Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: षढोः कः सि ṣaḍhoḥ kaḥ si
Individual Word Components: ṣaḍhoḥ kaḥ si
Sūtra with anuvṛtti words: ṣaḍhoḥ kaḥ si padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ka)) is substituted for ((ṣa)) or (( ha)) before ((sa))|| Source: Aṣṭādhyāyī 2.0

The substitute phoneme k replaces phonemes /ṣ, ḍh/ [before 1.1.66] phoneme s. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: ṣakāraḍhakārayoḥ kakārādeśo bhavati sakāre parataḥ. ṣakārasya piṣ pekṣyati apekṣ   See More

Kāśikāvṛttī2: ṣaḍhoḥ kaḥ si 8.2.41 ṣakāraḍhakārayoḥ kakārādeśo bhavati sakāre parataḥ. ṣara   See More

Nyāsa2: ṣaḍhoḥ kaḥ si. , 8.2.41 "pekṣyati" iti. "piṣlṛ sañcūrṇane" (   See More

Laghusiddhāntakaumudī1: yakṣyati, yakṣyate. ijyāt, yakṣīṣṭa. ayākṣīt, ayaṣṭa.. vaha prāpaṇe.. 9.. vahat Sū #550   See More

Laghusiddhāntakaumudī2: ṣaḍhoḥ kaḥ si 550, 8.2.41 yakṣyati, yakṣyate. ijyāt, yakṣīṣṭa. ayākṣīt, ayaṣṭa    See More

Bālamanoramā1: tatra dhuḍabhāvapakṣe niś-su iti sthite `vraśce'ti ṣatve tasya ṣakārasya j Sū #293   See More

Bālamanoramā2: ṣaḍhoḥ kaḥ saki 293, 8.2.41 tatra dhuḍabhāvapakṣe niś-su iti sthite "vrce   See More

Tattvabodhinī1: kecittviti. pariśiṣṭakārādayaḥ. nicśu iti. atra `śaśchoṭa chatvaṃ bodhyam. ṃs Sū #255   See More

Tattvabodhinī2: ṣaḍhoḥ kaḥ si 255, 8.2.41 kecittviti. pariśiṣṭakārādayaḥ. nicśu iti. atra "   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions