaraṇena samāpitā lvā See More
lūñ chedane ityetat prabhṛti vṛ\u0304ñ varaṇe iti yāvat vṛtkaraṇena samāpitā lvādayo
gṛhyante. tebhyaḥ uttarasya niṣṭhātakārasya nakārādeśo bhavati. lūnaḥ. lūnavān. dhūnaḥ.
dhūnavān. jīnaḥ. jīnavān. ṛkāralvādibhyaḥ ktinniṣṭhāvadbhavati iti vaktavyam.
kīrṇiḥ. gīrṇiḥ. śīrṇiḥ. lūniḥ. pūniḥ. dugvordirghaśca iti vaktavyam. du
ādūnaḥ. du vigūnaḥ. pūño vināśa iti vaktavyam. pūnā yavāḥ. vinaṣṭāḥ ityarthaḥ.
vināśe iti kim? pūtam dhānyam. sinoter grāsakarmakartṛkasya iti vaktavyam. sino
grāsaḥ svayam eva. grāsakarmakartṛkasya iti kim? sitā pāśena sūkarī. grāso 'pi yadā
karmaiva bhavati na karmakartā, tadā na bhavati, sito grāso devadattena iti.
Kāśikāvṛttī2: lvādibhyaḥ 8.2.44 lūñ chedane ityetat prabhṛti vṝñ varaṇe iti yāvat vṛtkaraṇen See More
lvādibhyaḥ 8.2.44 lūñ chedane ityetat prabhṛti vṝñ varaṇe iti yāvat vṛtkaraṇena samāpitā lvādayo gṛhyante. tebhyaḥ uttarasya niṣṭhātakārasya nakārādeśo bhavati. lūnaḥ. lūnavān. dhūnaḥ. dhūnavān. jīnaḥ. jīnavān. ṛkāralvādibhyaḥ ktinniṣṭhāvadbhavati iti vaktavyam. kīrṇiḥ. gīrṇiḥ. śīrṇiḥ. lūniḥ. pūniḥ. dugvordirghaśca iti vaktavyam. du ādūnaḥ. du vigūnaḥ. pūño vināśa iti vaktavyam. pūnā yavāḥ. vinaṣṭāḥ ityarthaḥ. vināśe iti kim? pūtam dhānyam. sinoter grāsakarmakartṛkasya iti vaktavyam. sino grāsaḥ svayam eva. grāsakarmakartṛkasya iti kim? sitā pāśena sūkarī. grāso 'pi yadā karmaiva bhavati na karmakartā, tadā na bhavati, sito grāso devadattena iti.
Nyāsa2: lvādibhyaḥ. , 8.2.44 "jīnaḥ" iti. "jyā vayohānau" (dhā.pā.14 See More
lvādibhyaḥ. , 8.2.44 "jīnaḥ" iti. "jyā vayohānau" (dhā.pā.1499), "grahijyā" 6.1.16 ityādisūtreṇa samprasāraṇam(), "halaḥ" 6.4.2 iti dīrghaḥ.
"ṛkāralpādibhyaḥ" ityādi. ṛkārāntebhyo lvādibhyaśca paro yaḥ ktin? sa niṣṭhā bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. vyākhyānaṃ nu "oditaśca" 8.2.45 ityatra cakārasyānuktasamuccayārthatvāt(). yathā ṛkāralpādibhyo niṣṭhātakārasya natvaṃ bhavati, tathā ktino'pi takārasya natvaṃ bhavatīti.
"dugvoḥ" iti. "du upatāpe" ["ṭu ṭu upatāpe"--dhātupāṭhaḥ, padamañjaryāṃ tu-"du gatau(944)ityayaṃ dhāturupāttaḥ, na "ṭu ṭu upatāpe" iti] (dhā.pā.1256). "gu purīṣotsarge" (dhā.pā.1399).
"pūnāḥ" iti vinaṣṭā ityarthaḥ. "pūtaṃ dhānyam()" iti. vidhūtamityarthaḥ.
"sinoteḥ" iti. "viñ? bandhane" (dhā.pā.1248) ityetasya. "grāsakarmakarttṛkasya" iti. grāsaḥ karmakartā yasya sa tathoktaḥ. arthadvārakañcedam(). tasya grāsakarmakarttṛkatvaṃ viśeṣaṇaṃ veditavyam(). yathā sino grāso bandhanakriyāyāṃ vyañjanaviśeṣayogādānukūlyaṃ pratipadyate, tathā karmaṇo'pi satastasya karttṛtvaṃ vivakṣitamiti karmakatrtāsau bhavati. "sino grāsaḥ" ti. svayameva baddha ityarthaḥ. "sitā pāśena sūkarī" iti. samudāyapratyudāharaṇametat(). avayavapratyudāharaṇaṃ darśayitumāha--"grāso'pi" ityādi. grāso'pi yadi karmaiva bhavati na karmakartā, tadāpi na bhavati; grāsakarmakarttṛkatvamasya tadābhāvāt(). grāsakarmato hi sa tadānīṃ bhavati grāsakarmakarttṛkaḥ॥
Laghusiddhāntakaumudī1: ekaviṃśaterlūñādibhyaḥ prāgvat. lūnaḥ.. jyā dhātuḥ.. grahijyeti
saṃprasāraṇam.. Sū #821
Laghusiddhāntakaumudī2: lvādibhyaḥ 821, 8.2.44 ekaviṃśaterlūñādibhyaḥ prāgvat. lūnaḥ॥ jyā dhātuḥ॥ grahij See More
lvādibhyaḥ 821, 8.2.44 ekaviṃśaterlūñādibhyaḥ prāgvat. lūnaḥ॥ jyā dhātuḥ॥ grahijyeti saṃprasāraṇam॥
Tattvabodhinī1: ekaviṃśateriti. kryādiṣu pvādayo dvāviṃśatiḥ paṭha\ufffdte,tatra pūñaṃ vihāya
l Sū #680 See More
ekaviṃśateriti. kryādiṣu pvādayo dvāviṃśatiḥ paṭha\ufffdte,tatra pūñaṃ vihāya
lvādayo jñeyāḥ. jīna iti. `hala' iti dīrghaḥ. siddhatvānnityatvācca `grahijye'
ti saṃprasāraṇe kṛte `saṃyogāderātaḥra' ityasyā'prāptiḥ.
gūna iti. gu parīṣotsarge.
dhātūnāmanekārthatvātpūña pavana ityasya vināśe'pi vṛttiḥ.
sinotegrrāsakarmakartṛkasya. sinoteriti. ṣiñ bandhane. grāsarūpaṃ karma
grāsakarma,tatkartṛ yasya sinotestataḥ parasya niṣṭhātasya naḥ syādityarthaḥ. sino
grāsa iti. piṇḍīkriyamāṇo grāso yadā dadhyādivyañjanavaśādbandhane'nukūlo bhavati tadā
karmaṇyeva kartṛtvamiti bodhyam. grāseti kimiti ?. `grāsa karmakartṛkasye'ti
kimarthamityarthaḥ. karmakartṛketi kimiti. `grāsakarmakasye'tyevāstu kartṛpadaṃ
kimarthamityarthaḥ. karmapadaṃ vihāya `grāsakartṛkasye'tyuktau tu `grāsena kaṇṭhaḥ sita'
ityatrāpi syāditi bodhyam.
Tattvabodhinī2: lvādibhyaḥ 680, 8.2.44 ekaviṃśateriti. kryādiṣu pvādayo dvāviṃśatiḥ paṭha()te,ta See More
lvādibhyaḥ 680, 8.2.44 ekaviṃśateriti. kryādiṣu pvādayo dvāviṃśatiḥ paṭha()te,tatra pūñaṃ vihāya lvādayo jñeyāḥ. jīna iti. "hala" iti dīrghaḥ. siddhatvānnityatvācca "grahijye" ti saṃprasāraṇe kṛte "saṃyogāderātaḥra" ityasyā'prāptiḥ. *dugvodīrghaśca. gūna iti. gu parīṣotsarge. *pūño vināśe. vinaṣṭā iti. dhātūnāmanekārthatvātpūña pavana ityasya vināśe'pi vṛttiḥ. * sinotegrrāsakarmakartṛkasya. sinoteriti. ṣiñ bandhane. grāsarūpaṃ karma grāsakarma,tatkartṛ yasya sinotestataḥ parasya niṣṭhātasya naḥ syādityarthaḥ. sino grāsa iti. piṇḍīkriyamāṇo grāso yadā dadhyādivyañjanavaśādbandhane'nukūlo bhavati tadā karmaṇyeva kartṛtvamiti bodhyam. grāseti kimiti?. "grāsa karmakartṛkasye"ti kimarthamityarthaḥ. karmakartṛketi kimiti. "grāsakarmakasye"tyevāstu kartṛpadaṃ kimarthamityarthaḥ. karmapadaṃ vihāya "grāsakartṛkasye"tyuktau tu "grāsena kaṇṭhaḥ sita" ityatrāpi syāditi bodhyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents