Grammatical Sūtra: उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य udāttasvaritayoryaṇaḥ svarito'nudāttasya
Individual Word Components: udāttasvaritayoḥ yaṇaḥ svaritaḥ anudāttasya Sūtra with anuvṛtti words: udāttasvaritayoḥ yaṇaḥ svaritaḥ anudāttasya padasya (8.1.16 ), pūrvatra (8.2.1 ), asiddham (8.2.1 ) Type of Rule: vidhiPreceding adhikāra rule: 8.2.1 (1pūrvatra asiddham)
Description:
A svarita vowel is the substitute of an anudâtta vowel, when the latter follows after such a semi-vowel, which has replaced an udâtta or a svarita vowel. Source: Aṣṭādhyāyī 2.0
A substitute svaritá accent replaces the ánudātta which occurs (immediately) after a semivowel (ya̱Ṇ -aḥ) [replacement of] an udātta or svaritá (vowel). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini
Mahābhāṣya: With kind permission: Dr. George Cardona 1/26:yaṇsvaraḥ yaṇādeśe svaritayaṇaḥ svaritārtham |* 2/26:yaṇsvaraḥ yaṇādeśe siddhaḥ vaktavyaḥ |3/26:kim prayojanam | 4/26:svaritayaṇaḥ svaritārtham | 5/26:svaritayaṇaḥ svaritatvam yathā syāt | See More
1/26:yaṇsvaraḥ yaṇādeśe svaritayaṇaḥ svaritārtham |* 2/26:yaṇsvaraḥ yaṇādeśe siddhaḥ vaktavyaḥ | 3/26:kim prayojanam | 4/26:svaritayaṇaḥ svaritārtham | 5/26:svaritayaṇaḥ svaritatvam yathā syāt | 6/26:khalapvi aṭati | 7/26:khalpvi aśnāti | 8/26:tat tarhi vaktavyam | 9/26:na vaktavyam | 10/26:āha ayam svaritayaṇaḥ iti na ca asti siddhaḥ svaritaḥ tatra āśrayāt siddhatvam bhaviṣyati |11/26:āśrayāt siddhatvam iti cet udāttāt svarite doṣaḥ | āśrayāt siddhatvam iti cet udāttāt svarite doṣaḥ bhavati |* 12/26:dadhyāśa | 13/26:madhvāśa | 14/26:evam tarhi yogavibhāgaḥ kariṣyate | 15/26:udāttayaṇaḥ parasya anudāttasya svaritaḥ bhavati | 16/26:tataḥ svaritayaṇaḥ | 17/26:svaritayaṇaḥ ca parasya anudāttasya svaritaḥ bhavati | 18/26:udāttayaṇaḥ iti eva | 19/26:atha vā svaritagrahaṇam na kariṣyate | 20/26:kena idānīm svaritayaṇaḥ parasya anudāttasya svaritaḥ bhaviṣyati | 21/26:udāttayaṇaḥ iti eva | 22/26:nanu ca svaritayaṇā vyavahitatvāt na prāpnoti | 23/26:svaravidhau vyañjanam avidyamānavat iti na asti vyavadhānam | 24/26:atha vā na evam vijñāyate svaritasya yaṇ svaritayaṇ svaritayaṇaḥ iti | 25/26:katham tarhi | 26/26:svarite yaṇ svaritayaṇ svaritayaṇaḥ iti
Collapse Kielhorn/Abhyankar (III,388.16-389.6) Rohatak (V,362-364) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : udāttayaṇaḥ svaritayaṇaśca parasya anudāttasya svaritaḥ ādeśo bhavati. u dā tt ay aṇ See More
udāttayaṇaḥ svaritayaṇaśca parasya anudāttasya svaritaḥ ādeśo bhavati. udāttayaṇaḥ kumāryau.
kumāryaḥ. udāttanivṛttisvareṇa ayam īkāraḥ udāttaḥ, tasya sthāne yaṇādeśaḥ sa
udāttayaṇ, tasmāt parasya anudāttasya svaritaḥ ādeśo bhavati. svaritayaṇaḥ
sakṛllvyāśā. khalapvyāśā. sakṛllūḥ, khalapūḥ iti kṛtsvareṇa antodātau, tayoḥ roḥ
supi 8-3-16 iti yaṇādeśaḥ, sa udāttayaṇ, tataḥ parasya saptamyekavacanasya svaritatvam,
tasya yaṇādeśaḥ svaritayaṇ, tasmāt svaritayaṇaḥ parasya āśāśabdākārasya anudāttasya
svarito bhavati. nanu ca saptamyekavacanasya yadudāttayaṇaḥ iti svaritatvam, tadasiddhaṃ
yaṇādeśe, tat kathamayaṃ svaritayaṇ bhavati? āśrayāt siddhatvaṃ bhaviṣyati. yadi evam,
udāttādanudāttasya svaritaḥ 8-4-66 ityetasya api āśrayāt siddhatvaṃ
prāpnoti, tataśca dadhyaśā ityatra api svaritaḥ syāt? tasmādayam eva yaṇsvaro
yaṇādeśe siddho vaktavyaḥ. kecit tu bruvate, udāttāt svaritayaṇo 'pi parasya
anudāttasya svaritatvaṃ dṛśyate. tathā ca taittirīyake śākhāntare paṭhyate yāste
viśvāḥ samidhaḥ santyagne iti. agne ityayam akāraḥ svaritaḥ paṭhyate. tathā brāhmaṇe
'pi dadhyāśayati ityākāraḥ svaritaḥ paṭhyate iti. yathā tu vārtikaṃ bhāśyaṃ ca, tathā
udāttāt svaritayaṇaḥ parasya anudāttasya anena svaritatvaṃ na bhavati iti sthitam. tathā ca
bhāṣye svaritayaṇgrahaṇam idaṃ pratyākhyāyate. sakṛllvyāśā ityevam ādau
udāttayaṇaḥ ityeva svaritasya siddhatvāt. svaritayaṇvyavadhānam avyavadhānam eva,
svarividhau vyañjanam avidyamānavatiti. tat tu kriyate, pūrvasmādapi vidhau
sthānivadbhāvāt vyavadhānam asti, svaradīrghayalopeṣu ca lopājādeśasya sthānivadbhāvaḥ
pratiṣidhyate iti. udāttasvaritayoḥ iti kim? vaidī āśā vaidyāśā. śārṅgaravyāśā.
anudāttayaṇādeśo 'yam. anudāttasya iti kim? kumāryatra. kiśoryatra. atra
ityayam ādyudātto litsvareṇa.
Kāśikāvṛttī2 : udāttasvaritayor yaṇaḥ svarito 'nudāttasya 8.2.4 udāttayaṇaḥ svaritayaṇ aś ca p ar See More
udāttasvaritayor yaṇaḥ svarito 'nudāttasya 8.2.4 udāttayaṇaḥ svaritayaṇaśca parasya anudāttasya svaritaḥ ādeśo bhavati. udāttayaṇaḥ kumāryau. kumāryaḥ. udāttanivṛttisvareṇa ayam īkāraḥ udāttaḥ, tasya sthāne yaṇādeśaḥ sa udāttayaṇ, tasmāt parasya anudāttasya svaritaḥ ādeśo bhavati. svaritayaṇaḥ sakṛllvyāśā. khalapvyāśā. sakṛllūḥ, khalapūḥ iti kṛtsvareṇa antodātau, tayoḥ roḥ supi 8.3.16 iti yaṇādeśaḥ, sa udāttayaṇ, tataḥ parasya saptamyekavacanasya svaritatvam, tasya yaṇādeśaḥ svaritayaṇ, tasmāt svaritayaṇaḥ parasya āśāśabdākārasya anudāttasya svarito bhavati. nanu ca saptamyekavacanasya yadudāttayaṇaḥ iti svaritatvam, tadasiddhaṃ yaṇādeśe, tat kathamayaṃ svaritayaṇ bhavati? āśrayāt siddhatvaṃ bhaviṣyati. yadi evam, udāttādanudāttasya svaritaḥ 8.4.65 ityetasya api āśrayāt siddhatvaṃ prāpnoti, tataśca dadhyaśā ityatra api svaritaḥ syāt? tasmādayam eva yaṇsvaro yaṇādeśe siddho vaktavyaḥ. kecit tu bruvate, udāttāt svaritayaṇo 'pi parasya anudāttasya svaritatvaṃ dṛśyate. tathā ca taittirīyake śākhāntare paṭhyate yāste viśvāḥ samidhaḥ santyagne iti. agne ityayam akāraḥ svaritaḥ paṭhyate. tathā brāhmaṇe 'pi dadhyāśayati ityākāraḥ svaritaḥ paṭhyate iti. yathā tu vārtikaṃ bhāśyaṃ ca, tathā udāttāt svaritayaṇaḥ parasya anudāttasya anena svaritatvaṃ na bhavati iti sthitam. tathā ca bhāṣye svaritayaṇgrahaṇam idaṃ pratyākhyāyate. sakṛllvyāśā ityevam ādau udāttayaṇaḥ ityeva svaritasya siddhatvāt. svaritayaṇvyavadhānam avyavadhānam eva, svarividhau vyañjanam avidyamānavatiti. tat tu kriyate, pūrvasmādapi vidhau sthānivadbhāvāt vyavadhānam asti, svaradīrghayalopeṣu ca lopājādeśasya sthānivadbhāvaḥ pratiṣidhyate iti. udāttasvaritayoḥ iti kim? vaidī āśā vaidyāśā. śārṅgaravyāśā. anudāttayaṇādeśo 'yam. anudāttasya iti kim? kumāryatra. kiśoryatra. atra ityayam ādyudātto litsvareṇa.
Nyāsa2 : udāttasvaritayoryaṇaḥ svarito'nudāttasya. , 8.2.4 "udāttayaṇaḥ, sva ri ta ya ṇa See More
udāttasvaritayoryaṇaḥ svarito'nudāttasya. , 8.2.4 "udāttayaṇaḥ, svaritayaṇaśca" iti. udāttasthāne yo yaṇa sa udāttayaṇa; svaritasthāne yo yaṇ? sa svaritayaṇityarthaḥ. "kumāryau, kumāryaḥ" iti. atra "anudāttau suptitau" 3.1.4 ityaujasāvanudāttau, tayorudāttayaṇoḥ parayoḥ svarito bhavati. "udāttanivṛttisvareṇa" iti. udāttalopanimittasvaraḥ pūrvamudāttasya lopo yasmāt(), sa punarudāttanivṛttisvaraḥ "anudāttasya ca yatrodāttalopaḥ" 6.1.155 ityatra yo vihisaḥ sa [nāsti--kāṃu. pāṭhe] veditavyaḥ. "kṛtsvareṇāntodāttau" iti. "lvyā pvyā" iti. lūpūbhyāṃ dhātusvareṇāntodāttābhyāṃ kvip(), "upapadamatiṅ()" 2.2.19 iti samāsaḥ. "gatikārakopapadāt? kṛt()" 6.2.138 iti kṛdantasyottarapadasya prakṛtibhāvadidhānādetau kṛtsvareṇāntodāttau bhavataḥ. "udāttayaṇāadeśaśca" iti. ihanena sūtreṇānudāttayodāttayaṇaḥ parasya svarito vidhīyate, svaritayaṇaśca parasaya saptamyekavacanasya pūrveṇa prakāreṇa svarito vidhīyata iti darśayati. "tasya yo yaṇ()" iti. tasyetyanena saptamyekavacanasya parāmarśaḥ. "āśāśabdākārasyānudāttasya" iti. "āśāyā adigāravyā cet()" (phi.sū.1.18) ityāśāśabda ādyudāttaḥ, tena "anudāttaṃ padamekavarjam()" 6.1.152 ityākārasyānudāttatvam().
"nanu ca" ityādi. saptamyekavacanasya "udāttayaṇaḥ" ityevamanena sutreṇa yat? svaritatvaṃ vihitaṃ tat? ṣāṣṭhikayaṇādeśe katrtavye'siddham(), tataśca naivāyaṃ svaritasya sthāne yaṇādeśa iti sakṛllvyāśā khalapvyaśetyatra svaritatvaṃ na bhavatītyabhiprāyaḥ. "āśrayāt()" ityādi. āhāyam()--svaritayaṇa iti; na kvacit? siddhaḥ svaritaḥ. tatrāśrayāt? siddhatvaṃ bhaviṣyati, yathā "ato roraplutādaplute" ityatra rutvasya.
"yadyevam()" ityādi. etenāśrayāt? siddhatve samāśroyamāṇe'tiprasaṅgamudbhāvayati. "dadhyāśā" iti. dadhiśabdaḥ "nabviṣayasyānisantasya" (phi.sū.2.26) ityādyudāttaḥ, śeṣa syānudāttatvam(), "udāttādanudāttasya svaritaḥ" 8.4.65 iti dhakārātparasyekārasya svaritatvam(). tasyāśrayāt? siddhatve tatsthānikādyaṇa uttarasyāśāśabdākārasya svaritatvaṃ syāt(). "tasmāt()" ityādi. yata evamāśrayāt? siddhatva āśrīyamāṇe'yamatiprasaṅgo bhavati; tasmādayameva yaṇsvaro yo'nena sūtreṇa 8.2.4 vidhīyate, tasya yaṇādeśe katrtavye siddhatvaṃ vaktvyam(). vaktavya mityasya vyākhyānamarthaḥ. tattu pūrvavadeva yogādibhāgamāśritya katrtavyam().
"kecittu" ityādi. yadyevamityādinā yo'tiprasaṅgadoṣa udbhāvitaḥ, taṃ keṣāñcinmatena pariharati. aniṣṭe'pi viṣaye pravṛttiratiprasaṅgaḥ. na ca "udāttādanudāttasya svaritaḥ" (8.4.66) ityanenodāttāt? paro yaḥ svarito vidhīyate tasyāśrayāt? siddhatvamāniṣṭam(); yasmādudāttāt? paro yaḥ svaritayaṇ? tatparasyānudāttasya svaritatvam(), tataḥ sthānitvādyaṇaḥ parasyāśāśabdākārasya svaritatvaṃ taittirīyake śākhāntare paṭha()te. tadanudāttatvaṃ punaragniśabdasayākārasya; tasya prātipadikasvareṇāntodāttatvāt(). "tathā brāāhṛṇe'pi iti. [iti-nasti--prāṃu.pāṭhe] tadekadeśaviśeṣo brāāhṛṇaśabdeneha vivakṣitaḥ. "dadhyāśayati" iti. aśnoterṇijantasya dhātusvareṇa citsvareṇa vāntodāttādakāro'nudāttaḥ. tasya svaritayaṇaḥ parasya brāāhṇe svaritatvaṃ paṭha()te.
"yathā tu" ityādi. etena tamevātiprasaṅghaṃ samarthayate. vārtikakāreṇoktam()--"ākṣayāt? siddhamiti cedudāttāt? svarite doṣaḥ" iti. asyāyamarthaḥ--yadyāśrayāt? svāratasya siddhatvamudāttāt? paro yaḥ svaritastasya yo yaṇ? tataḥ parasyānudāttasya svaritatvamiṣṭaṃ syāt(), tatra doṣaḥ. tenānena sūtreṇa svaritatvaṃ na bhavatīti sthitam(). anena hi vārttikena--udāttāt? paro yaḥ svaritayaṇ? tasmātparasyānudāttasya svaratī bhavatītyeṣo'rtho na pratīyate. tasmādetacca na. yathā bhāvyaṃ tathodāttasyānena svaritayaṇaḥ parasyānudāttasya svarito na bhavatīti siddhaṃ bhavatīti. "tathā" ityādinānantaramevārthaṃ draḍhayati. bhāṣye hi "svaritagrahaṇaṃ na kariṣyate" ityādinā yanthena svaritagrahaṇāsiddhatve sūtre pratyācyāte. evañca tatpratyālyānamupapadyate, yadyudāttāt? svaritayaṇaḥ parasyānudāttasya svaritatvaṃ neṣyate; anyathā tannimittasya svaritasyeṣṭau satyāṃ pratyākhyānamupapannameva na syāt(). kiṃ ["ki" nāsti--prāṃu.pāṭheḥ] punarbhāṣye svaritayaṇo grahaṇaṃ pratyākhyāyate, yāvatā tasmin? pratyākhyāte sakullvyāśethyevamādāvanudāttasya svarito na sidhyati? ityata āha--"sakṛllvyāśetyemādau" ityādi. udāttayaṇ? punaratrokāravakāreko yakāraḥ. nanu ca yo'sau saptamyekavacanasya sthāne jāyate tena vyavadhānānna sidhyati? ityata āha--"svaritayaṇ()" ityādi. atraiva kāraṇamāha--"svaravidhau" ityādi. itikaraṇo hetau.
yadi svaritagrahaṇantareṇāpi sidhyati, kasmāt? sūtre tadgrahaṇaṃ kriyate? ityata āha--"tattu kriyate" ityādi. "acaḥ parasmin? pūrvavidhau" 1.1.56 ityasya hi--pūrvasmādvidhau katrtavye'jādeśaḥ sthānivadbhavatītyeṣo'rtho'bhimataḥ. udāttayaṇaḥ parasyānudāttasya svaritavidhau katrtavya saptamyekavacanasthāne yo yaṇādeśastasya sthānivadbhāvādikāreṇa vyavadhānamasti; vyañjanasya svaravidhāvavidyamānavadbhāvāt? (vyā.pa.37). tena vyavadhānaṃ sati sakṛllvyāśetyatra "udāttayaṇaḥ" ityeva na sidhyatīti svaritagrahaṇaṃ kriyate. nanu ca "napadāntaradvirvacana" 1.1.57 ityādinā svaravidhau pratiṣidhyate sthānivadbhāvaḥ. tatkuto vyavadhānam()? ityata āha--"svaradīrghayalopeṣu" ityādi. aco hi lopādeśasya svaravidhau [ayaṃ bhāgaḥ kāṃudrite nāsti] sthānivadbhāvaḥ pratiṣidhyate. tathā hi tatroktam()--"svaradīrghayalopeṣu[ayaṃ bhāgaḥ kāṃudrite nāsti] lopājādeśo [lopādeśo--kāṃudritapaṭhiḥ] na sthānivadbhavatīti vaktavyam()" (1.1.58.vā.1) ti. na cātrāco lopādeśaḥ, kiṃ tarhi? yaṇādeśaḥ tasmānnāsti sthāvidbhāvapratiṣedhaḥ.
"vaidyāśā" iti. vidasyāyatyamiti "anṛṣyānantarye 4.1.104 ityādinā vidāditvādañ(), tadantāt? "śāṅgaravādyaño ṅīn()" 4.1.73 iti ṅīn(). atra nittvādādyudāttatve kṛte śeṣasyānudāttatvamiti baidyāśāśabde'cānudāttasthāne yaṇ(), nodāttasya, nāpi svaritasya. "atra" iti. "ayamādyudātto litsvareṇa" iti. "saptamyāstral()" 5.3.10 iti tralpratyayāntatvāt(). "hali loḥ" 7.2.113 itīdrūpasya lopaḥ॥
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications