Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ल्वादिभ्यः lvādibhyaḥ
Individual Word Components: lvādibhyaḥ
Sūtra with anuvṛtti words: lvādibhyaḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), niṣṭhātaḥ (8.2.42), naḥ (8.2.42)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((ta)) of Nishṭhâ is changed to ((na)), after the roots ((lū)) and those that follow it. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme n replaces phoneme t of a niṣṭhā affix (Ktá-, KtávatU) 42 introduced after 3.1.2 the class of verbal stems] beginning with lū- `cut, reap' (IX 13). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.42

Mahābhāṣya: With kind permission: Dr. George Cardona

1/14:ṛkāralvādibhyaḥ ktinniṣṭhāvat |
2/14:ṛkāralvādibhyaḥ ktin niṣṭhāvat bhavati iti vaktavyam |
3/14:kīrṇiḥ gīrṇiḥ |
4/14:lūniḥ dhūniḥ |
5/14:dugvoḥ dīrghaḥ ca | dugvoḥ dīrghaḥ ca iti vaktavyam |*
See More


Kielhorn/Abhyankar (III,407.8-18) Rohatak (V,397-398)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: lūñ chedane ityetat prabhṛti vṛ\u0304ñ varaṇe iti yāvat vṛtkaraṇena sapi l   See More

Kāśikāvṛttī2: lvādibhyaḥ 8.2.44 lūñ chedane ityetat prabhṛti vṝñ varaṇe iti yāvat vṛtkaraṇen   See More

Nyāsa2: lvādibhyaḥ. , 8.2.44 "jīnaḥ" iti. "jyā vayohānau" (d.pā.14   See More

Laghusiddhāntakaumudī1: ekaviṃśaterlūñādibhyaḥ prāgvat. lūnaḥ.. jyā dhātuḥ.. grahijyeti saṃprasāraṇam.. Sū #821

Laghusiddhāntakaumudī2: lvādibhyaḥ 821, 8.2.44 ekaviṃśaterlūñādibhyaḥ prāgvat. lūnaḥ jyā dhātuḥ grahij   See More

Tattvabodhinī1: ekaviṃśateriti. kryādiṣu pvādayo dvāviṃśatiḥ paṭha\ufffdte,tatra pūñaviya l Sū #680   See More

Tattvabodhinī2: lvādibhyaḥ 680, 8.2.44 ekaviṃśateriti. kryādiṣu pvādayo dvāviṃśatiḥ paṭha()te,ta   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions