Kāśikāvṛttī1: dakārādeḥ dhātoḥ hakārasya ghakārādeśo bhavati jhali parataḥ padānte ca. dagdhā. See More
dakārādeḥ dhātoḥ hakārasya ghakārādeśo bhavati jhali parataḥ padānte ca. dagdhā. dagdhum.
dagdhavyam. kāṣṭhadhak. dogdhā. dogdhum. dogdhavyam. godhuk. dādeḥ iti kim?
leḍhā. leḍhum. leḍhavyam. guḍaliṭ. dhātoḥ iti dādisamānādhikaraṇam etan na, kiṃ tarhi,
tadviśeṣaṇam avayavaṣaṣṭhyantam, dhātoravayavo yo dādiḥ śabdas tadavayavasya hakārasya iti.
kiṃ kṛtaṃ bhavati? adhokityatra api ghakāraḥ siddho bhavati. kathaṃ dogdhā, dogdhum iti?
vyapadeśivadbhāvāt. atha vā dhātūpadeśe yo dādiḥ ityevaṃ vijñāyate. tathā ca
dāmalihamicchati dāmalihyati, dāmalihyateḥ kvip pratyayaḥ dāmaliṭityatra api na bhavati.
Kāśikāvṛttī2: dāder dhātor ghaḥ 8.2.32 dakārādeḥ dhātoḥ hakārasya ghakārādeśo bhavati jhali p See More
dāder dhātor ghaḥ 8.2.32 dakārādeḥ dhātoḥ hakārasya ghakārādeśo bhavati jhali parataḥ padānte ca. dagdhā. dagdhum. dagdhavyam. kāṣṭhadhak. dogdhā. dogdhum. dogdhavyam. godhuk. dādeḥ iti kim? leḍhā. leḍhum. leḍhavyam. guḍaliṭ. dhātoḥ iti dādisamānādhikaraṇam etan na, kiṃ tarhi, tadviśeṣaṇam avayavaṣaṣṭhyantam, dhātoravayavo yo dādiḥ śabdas tadavayavasya hakārasya iti. kiṃ kṛtaṃ bhavati? adhokityatra api ghakāraḥ siddho bhavati. kathaṃ dogdhā, dogdhum iti? vyapadeśivadbhāvāt. atha vā dhātūpadeśe yo dādiḥ ityevaṃ vijñāyate. tathā ca dāmalihamicchati dāmalihyati, dāmalihyateḥ kvip pratyayaḥ dāmaliṭityatra api na bhavati.
Nyāsa2: dāderdhātorghaḥ. , 8.2.32 "dagdhā, dagdhum()" iti. pūrvavaddhatvam(), See More
dāderdhātorghaḥ. , 8.2.32 "dagdhā, dagdhum()" iti. pūrvavaddhatvam(), ghakārasya jhaśi jhaśatvam()--gakāraḥ. "kāṣṭhadhak()" iti. kvibantametat(). "ekāco baśo bhaṣa" 8.2.37 ityādinā dakārasya bhaṣ()--dhakāraḥ, ghakārasya jaśtvam()--gakāraḥ, tasya cattrvam()--kakāraḥ. "dādeḥ" ityucyate, tenādhogityatra ghatvaṃ na sidhyati, adakārāditve'syāvihitatvādityata āha--"dhātoḥ" ityādi. "taddhiśeṣaṇam()" iti. dāderviśeṣaṇamityarthaḥ. kiṃviśiṣṭam()? avayavaṣaṣṭha()ntamiti. avayavasambandhinī yā ṣaṣṭhī tadantamityarthaḥ. "kiṃ kṛtaṃ bhavati? iti. evaṃ sati kimiṣṭhaṃ sādhitaṃ bhavatītyarthaḥ. "adhogityatrāpi ghakāraḥ siddho bhavati" iti. atrāpi dhātoravayavo yo dādiśabdastadavayavatvādhakārasya. duherlaṅ(), tip(), adāditvācchapo luk(), halṅyādilopaḥ 6.1.66, pūrdhavadbhaṣbhāvaḥ, aṭ().
"katham()" ityādi. dhātoravayavo yo dādiśabdastadavayavasaya hakārasya ghatvaṃ bhavati. evaṃ sati dagdhā, dagdhumityatra ghatvaṃ na kathañcidityarthaḥ. tathā hratra dhātoravayavo yo dādiśabdo na tasyāvayavo hakāraḥ. yasya tu samudāyasya hakāro'vayavaḥ sa dhātureva, na hakārāvayavaḥ. atrottaramāha--"vyapadeśivadbhāvāt()" iti. eṣo'pi vyapadeśivadbhāvena dhātorvādiravayavo bhavati. abhede'pi vyapadeśivadvyavahāro loke dṛśyate. tathā hi--śilāpu trakasya śarīram(), rāhoḥ śira iti ca.
"atha vā" ityādi. dhātūpadeśo dhātupāṭhaḥ. tatra yo dādirityevaṃ vijñāyate. kathaṃ punardhātupāṭhe dakārāditvaṃ viśeṣaṇaṃ labhyate, dhātugrahaṇasāmathryāt(). tasya hīdaṃ prayojanaṃ syāt()--adhātormā bhūditi. etaccāprayojanam(), na hradhātordhakārāderjhali vā padānte ca hakāro'vayavaḥ sambhavati, yannivṛttyarthaṃ dhātugrahaṇam(). tadatiricyamānaṃ dhātūpadeśa eva dakārāditvaṃ viśeṣaṇaṃ bhavatītyamumarthaṃ gamayati. evaṃ vijñāyamāne yadyapi "dhātoḥ" ityasya "dādeḥ" ityanena sāmānādhikaraṇyam(), tathāpyadhogityatra ghatvaṃ pravatrtata eva; dhātupāṭhe duherdakārāditvāt(). "tathā ca" ityādi. evañca vijñāyamāne yadyapi dāmalihraterdakārāditvam(), tathāpi dāmaliḍityatra na bhavati dhatvam()"; dhātūpadeśe tasyādakārāditvāt(). dhātutvaṃ tasya "sanādyantā dhātavaḥ" 3.1.32 iti. na kevalamadhogitvatra dhatvaṃ bhavati, api tu dāmaliherapi bhavatītyapiśabdo dyotayati. dāma leḍhoti dāmaliḍiti kvip(), tadantād? dāmalihamilchatīti "supa ātmanaḥ kyac(); 3.1.8 iti kyac(), kyajantāt? kvip(), "ato lopaḥ" 6.4.48 ityakāralopaḥ, "kyasya vibhāṣā" 6.4.50 iti yakārasya ca, "ho ḍhaḥ" 8.2.31 iti ḍhatvam(), ḍhakārasya jaśtvam()॥
Laghusiddhāntakaumudī1: jhali padānte copadeśe dāderdhāterhasya ghaḥ.. Sū #253
Laghusiddhāntakaumudī2: dāderdhātorghaḥ 253, 8.2.32 jhali padānte copadeśe dāderdhāterhasya ghaḥ॥
Bālamanoramā1: duhdhātoḥ kvintātsulope duhityatra ḍhatve prāpte ḍhatvaṃ kvacidapavadati–
dāderd See More
duhdhātoḥ kvintātsulope duhityatra ḍhatve prāpte ḍhatvaṃ kvacidapavadati–
dāderdhātoḥ. `ho ḍhaḥ' ityato `ha' iti ṣaṣṭha\ufffdntamanuvartate. `jhalī'ti
`padasye'ti, `ante' iti ca pūrvavadanuvartate. `dhāto'ripyāvartate. ekaṃ
dhātugrahaṇamavayavaṣaṣṭha\ufffdntaṃ hakāre'nveti-`dhātoravayavasya hasye'ti.
`dāde'rityetattu dhātorityatra sāmānādhikaraṇyenānveti. dāadiryasyeti
bahuvrīhiḥ, `dhāto'riti dvitīyaṃ dhātugrahaṇaṃ tu dhātorupadeśakālaṃ lakṣayati. tataśca
phalitamāha–upadeśe ityādinā. dhātūpadeśakāle yo dakārādirdhātustadavayavasya
hasyetyarthaḥ. āvṛttadhātugrahaṇalabdhopadeśagrahaṇasya phalaṃ pṛcchati–upadeśe kimiti.
adhogiti. `duha prapūraṇe' laṅ, aḍāgamaḥ, tip, śap, tasya luk, laghūpadhaguṇaḥ,
halṅyādinā tipo lopaḥ, `dādeḥ' iti hasya ghaḥ. `ekāco vaśaḥ' iti bhaṣbhāvena dakārasya
dhakāraḥ. `vā'vasāne' itaci catrvajaśtve iti bhāvaḥ. yathā syāditi. yatheti
prāptiyogyatāyām. ghatvamatra prāptiyogyaṃ, tacca upadeśagrahaṇe satyeva
syādityarthaḥ. ghatvapravṛttivelāyāṃ duhadhātordakārāditvaṃ nāsti, kṛte'ḍāgame
`tadāgamāstadgrahaṇena gṛhrante' ityakārāditvāt. ato'tra ghatvaṃ na
syādityavyāptiḥ syāt. upadeśagrahaṇe tu nāyaṃ doṣaḥ, ghatvapravṛttivelāyāṃ
duheratra dakārāditvā'bhāve'pi dhātūpadeśakāle dāditvāditi bhāvaḥ.
tadevamavyāptiparihāraphalamuktvā'tivyāptiparihāraphalamāha–dāmeti. grīvāsu
gavādipaśubandhanārtharajjuparyāyo dāmaśabdaḥ. `liha āsvādane'dāma leḍhīti dāmaliṭ.
tamātmana icchatītyarthe `supa ātmanaḥ kyaji'ti kyaci `sanādyantāḥ' iti
dhātutvāttipi śapi dāmalihratīti rūpam. tataḥ kvipīti. kyajantātkartari kvapi
allope yalope ca dāmalihśabdātsorlope `hoḍhaḥ' iti ḍhatve `vāvasāne'iti
catrvavikalpe dāmaliṭ-dāmaliḍiti rūpamityarthaḥ. atra mā bhūditi. māṅi luṅ.
sarvalakārāpavādaḥ. atra ghatvaṃ na bhavedityetadarthamapyupadeśagrahaṇam. kṛte tu tasmin
ghatvamatra na bhavati. dhātūpadeśe dāmalihiti subdāto pāṭhā'bhāvāditi bhāvaḥ. tathā ca
prakṛtodāharaṇe sau-dughiti sthite-.
Bālamanoramā2: kṣāderdhātordhaḥ , 8.2.32 duhdhātoḥ kvintātsulope duhityatra ḍhatve prāpte ḍhatv See More
kṣāderdhātordhaḥ , 8.2.32 duhdhātoḥ kvintātsulope duhityatra ḍhatve prāpte ḍhatvaṃ kvacidapavadati--dāderdhātoḥ. "ho ḍhaḥ" ityato "ha" iti ṣaṣṭha()ntamanuvartate. "jhalī"ti "padasye"ti, "ante" iti ca pūrvavadanuvartate. "dhāto"ripyāvartate. ekaṃ dhātugrahaṇamavayavaṣaṣṭha()ntaṃ hakāre'nveti-"dhātoravayavasya hasye"ti. "dāde"rityetattu dhātorityatra sāmānādhikaraṇyenānveti. dāadiryasyeti bahuvrīhiḥ, "dhāto"riti dvitīyaṃ dhātugrahaṇaṃ tu dhātorupadeśakālaṃ lakṣayati. tataśca phalitamāha--upadeśe ityādinā. dhātūpadeśakāle yo dakārādirdhātustadavayavasya hasyetyarthaḥ. āvṛttadhātugrahaṇalabdhopadeśagrahaṇasya phalaṃ pṛcchati--upadeśe kimiti. adhogiti. "duha prapūraṇe" laṅ, aḍāgamaḥ, tip, śap, tasya luk, laghūpadhaguṇaḥ, halṅyādinā tipo lopaḥ, "dādeḥ" iti hasya ghaḥ. "ekāco vaśaḥ" iti bhaṣbhāvena dakārasya dhakāraḥ. "vā'vasāne" itaci catrvajaśtve iti bhāvaḥ. yathā syāditi. yatheti prāptiyogyatāyām. ghatvamatra prāptiyogyaṃ, tacca upadeśagrahaṇe satyeva syādityarthaḥ. ghatvapravṛttivelāyāṃ duhadhātordakārāditvaṃ nāsti, kṛte'ḍāgame "tadāgamāstadgrahaṇena gṛhrante" ityakārāditvāt. ato'tra ghatvaṃ na syādityavyāptiḥ syāt. upadeśagrahaṇe tu nāyaṃ doṣaḥ, ghatvapravṛttivelāyāṃ duheratra dakārāditvā'bhāve'pi dhātūpadeśakāle dāditvāditi bhāvaḥ. tadevamavyāptiparihāraphalamuktvā'tivyāptiparihāraphalamāha--dāmeti. grīvāsu gavādipaśubandhanārtharajjuparyāyo dāmaśabdaḥ. "liha āsvādane"dāma leḍhīti dāmaliṭ. tamātmana icchatītyarthe "supa ātmanaḥ kyaji"ti kyaci "sanādyantāḥ" iti dhātutvāttipi śapi dāmalihratīti rūpam. tataḥ kvipīti. kyajantātkartari kvapi allope yalope ca dāmalihśabdātsorlope "hoḍhaḥ" iti ḍhatve "vāvasāne"iti catrvavikalpe dāmaliṭ-dāmaliḍiti rūpamityarthaḥ. atra mā bhūditi. māṅi luṅ. sarvalakārāpavādaḥ. atra ghatvaṃ na bhavedityetadarthamapyupadeśagrahaṇam. kṛte tu tasmin ghatvamatra na bhavati. dhātūpadeśe dāmalihiti subdāto pāṭhā'bhāvāditi bhāvaḥ. tathā ca prakṛtodāharaṇe sau-dughiti sthite-.
Tattvabodhinī1: dāderdhākorghaḥ. `dhāto'rityāvartate. tatraikamatiricyamānamupadeśakālaṃ
l Sū #285 See More
dāderdhākorghaḥ. `dhāto'rityāvartate. tatraikamatiricyamānamupadeśakālaṃ
lakṣayatītyāśayenāha—upadeśa iti. upadeśagrahaṇasyā'vyāptyativyāptiparihāraḥ
phalamityāha—adhogityādinā–atra mā bhūdityantena.
Tattvabodhinī2: dāderdhātorghaḥ 285, 8.2.32 dāderdhākorghaḥ. "dhāto"rityāvartate. tatr See More
dāderdhātorghaḥ 285, 8.2.32 dāderdhākorghaḥ. "dhāto"rityāvartate. tatraikamatiricyamānamupadeśakālaṃ lakṣayatītyāśayenāha---upadeśa iti. upadeśagrahaṇasyā'vyāptyativyāptiparihāraḥ phalamityāha---adhogityādinā--atra mā bhūdityantena.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents