Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: धि च dhi ca
Individual Word Components: dhi ca
Sūtra with anuvṛtti words: dhi ca padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), lopaḥ (8.2.23), sasya (8.2.24)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((s)) is dropped before an affix beginning with ((dha))|| Source: Aṣṭādhyāyī 2.0

[The substitute lópa (0̸) 23] also (ca) replaces [the phoneme s 24 before 1.1.66 an affix 3.1.1] beginning with dh-°. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.23, 8.2.24

Mahābhāṣya: With kind permission: Dr. George Cardona

1/62:dhi sakāre sicaḥ lopaḥ |*
2/62:dhi sakāre sicaḥ lopaḥ vaktavyaḥ |
3/62:kim prayojanam |
4/62:cakāddhi iti prayojanam | iha mā bhūt |*
5/62:cakāddhi palitam śiraḥ |
See More


Kielhorn/Abhyankar (III,402.3-403.24) Rohatak (V,389-391)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: dhakārādau pratyaye parataḥ sakārasya lopo bhavati. alavidhvam, alaviḍhvam. apav   See More

Kāśikāvṛttī2: dhi ca 8.2.25 dhakārādau pratyaye parataḥ sakārasya lopo bhavati. alavidhvam, a   See More

Nyāsa2: dhi ca. , 8.2.25 "alavidhvam(), alaviḍhvam()" iti. luṅ(), sic? 3.1.44    See More

Laghusiddhāntakaumudī1: dhādau pratyaye pare sasya lopaḥ. edhitādhve.. Sū #517

Laghusiddhāntakaumudī2: dhi ca 517, 8.2.25 dhādau pratyaye pare sasya lopaḥ. edhitādhve

Bālamanoramā1: atha dhvami ṭeretve tāsi iṭi edhitās– dhve iti sthite-dhi ca. `saḥ syārdhadtu Sū #95   See More

Bālamanoramā2: dhi ca 95, 8.2.25 atha dhvami ṭeretve tāsi iṭi edhitās-- dhve iti sthite-dhi ca.   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions