Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: दादेर्धातोर्घः dāderdhātorghaḥ
Individual Word Components: dādeḥ dhātoḥ ghaḥ
Sūtra with anuvṛtti words: dādeḥ dhātoḥ ghaḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), jhali (8.2.26), ante (8.2.29), haḥ (8.2.31)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Of a root beginning with ((da)), the ((gha)) is substituted for ((ha)), before a jhal letter or when final in a Pada. Source: Aṣṭādhyāyī 2.0

The substitute phoneme gh replaces [the phoneme h at the end of 1.1.72] a verbal stem (dhāto-ḥ) beginning with the phoneme d-° [when it is padá 1.16 final 1.1.72 or occurs before 1.1.66 a non-nasal consonant 26]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.26, 8.2.29, 8.2.31

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:iha dogdhā dogdhum iti ghatvasya asiddhatvāt ḍhatvam prāpnoti |
2/8:na eṣaḥ doṣaḥ |
3/8:uktam etat apavādaḥ vacanaprāmāṇyāt iti |
4/8:atha vā evam vakṣyāmi |
5/8:haḥ ḍhaḥ adādeḥ |
See More


Kielhorn/Abhyankar (III,403.25-404.2) Rohatak (V,392)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: dakārādeḥ dhātoḥ hakārasya ghakārādeśo bhavati jhali parataḥ padānte ca. dagdhā.   See More

Kāśikāvṛttī2: dāder dhātor ghaḥ 8.2.32 dakārādeḥ dhātoḥ hakārasya ghakārādeśo bhavati jhali p   See More

Nyāsa2: dāderdhātorghaḥ. , 8.2.32 "dagdhā, dagdhum()" iti. pūrvavaddhatvam(),    See More

Laghusiddhāntakaumudī1: jhali padānte copadeśe dāderdhāterhasya ghaḥ.. Sū #253

Laghusiddhāntakaumudī2: dāderdhātorghaḥ 253, 8.2.32 jhali padānte copadeśe dāderdhāterhasya ghaḥ

Bālamanoramā1: duhdhātoḥ kvintātsulope duhityatra ḍhatve prāpte ḍhatvaṃ kvacidapavadatiderd   See More

Bālamanoramā2: kṣāderdhātordhaḥ , 8.2.32 duhdhātoḥ kvintātsulope duhityatra ḍhatve prāptehatv   See More

Tattvabodhinī1: dāderdhākorghaḥ. `dhāto'rityāvartate. tatraikamatiricyamānamupadakālaṃ l Sū #285   See More

Tattvabodhinī2: dāderdhātorghaḥ 285, 8.2.32 dāderdhākorghaḥ. "dhāto"rityāvartate. tatr   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions