Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नहो धः naho dhaḥ
Individual Word Components: nahaḥ dhaḥ
Sūtra with anuvṛtti words: nahaḥ dhaḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), jhali (8.2.26), ante (8.2.29), haḥ (8.2.31), dhātoḥ (8.2.32)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((ha)) of ((nah)) is changed to ((dha)) before a {jhal} letter or at the end of a word. Source: Aṣṭādhyāyī 2.0

The substitute phoneme dh replaces [the phoneme h 31 of the verbal stem] nah- `bind' (IV 59) [at the end of a padá 1.1.16 or before 1.1.66 non-nasal consonants 26]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.26, 8.2.29, 8.2.31, 8.2.32


Commentaries:

Kāśikāvṛttī1: naho hakārasya dhakārādeśo bhavati jhali pare padānte ca. naddham. naddhum. nadd   See More

Kāśikāvṛttī2: naho dhaḥ 8.2.34 naho hakārasya dhakārādeśo bhavati jhali pare padānte ca. nadd   See More

Laghusiddhāntakaumudī1: naho hasya dhaḥ syājjhali padānte ca.. Sū #361

Laghusiddhāntakaumudī2: naho dhaḥ 361, 8.2.34 naho hasya dhaḥ syājjhali padānte ca

Bālamanoramā1: atha hāntāḥ. `ṇaha bandhane' `ṇo naḥ'. upanahrate iti vigrahe upapūr   See More

Bālamanoramā2: naho dhaḥ , 8.2.34 atha hāntāḥ. "ṇaha bandhane" "ṇo naḥ". up   See More

Tattvabodhinī1: naho dhaḥ. `da'ityeva tu noktaṃ, tathā hi sati `naddha'mityatra `ra Sū #392   See More

Tattvabodhinī2: naho dhaḥ 392, 8.2.34 naho dhaḥ. "da"ityeva tu noktaṃ, tathā hi sati &   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions