Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य udāttasvaritayoryaṇaḥ svarito'nudāttasya
Individual Word Components: udāttasvaritayoḥ yaṇaḥ svaritaḥ anudāttasya
Sūtra with anuvṛtti words: udāttasvaritayoḥ yaṇaḥ svaritaḥ anudāttasya padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

A svarita vowel is the substitute of an anudâtta vowel, when the latter follows after such a semi-vowel, which has replaced an udâtta or a svarita vowel. Source: Aṣṭādhyāyī 2.0

A substitute svaritá accent replaces the ánudātta which occurs (immediately) after a semivowel (ya̱Ṇ-aḥ) [replacement of] an udātta or svaritá (vowel). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/26:yaṇsvaraḥ yaṇādeśe svaritayaṇaḥ svaritārtham |*
2/26:yaṇsvaraḥ yaṇādeśe siddhaḥ vaktavyaḥ |
3/26:kim prayojanam |
4/26:svaritayaṇaḥ svaritārtham |
5/26:svaritayaṇaḥ svaritatvam yathā syāt |
See More


Kielhorn/Abhyankar (III,388.16-389.6) Rohatak (V,362-364)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: udāttayaṇaḥ svaritayaṇaśca parasya anudāttasya svaritaḥ ādeśo bhavati. uttayaṇ   See More

Kāśikāvṛttī2: udāttasvaritayor yaṇaḥ svarito 'nudāttasya 8.2.4 udāttayaṇaḥ svaritayaṇca par   See More

Nyāsa2: udāttasvaritayoryaṇaḥ svarito'nudāttasya. , 8.2.4 "udāttayaṇaḥ, svaritayaṇa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions