Kāśikāvṛttī1: jhalaḥ uttarasya sakārasya jhali parato lopo bhavati abhitta. abhitthāḥ. acchitt See More
jhalaḥ uttarasya sakārasya jhali parato lopo bhavati abhitta. abhitthāḥ. acchitta. acchitthāḥ.
avāttām, avātta ityatra vā sicaḥ sakāralopasya asiddhatvāt saḥ syārdhadhātuke
7-4-49 iti sakārasya takāraḥ. jhalaḥ iti kim? amaṃsta. amaṃsthāḥ. jhali iti kim?
abhitsātām. abhitsata. ayam api sica eva lopaḥ, tena iha na bhavati, somasut stotā,
dṛṣtsthānam iti.
Kāśikāvṛttī2: jhalo jhali 8.2.26 jhalaḥ uttarasya sakārasya jhali parato lopo bhavati abhitta See More
jhalo jhali 8.2.26 jhalaḥ uttarasya sakārasya jhali parato lopo bhavati abhitta. abhitthāḥ. acchitta. acchitthāḥ. avāttām, avātta ityatra vā sicaḥ sakāralopasya asiddhatvāt saḥ syārdhadhātuke 7.4.49 iti sakārasya takāraḥ. jhalaḥ iti kim? amaṃsta. amaṃsthāḥ. jhali iti kim? abhitsātām. abhitsata. ayam api sica eva lopaḥ, tena iha na bhavati, somasut stotā, dṛṣtsthānam iti.
Nyāsa2: jhalo jhali. , 8.2.26 "abhitta, abhitthāḥ" iti. bhiderluṅi svaritettvā See More
jhalo jhali. , 8.2.26 "abhitta, abhitthāḥ" iti. bhiderluṅi svaritettvādātmanepadam(); tathāso, dakārasya "khari ca" 8.4.54 iti cattrvam()--takāraḥ. "avāttām()" iti. daserluṅi tasastām(). "adātta" iti. thasya taḥ, "vadavraja" 7.2.3 ityādinā vṛddhiḥ. atra sakāralope kṛte "saḥ syārdhadhātuke" 7.4.49 iti takāro na prāpnotīti yasya bhrāntiḥ syāt(), taṃ pratyāha--"avāttām()" ityadi.
"amaṃsta, amaṃsthāḥ" iti. "mana jñāne" (dhā.pā.1176), anudāttettvādātmanepadam(). "abhitsātām()" iti. bhiderātām(). "abhitsata" iti. "ātmanepadeṣvanataḥ" 7.1.5 iti jhasyādādeśaḥ॥
Laghusiddhāntakaumudī1: jhalaḥ parasya sasya lopo jhali. agauptām. agaupsuḥ. agaupsīḥ. agauptam. agaupt Sū #480 See More
jhalaḥ parasya sasya lopo jhali. agauptām. agaupsuḥ. agaupsīḥ. agauptam. agaupta.
agaupsam. agaupsva. agaupsma. agopāyiṣyat, agopiṣyat, agopsyat.. kṣi
kṣaye.. 13.. kṣayati. cikṣāya. cikṣiyatuḥ. cikṣiyuḥ. ekāca iti niṣedhe prāpte -
-.
Laghusiddhāntakaumudī2: jhalo jhali 480, 8.2.26 jhalaḥ parasya sasya lopo jhali. agauptām. agaupsuḥ. aga See More
jhalo jhali 480, 8.2.26 jhalaḥ parasya sasya lopo jhali. agauptām. agaupsuḥ. agaupsīḥ. agauptam. agaupta. agaupsam. agaupsva. agaupsma. agopāyiṣyat, agopiṣyat, agopsyat॥ kṣi kṣaye॥ 13॥ kṣayati. cikṣāya. cikṣiyatuḥ. cikṣiyuḥ. ekāca iti niṣedhe prāpte --.
Bālamanoramā1: asaidh s tāmiti sthite, apṛktatvābhāvādīḍabhāvādiḍabhāvācca, iṭa īṭīti sico
lop Sū #125 See More
asaidh s tāmiti sthite, apṛktatvābhāvādīḍabhāvādiḍabhāvācca, iṭa īṭīti sico
lope'prāpte– jhalo jhali. jhala iti pañcamī. saṃyogāntasyetyato lopa iti,
rātsasyetyataḥ sasyeti cānuvartate. tadāha–jhalaḥ parasyetyādi. asaiddhāmiti. asaidh
s tāmiti sthite salope dhatve jaśtve ca rūpam. pakṣa iti. iṭpakṣe ityarthaḥ.
asedhīditi. iṭa īṭīti salopaḥ. neṭīti vṛddhipratiṣedhaḥ. laghūpadhaguṇaḥ. khādṛ iti. atra
ṛditvaṃ `nāglopī'tyādyarthamityabhipretyāha– ṛkāra iditi. khadeti. s?thairyaṃ–
sthirībhavanam.
Bālamanoramā2: jhalo jhali 125, 8.2.26 asaidh s tāmiti sthite, apṛktatvābhāvādīḍabhāvādiḍabhāvā See More
jhalo jhali 125, 8.2.26 asaidh s tāmiti sthite, apṛktatvābhāvādīḍabhāvādiḍabhāvācca, iṭa īṭīti sico lope'prāpte-- jhalo jhali. jhala iti pañcamī. saṃyogāntasyetyato lopa iti, rātsasyetyataḥ sasyeti cānuvartate. tadāha--jhalaḥ parasyetyādi. asaiddhāmiti. asaidh s tāmiti sthite salope dhatve jaśtve ca rūpam. pakṣa iti. iṭpakṣe ityarthaḥ. asedhīditi. iṭa īṭīti salopaḥ. neṭīti vṛddhipratiṣedhaḥ. laghūpadhaguṇaḥ. khādṛ iti. atra ṛditvaṃ "nāglopī"tyādyarthamityabhipretyāha-- ṛkāra iditi. khadeti. s()thairyaṃ--sthirībhavanam.
Tattvabodhinī1: `saṃyogāntasye'tyato lopa iti, `rātsasye'tyataḥ sasyeti cānuvartate. Sū #100 See More
`saṃyogāntasye'tyato lopa iti, `rātsasye'tyataḥ sasyeti cānuvartate. tadāha-
- sasya lopaḥ syāditi. padasyetyadhikārātpratyāsatterjhalo jhali sasyeti
nirdiṣṭānāṃ trayāṇāmekapadasaṃbandhitve lopo'yam. tena `somasutsthānaṭamityatra
nabhavati. jhalaḥ kim. anaiṣṭām. jhali kim ?. asaitsīt. asedhīditi. `neṭī'ti
vṛddhipratiṣedhaḥ guṇaḥ. rakhādṛ bhakṣaṇe. ṛkāra iditi. tena `nāglopī'ti niṣedhaḥ.
acakhādat.
Tattvabodhinī2: jhalo jhali 100, 8.2.26 "saṃyogāntasye"tyato lopa iti, "rātsasye& See More
jhalo jhali 100, 8.2.26 "saṃyogāntasye"tyato lopa iti, "rātsasye"tyataḥ sasyeti cānuvartate. tadāha-- sasya lopaḥ syāditi. padasyetyadhikārātpratyāsatterjhalo jhali sasyeti nirdiṣṭānāṃ trayāṇāmekapadasaṃbandhitve lopo'yam. tena "somasutsthānaṭamityatra nabhavati. jhalaḥ kim. anaiṣṭām. jhali kim?. asaitsīt. asedhīditi. "neṭī"ti vṛddhipratiṣedhaḥ guṇaḥ. rakhādṛ bhakṣaṇe. ṛkāra iditi. tena "nāglopī"ti niṣedhaḥ. acakhādat.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents