Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: झलो झलि jhalo jhali
Individual Word Components: jhalaḥ jhali
Sūtra with anuvṛtti words: jhalaḥ jhali padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), lopaḥ (8.2.23), sasya (8.2.24)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((s)) is elided when it is preceded by a {jhal} consonant (any consonant except semi-vowels and nasals), and is followed by an affix beginning with a {jhal} consonant. Source: Aṣṭādhyāyī 2.0

[The substitute lópa (0̸) 23 replaces the phoneme s 24 after 1.1.67 and before 1.1.66] a non-nasal consonant (jha̱L-o jha̱L-i). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

The s which occurs after a sound denoted by jhaL is deleted by LOPA when a sound denoted by jhaL follows Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.23, 8.2.24


Commentaries:

Kāśikāvṛttī1: jhalaḥ uttarasya sakārasya jhali parato lopo bhavati abhitta. abhitthāḥ. acchitt   See More

Kāśikāvṛttī2: jhalo jhali 8.2.26 jhalaḥ uttarasya sakārasya jhali parato lopo bhavati abhitta   See More

Nyāsa2: jhalo jhali. , 8.2.26 "abhitta, abhitthāḥ" iti. bhiderluṅi svaritett   See More

Laghusiddhāntakaumudī1: jhalaḥ parasya sasya lopo jhali. agauptām. agaupsuḥ. agaupsīḥ. agauptam. agaupt Sū #480   See More

Laghusiddhāntakaumudī2: jhalo jhali 480, 8.2.26 jhalaḥ parasya sasya lopo jhali. agauptām. agaupsuḥ. aga   See More

Bālamanoramā1: asaidh s tāmiti sthite, apṛktatvābhāvādīḍabhāvādiḍabhāvācca, iṭa īṭīti sico lop Sū #125   See More

Bālamanoramā2: jhalo jhali 125, 8.2.26 asaidh s tāmiti sthite, apṛktatvābhāvādīḍabhāvādiḍab   See More

Tattvabodhinī1: `saṃyogāntasye'tyato lopa iti, `rātsasye'tyataḥ sasyeti cānuvartate. Sū #100   See More

Tattvabodhinī2: jhalo jhali 100, 8.2.26 "saṃyogāntasye"tyato lopa iti, ";rātsasye&   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions