Kāśikāvṛttī1: naho hakārasya dhakārādeśo bhavati jhali pare padānte ca. naddham. naddhum. nadd See More
naho hakārasya dhakārādeśo bhavati jhali pare padānte ca. naddham. naddhum. naddhavyam.
upānat. parīṇat.
Kāśikāvṛttī2: naho dhaḥ 8.2.34 naho hakārasya dhakārādeśo bhavati jhali pare padānte ca. nadd See More
naho dhaḥ 8.2.34 naho hakārasya dhakārādeśo bhavati jhali pare padānte ca. naddham. naddhum. naddhavyam. upānat. parīṇat.
Laghusiddhāntakaumudī1: naho hasya dhaḥ syājjhali padānte ca.. Sū #361
Laghusiddhāntakaumudī2: naho dhaḥ 361, 8.2.34 naho hasya dhaḥ syājjhali padānte ca॥
Bālamanoramā1: atha hāntāḥ. `ṇaha bandhane' `ṇo naḥ'. upanahrate iti vigrahe
upapūrvā See More
atha hāntāḥ. `ṇaha bandhane' `ṇo naḥ'. upanahrate iti vigrahe
upapūrvātsaṃpadāditvātkarmaṇi kvip. `nahivṛtī'tyādinā pūrvapadasya dīrghaḥ.
upānah?śabdaḥ strīliṅgaḥ–pādukāvācī. `pādūrupānatstrī' ityamaraḥ. naho dhaḥ. `ho
ḍhaḥ' ityato `ha' ityanuvartate. `padasye'tyadhikṛtam. `skoḥ saṃyoge'tyato'nte
ityanuvartate. `jhalo jhalī'tyato `jhalī'tyanuvartate. tadāha–naho hasyetyādinā. `ho ḍhaḥ'
iti ḍhatvāpavādaḥ. upānaditi. upānah?śabdātsorhalṅyādilopaḥ, hasya dhaḥ,
jaśtvacartve iti bhāvaḥ. atra dakāra eva tu na vihitaḥ, tathā sati `naddha'mityatra
`radābhyā'miti natvaprasaṅgādityalam. upānadbhyāmiti. hasya dhatve jaśtvamiti bhāvaḥ.
upānatsviti. dhatve `khari ce'ti catrvamiti bhāvaḥ. uṣṇihaśabdaśchandoviśeṣavācī
strīliṅgaḥ. tuṃ vyutpādayitumāha–ṣṇiha prītāvityādinā. dalopaṣatve iti. udo
dakārasya lopaḥ, sasya ṣatvaṃ ca nipātyata ityarthaḥ. na ca `dhātvādeḥ ṣaḥ saḥ' iti
kṛtasakārasya `ādeśapratyayayoḥ' ityeva ṣatve siddhe kiṃ tanni pātanena iti vācyaṃ,
sātpadādyo'riti niṣedhabādhanārthaṃ ṣatvanipātanasyāvaśyakatvāt. na ca
uṣṇih?śabdātsamāsātsubutpatteḥ pūrvaṃ snihityetanna padam. nitarāṃ sakārasya
padāditvamiti vācyaṃ, `padādādi'riti pakṣe ṣatvaniṣedhaprasakterityāhuḥ. hasya gha
iti. ghoṣanādasaṃvāramahāprāṇasāmyāditi bhāvaḥ. naca `kvinpratyayasye'ti
kutvasyā'siddhatvāddho ḍha iti ḍhatvamevocitamiti vācyaṃ, `ṣatvāpavādaḥ kutva'miti
kaiyaṭādimate tulyanyāyatayā ṣatvasyeva ḍhatvasyāpi kutvena bādhāt. jaśtvacartve
iti. naca jaśtve kartavye `kvinpratyayasya ku'riti kutvasyā'siddhatvaṃ
śaṅkyam, `uṣṇigañcu' iti nirdeśena jaśtve kartavye
kutvasyā'siddhatvā'bhāvajñāpanāt. vastutastu `kvinpratyayasya ku'riti kutvaṃ
ṣatvāpavādo na bhavatī'ti mūlakāramate tulyanyāyāḍḍhatvasyāpi nāpavādaḥ. tataśca tadrītyā
ḍhaḍagakā iti bodhyam. iti hāntāḥ. \r\natha vāntāḥ. dyauriti. divśabdaḥ
strīliṅgaḥ. `dyaudivau dve striyā'mityamaraḥ. tasmātsuḥ, `diva au'diti vakārasya
aukāraḥ, ikārasya yaṇ, rutvavisargau. sulopasya
auttvasthānibhūtavakārāśrayatvenālvidhitvātsthānivattvābhāvānna halṅyādilopa iti
bhāvaḥ. dyubhyāmiti. bhyāmādau hali `diva udi'tyuttvamiti bhāvaḥ. iti vāntāḥ. atha
rāntāḥ. gīriti. `gṛ? nigaraṇe'kvip , `ṝta iddāto'ritīttvaṃ raparatvaṃ,
girśabdātsubutpattiḥ, sorlopaḥ, rlorupadhāyāḥ' iti dīrghaḥ, rephasya visarga iti
bhāvaḥ. bhyāmādau tu hali `rvoḥ' iti dīrghaḥ, gībhryāmityādi. gīrṣu. evaṃ pūriti.
gīrvadityarthaḥ. `pṛ? pālanapūraṇayoḥ' kvip, `udoṣṭha\ufffdpūrvasye'tyuttvaṃ,
raparatvam. purśabdātsorlopaḥ, `rvo'riti dīrghaḥ, rephasya visarga iti bhāvaḥ.
cataruāādeśa iti. jaśśasoḥ strīliṅgasya caturśabdasya `tricaturoḥ
striyā'mityaneneti bhāvaḥ. cataruā iti. paratvā`ccaturanaḍuho'rityamānaṃ bādhitvā
catasṛbhāve yaṇ. catasṛbhāve kṛte āmtu na, `vipratiṣedhe yadbādhitaṃ tadbādhitameve'ti
nyāyāditi sthānivatsūtre bhāṣye spaṣṭam. catasṛṇāmiti. `na tisṛcatasṛ' iti
dīrghaniṣedhaḥ. iti rāntāḥ. atha māntāḥ. kima iti. kimśabdātstrīliṅgādvibhaktau
`kimaḥ kaḥ' iti prakṛteḥ kādeśe kṛte'dantātvāṭṭābityarthaḥ. sarvāvaditi.
sarvāśabdavadityarthaḥ. `sarvanāmno vṛttimātre puṃvadbhāvaḥ' iti na,
śabdasvarūpaparasya gauṇatayā kadā'pi sarvanāmatvā'bhāvāditi bhāvaḥ.
Bālamanoramā2: naho dhaḥ , 8.2.34 atha hāntāḥ. "ṇaha bandhane" "ṇo naḥ". up See More
naho dhaḥ , 8.2.34 atha hāntāḥ. "ṇaha bandhane" "ṇo naḥ". upanahrate iti vigrahe upapūrvātsaṃpadāditvātkarmaṇi kvip. "nahivṛtī"tyādinā pūrvapadasya dīrghaḥ. upānah()śabdaḥ strīliṅgaḥ--pādukāvācī. "pādūrupānatstrī" ityamaraḥ. naho dhaḥ. "ho ḍhaḥ" ityato "ha" ityanuvartate. "padasye"tyadhikṛtam. "skoḥ saṃyoge"tyato'nte ityanuvartate. "jhalo jhalī"tyato "jhalī"tyanuvartate. tadāha--naho hasyetyādinā. "ho ḍhaḥ" iti ḍhatvāpavādaḥ. upānaditi. upānah()śabdātsorhalṅyādilopaḥ, hasya dhaḥ, jaśtvacartve iti bhāvaḥ. atra dakāra eva tu na vihitaḥ, tathā sati "naddha"mityatra "radābhyā"miti natvaprasaṅgādityalam. upānadbhyāmiti. hasya dhatve jaśtvamiti bhāvaḥ. upānatsviti. dhatve "khari ce"ti catrvamiti bhāvaḥ. uṣṇihaśabdaśchandoviśeṣavācī strīliṅgaḥ. tuṃ vyutpādayitumāha--ṣṇiha prītāvityādinā. dalopaṣatve iti. udo dakārasya lopaḥ, sasya ṣatvaṃ ca nipātyata ityarthaḥ. na ca "dhātvādeḥ ṣaḥ saḥ" iti kṛtasakārasya "ādeśapratyayayoḥ" ityeva ṣatve siddhe kiṃ tanni pātanena iti vācyaṃ, sātpadādyo"riti niṣedhabādhanārthaṃ ṣatvanipātanasyāvaśyakatvāt. na ca uṣṇih()śabdātsamāsātsubutpatteḥ pūrvaṃ snihityetanna padam. nitarāṃ sakārasya padāditvamiti vācyaṃ, "padādādi"riti pakṣe ṣatvaniṣedhaprasakterityāhuḥ. hasya gha iti. ghoṣanādasaṃvāramahāprāṇasāmyāditi bhāvaḥ. naca "kvinpratyayasye"ti kutvasyā'siddhatvāddho ḍha iti ḍhatvamevocitamiti vācyaṃ, "ṣatvāpavādaḥ kutva"miti kaiyaṭādimate tulyanyāyatayā ṣatvasyeva ḍhatvasyāpi kutvena bādhāt. jaśtvacartve iti. naca jaśtve kartavye "kvinpratyayasya ku"riti kutvasyā'siddhatvaṃ śaṅkyam, "uṣṇigañcu" iti nirdeśena jaśtve kartavye kutvasyā'siddhatvā'bhāvajñāpanāt. vastutastu "kvinpratyayasya ku"riti kutvaṃ ṣatvāpavādo na bhavatī"ti mūlakāramate tulyanyāyāḍḍhatvasyāpi nāpavādaḥ. tataśca tadrītyā ḍhaḍagakā iti bodhyam. iti hāntāḥ. atha vāntāḥ. dyauriti. divśabdaḥ strīliṅgaḥ. "dyaudivau dve striyā"mityamaraḥ. tasmātsuḥ, "diva au"diti vakārasya aukāraḥ, ikārasya yaṇ, rutvavisargau. sulopasya auttvasthānibhūtavakārāśrayatvenālvidhitvātsthānivattvābhāvānna halṅyādilopa iti bhāvaḥ. dyubhyāmiti. bhyāmādau hali "diva udi"tyuttvamiti bhāvaḥ. iti vāntāḥ. atha rāntāḥ. gīriti. "gṛ? nigaraṇe"kvip , "ṝta iddāto"ritīttvaṃ raparatvaṃ, girśabdātsubutpattiḥ, sorlopaḥ, rlorupadhāyāḥ" iti dīrghaḥ, rephasya visarga iti bhāvaḥ. bhyāmādau tu hali "rvoḥ" iti dīrghaḥ, gībhryāmityādi. gīrṣu. evaṃ pūriti. gīrvadityarthaḥ. "pṛ? pālanapūraṇayoḥ" kvip, "udoṣṭha()pūrvasye"tyuttvaṃ, raparatvam. purśabdātsorlopaḥ, "rvo"riti dīrghaḥ, rephasya visarga iti bhāvaḥ. cataruāādeśa iti. jaśśasoḥ strīliṅgasya caturśabdasya "tricaturoḥ striyā"mityaneneti bhāvaḥ. cataruā iti. paratvā"ccaturanaḍuho"rityamānaṃ bādhitvā catasṛbhāve yaṇ. catasṛbhāve kṛte āmtu na, "vipratiṣedhe yadbādhitaṃ tadbādhitameve"ti nyāyāditi sthānivatsūtre bhāṣye spaṣṭam. catasṛṇāmiti. "na tisṛcatasṛ" iti dīrghaniṣedhaḥ. iti rāntāḥ. atha māntāḥ. kima iti. kimśabdātstrīliṅgādvibhaktau "kimaḥ kaḥ" iti prakṛteḥ kādeśe kṛte'dantātvāṭṭābityarthaḥ. sarvāvaditi. sarvāśabdavadityarthaḥ. "sarvanāmno vṛttimātre puṃvadbhāvaḥ" iti na, śabdasvarūpaparasya gauṇatayā kadā'pi sarvanāmatvā'bhāvāditi bhāvaḥ.
Tattvabodhinī1: naho dhaḥ. `da'ityeva tu noktaṃ, tathā hi sati `naddha'mityatra `radā Sū #392 See More
naho dhaḥ. `da'ityeva tu noktaṃ, tathā hi sati `naddha'mityatra `radābhyāṃ'miti natvaṃ
syāt, `jhaṣastatho'riti ca na syāt. naho hasyeti. `ho ḍhaḥ'ityato'nuvṛtteḥ
`alo'ntyasye'tyanena vā hasyaivādeśa iti bhāvaḥ. `jhalo jhali'`padasya'`skoḥ
`saṃyogādyorante ce'tyato jhalpadāntagrahaṇānyanuvartante. tadāha–jhalītyādi. jhali
parataḥ padānte vā vidyamānesyetyarthaḥ. upānaditi. upapūrvānnaheḥ
saṃpadāditvātkvipi `nahivṛtī'ti pūrvapadasya dīrghaḥ. sorhaṅyādilope dhatvam.
jaśtvacartve. atredaṃ bodhyam–suṣṭhu anaṅvāho yasyāmiti bahuvrīhau
`svanaṅvā'niti puṃvadeva rūpamṣa. kecittu gaurādiṅīṣaṃ kṛtvā
`svanaṅvāhī'tyudājahyuḥ. tadasat. anupasarjanādhikāravirodhāt. gīriti. `gṛ? nigaraṇe',
`gṛ? śabde'ityasmādvā kvip. `ṝta iddhatoḥ'itīttve raparatvam. `rvorupa dhāyā
dīrghaḥ'iti dīrghaḥ. pūriti. `pṛ?
pālanapūraṇayoḥ'`udoṣṭha\ufffdpūrvasya'ityuttvam. cataruā iti. iha
`caturanaḍuho'rityāmna bhavati, paratvādāmaṃ bādhitvā cataruāādese kṛte sakṛdgatinyāyena
punastasyā'pravṛtteḥ. catasṛṇāmiti. `na tusṛcatasṛ'iti na dīrghaḥ. sarvavaditi. `tena
tulya'miti vati. `sarvanāmno vṛttimātre'iti puṃvadbhāvaḥ.
Tattvabodhinī2: naho dhaḥ 392, 8.2.34 naho dhaḥ. "da"ityeva tu noktaṃ, tathā hi sati & See More
naho dhaḥ 392, 8.2.34 naho dhaḥ. "da"ityeva tu noktaṃ, tathā hi sati "naddha"mityatra "radābhyāṃ"miti natvaṃ syāt, "jhaṣastatho"riti ca na syāt. naho hasyeti. "ho ḍhaḥ"ityato'nuvṛtteḥ "alo'ntyasye"tyanena vā hasyaivādeśa iti bhāvaḥ. "jhalo jhali""padasya""skoḥ "saṃyogādyorante ce"tyato jhalpadāntagrahaṇānyanuvartante. tadāha--jhalītyādi. jhali parataḥ padānte vā vidyamānesyetyarthaḥ. upānaditi. upapūrvānnaheḥ saṃpadāditvātkvipi "nahivṛtī"ti pūrvapadasya dīrghaḥ. sorhaṅyādilope dhatvam. jaśtvacartve. atredaṃ bodhyam--suṣṭhu anaṅvāho yasyāmiti bahuvrīhau "svanaṅvā"niti puṃvadeva rūpamṣa. kecittu gaurādiṅīṣaṃ kṛtvā "svanaṅvāhī"tyudājahyuḥ. tadasat. anupasarjanādhikāravirodhāt. gīriti. "gṛ? nigaraṇe", "gṛ? śabde"ityasmādvā kvip. "ṝta iddhatoḥ"itīttve raparatvam. "rvorupa dhāyā dīrghaḥ"iti dīrghaḥ. pūriti. "pṛ? pālanapūraṇayoḥ""udoṣṭha()pūrvasya"ityuttvam. cataruā iti. iha "caturanaḍuho"rityāmna bhavati, paratvādāmaṃ bādhitvā cataruāādese kṛte sakṛdgatinyāyena punastasyā'pravṛtteḥ. catasṛṇāmiti. "na tusṛcatasṛ"iti na dīrghaḥ. sarvavaditi. "tena tulya"miti vati. "sarvanāmno vṛttimātre"iti puṃvadbhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents