Kāśikāvṛttī1: ṣakāraḍhakārayoḥ kakārādeśo bhavati sakāre parataḥ. ṣakārasya piṣ pekṣyati apekṣ See More
ṣakāraḍhakārayoḥ kakārādeśo bhavati sakāre parataḥ. ṣakārasya piṣ pekṣyati apekṣyat.
pipakṣati. dhakārasya liha lekṣyati. alekṣyat. lilikṣati. si iti kim? pinaṣti.
leḍhi.
Kāśikāvṛttī2: ṣaḍhoḥ kaḥ si 8.2.41 ṣakāraḍhakārayoḥ kakārādeśo bhavati sakāre parataḥ. ṣakāra See More
ṣaḍhoḥ kaḥ si 8.2.41 ṣakāraḍhakārayoḥ kakārādeśo bhavati sakāre parataḥ. ṣakārasya piṣ pekṣyati apekṣyat. pipakṣati. dhakārasya liha lekṣyati. alekṣyat. lilikṣati. si iti kim? pinaṣti. leḍhi.
Nyāsa2: ṣaḍhoḥ kaḥ si. , 8.2.41 "pekṣyati" iti. "piṣlṛ sañcūrṇane" ( See More
ṣaḍhoḥ kaḥ si. , 8.2.41 "pekṣyati" iti. "piṣlṛ sañcūrṇane" (dhā.pā.1452), lṛṭ(). "apekṣyat()" iti. lṛṅ(). "pipikṣati" iti. san(), "halantācca" 1.2.10 iti kittvādguṇābhāvaḥ.
"pinaṣṭi" iti. rūdhāditvāt? śnam(). "leḍhi" iti. adāditvācchaparo luk()॥
Laghusiddhāntakaumudī1: yakṣyati, yakṣyate. ijyāt, yakṣīṣṭa. ayākṣīt, ayaṣṭa.. vaha prāpaṇe.. 9..
vahat Sū #550 See More
yakṣyati, yakṣyate. ijyāt, yakṣīṣṭa. ayākṣīt, ayaṣṭa.. vaha prāpaṇe.. 9..
vahati, vahate. uvāha. ūhatuḥ. ūhuḥ. uvahitha..
Laghusiddhāntakaumudī2: ṣaḍhoḥ kaḥ si 550, 8.2.41 yakṣyati, yakṣyate. ijyāt, yakṣīṣṭa. ayākṣīt, ayaṣṭa॥ See More
ṣaḍhoḥ kaḥ si 550, 8.2.41 yakṣyati, yakṣyate. ijyāt, yakṣīṣṭa. ayākṣīt, ayaṣṭa॥ vaha prāpaṇe॥ 9॥ vahati, vahate. uvāha. ūhatuḥ. ūhuḥ. uvahitha॥
Bālamanoramā1: tatra dhuḍabhāvapakṣe niś-su iti sthite `vraśce'ti ṣatve tasya ṣakārasya
j Sū #293 See More
tatra dhuḍabhāvapakṣe niś-su iti sthite `vraśce'ti ṣatve tasya ṣakārasya
jaśtvātprāk kakāramāśaṅkitumāha–ṣaḍhoḥ kaḥ si. ṣaśca ḍhaśceti dvandvaḥ. `sī'ti
saptamī. tadāha–ṣasyetyādinā. iti tu na bhavatīti. ṣakārasya kakāro na bhavatītyarthaḥ.
jaśtvaṃ pratyasiddhatvāditi. `jhalāñjaśo'nte' ityapakṣayā `ṣaḍhoḥ kaḥ sī'tyasya
paratvāditi bhāvaḥ. śasādiṣu niśādeśā'bhāvapakṣe suṭi ca ramāvat. vraścādisūtre
matāntaramāha-kecittviti. `ekāco vaśaḥ' ityuttarasūtre dhātorityasyānuvṛttyā
madhye'pi tadanuvṛtteraucityāditi bhāvaḥ. anuvṛttaṃ ca dhātorityetacchaśayoreva
viśeṣaṇam, vraścādiṣu dhātutvā'vyabhicārāt. jaśtveneti. niśmyāmityādau
niśityasya dhātutvā'bhāvātṣatvā'bhāve `jhalājaśo'nte' iti jaśtvena śakārasya
sthānasāmyājjakāra ityarthaḥ. nijbhyāmityatra kutvamāśaṅkyāha–kutvaṃ tu neti.
jaśtvasyāsiddhatvāditi. `kutvaṃ pratī'ti śeṣaḥ. nicśu iti. niśsu iti sthite
śasya jaśtvena jaḥ, tasya ścutvena śaḥ, jasya cartvena caḥ, śasya
chatvavikalpaḥ.
ityādeśā vācyā ityarthaḥ. `paddanno' iti sūtre vārtikametat. ata evāha–śasādau
veti. `paddanni'ti sūtrasya vikalpena pravṛtteriti bhāvaḥ.
māṃsasānuśabdayorastrīliṅgatvātpṛtanāśabdasyaiva śasādau pṛdādeśamudāharati–pṛta iti.
pakṣe iti. pṛdādeśā'bhāvapakṣe ityarthaḥ. gopā vi\ufffdāpāvaditi. ābantatvā'bhāvānna
sulopa ityarthaḥ. ityādantāḥ. atha idantāḥ. prāyeṇeti. prāyaśabdo bahulaparyāyaḥ.
`prāyobhūmni' ityamaraḥ. iha tu īṣadūnatve vartate. prakṛtyāditvāttṛtīyā.
matiśabda īṣadūnahariśabdavatpratyetavya ityarthaḥ. śasi viśeṣamāha–strītvānnatvābhāva
iti. `tasmācchaso naḥ puṃsī'tinatvasya puṃstve vidhānāditi bhāvaḥ. tṛtīyaikavacane
ghitvānnābhāvamāśaṅkyāha–nātvaṃ neti. `āṅo nā'striyā'miti
nātvavidhāvastriyāmiti paryudāsāditi bhāvaḥ.
Bālamanoramā2: ṣaḍhoḥ kaḥ saki 293, 8.2.41 tatra dhuḍabhāvapakṣe niś-su iti sthite "vraśce See More
ṣaḍhoḥ kaḥ saki 293, 8.2.41 tatra dhuḍabhāvapakṣe niś-su iti sthite "vraśce"ti ṣatve tasya ṣakārasya jaśtvātprāk kakāramāśaṅkitumāha--ṣaḍhoḥ kaḥ si. ṣaśca ḍhaśceti dvandvaḥ. "sī"ti saptamī. tadāha--ṣasyetyādinā. iti tu na bhavatīti. ṣakārasya kakāro na bhavatītyarthaḥ. jaśtvaṃ pratyasiddhatvāditi. "jhalāñjaśo'nte" ityapakṣayā "ṣaḍhoḥ kaḥ sī"tyasya paratvāditi bhāvaḥ. śasādiṣu niśādeśā'bhāvapakṣe suṭi ca ramāvat. vraścādisūtre matāntaramāha-kecittviti. "ekāco vaśaḥ" ityuttarasūtre dhātorityasyānuvṛttyā madhye'pi tadanuvṛtteraucityāditi bhāvaḥ. anuvṛttaṃ ca dhātorityetacchaśayoreva viśeṣaṇam, vraścādiṣu dhātutvā'vyabhicārāt. jaśtveneti. niśmyāmityādau niśityasya dhātutvā'bhāvātṣatvā'bhāve "jhalājaśo'nte" iti jaśtvena śakārasya sthānasāmyājjakāra ityarthaḥ. nijbhyāmityatra kutvamāśaṅkyāha--kutvaṃ tu neti. jaśtvasyāsiddhatvāditi. "kutvaṃ pratī"ti śeṣaḥ. nicśu iti. niśsu iti sthite śasya jaśtvena jaḥ, tasya ścutvena śaḥ, jasya cartvena caḥ, śasya chatvavikalpaḥ.māsapṛtanā. māṃsa, pṛtanā, sānu ityeteṣāṃ māṃs, pṛt, snu ityādeśā vācyā ityarthaḥ. "paddanno" iti sūtre vārtikametat. ata evāha--śasādau veti. "paddanni"ti sūtrasya vikalpena pravṛtteriti bhāvaḥ. māṃsasānuśabdayorastrīliṅgatvātpṛtanāśabdasyaiva śasādau pṛdādeśamudāharati--pṛta iti. pakṣe iti. pṛdādeśā'bhāvapakṣe ityarthaḥ. gopā vi()āpāvaditi. ābantatvā'bhāvānna sulopa ityarthaḥ. ityādantāḥ. atha idantāḥ. prāyeṇeti. prāyaśabdo bahulaparyāyaḥ. "prāyobhūmni" ityamaraḥ. iha tu īṣadūnatve vartate. prakṛtyāditvāttṛtīyā. matiśabda īṣadūnahariśabdavatpratyetavya ityarthaḥ. śasi viśeṣamāha--strītvānnatvābhāva iti. "tasmācchaso naḥ puṃsī"tinatvasya puṃstve vidhānāditi bhāvaḥ. tṛtīyaikavacane ghitvānnābhāvamāśaṅkyāha--nātvaṃ neti. "āṅo nā'striyā"miti nātvavidhāvastriyāmiti paryudāsāditi bhāvaḥ.
Tattvabodhinī1: kecittviti. pariśiṣṭakārādayaḥ. nicśu iti. atra `śaśchoṭa
chatvaṃ bodhyam.
māṃs Sū #255 See More
kecittviti. pariśiṣṭakārādayaḥ. nicśu iti. atra `śaśchoṭa
chatvaṃ bodhyam.
māṃsapṛtaneti. pṛtanā—senā. nātvaṃ neti. `astriyāṃ'miti paryudāsādite
bhāvaḥ.
Tattvabodhinī2: ṣaḍhoḥ kaḥ si 255, 8.2.41 kecittviti. pariśiṣṭakārādayaḥ. nicśu iti. atra " See More
ṣaḍhoḥ kaḥ si 255, 8.2.41 kecittviti. pariśiṣṭakārādayaḥ. nicśu iti. atra "śaśchoṭa#ī"ti pakṣe chatvaṃ bodhyam.māṃsapṛtanāsānūnāṃ māṃspṛtsnavo vācyāḥ śasādau vā. māṃsapṛtaneti. pṛtanā---senā. nātvaṃ neti. "astriyāṃ"miti paryudāsādite bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents