Grammatical Sūtra: धि च dhi ca
Individual Word Components: dhi ca Sūtra with anuvṛtti words: dhi ca padasya (8.1.16 ), pūrvatra (8.2.1 ), asiddham (8.2.1 ), lopaḥ (8.2.23 ), sasya (8.2.24 ) Type of Rule: vidhiPreceding adhikāra rule: 8.2.1 (1pūrvatra asiddham)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
The ((s)) is dropped before an affix beginning with ((dha))| | Source: Aṣṭādhyāyī 2.0
[The substitute lópa (0̸) 23] also (ca) replaces [the phoneme s 24 before 1.1.66 an affix 3.1.1] beginning with dh-°. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 8.2.23 , 8.2.24
Mahābhāṣya: With kind permission: Dr. George Cardona 1/62:dhi sakāre sicaḥ lopaḥ |* 2/62:dhi sakāre sicaḥ lopaḥ vaktavyaḥ |3/62:kim prayojanam | 4/62:cakāddhi iti prayojanam | iha mā bhūt |* 5/62:cakāddhi palitam śiraḥ | See More
1/62:dhi sakāre sicaḥ lopaḥ |* 2/62:dhi sakāre sicaḥ lopaḥ vaktavyaḥ | 3/62:kim prayojanam |4/62:cakāddhi iti prayojanam | iha mā bhūt |* 5/62:cakāddhi palitam śiraḥ | 6/62:yadi tarhi sicaḥ lopaḥ iti ucyate |7/62:āśādhvam tu katham te syāt | āśādhvam iti atra na prāpnoti |* 8/62:jaśtvam sasya bhaviṣyati | jaśtvam atra sakārasya bhaviṣyati |* 9/62:sarvatra evam prasiddham syāt | sarvatra evam jaśtvena siddham syāt |* 10/62:iha api āyandhvam arandhvam iti jaśtvena eva siddham |11/62:śrutiḥ ca api na bhidyate | śrutikṛtaḥ ca api na kaḥ cit bhedaḥ bhavati |* 12/62:luṅaḥ ca api na mūrdhanye grahaṇam | tatra ayam api arthaḥ iṇaḥṣīdhvaṃluṅliṭāndho'ṅgāt iti atra luṅgrahaṇam na kartavyam |* 13/62:iha api acyoḍḍhvam aploḍḍhvam iti ṣatve sicaḥ dhasya ṣṭutve ca kṛte jaśtvena siddham |14/62:seṭi duṣyati | seṭi doṣaḥ bhavati |* 15/62:idam eva rūpam syāt alaviḍḍhvam idam na syāt alavidhvam iti | 16/62:tasmāt sicaḥ grahaṇam kartavyam | 17/62:yadi tarhi sicaḥ grahaṇam kriyate |18/62:ghasibhasyoḥ na sidhyet tu | ghasibhasyoḥ na sidhyati |* 19/62:sagdhiḥ ca me sapītiḥ ca me, babdhām te harī dhānāḥ iti atra na prāpnoti |20/62:tasmāt sijgrahaṇam na tat | tasmāt dhica iti atra sicaḥ grahaṇam na kartavyam |* 21/62:katham cakāddhi palitam śiraḥ iti | 22/62:evam tarhi sijgrahaṇam kartavyam | 23/62:katham sagdhiḥ ca me sapītiḥ ca me , babdham te harī dhānāḥ iti | 24/62:iha tāvat sagdhiḥ iti na etat ghaseḥ rūpam | 25/62:kim tarhi sagheḥ etat rūpam | 26/62:babdhām te harī dhānāḥ iti na etat bhaseḥ rūpam | 27/62:kim tarhi bandheḥ etat rūpam |28/62:chāndasaḥ varṇalopaḥ vā yathā iṣkartāramadhvare | atha vā chāndasaḥ varṇalopaḥ bhaviṣyati yathā iṣkartāramadhvare |* 29/62:tat yathā | 30/62:tubhyedam agne | 31/62:tubhyam idam agne iti prāpte | 32/62:āmbānām caruḥ | 33/62:nāmbānām caruḥ iti prāpte | 34/62:āvyādhinīḥ ugaṇāḥ | 35/62:āvyādhinīḥ sugaṇāḥ iti prāpte | 36/62:iṣkartāram adhvarasya | 37/62:niṣkartāram iti prāpte | 38/62:śivā udrasya bheṣajī | 39/62:śivā rudrasya bheṣajīti prāpte | 40/62:tasmāt sijgrahaṇam kartavyam | 41/62:na kartavyam | 42/62:yat etat rātsasya iti sakāragrahaṇam tat sicaḥ grahaṇam vijñāsyate | 43/62:katham | 44/62:rātsasya iti ucyate na ca anyaḥ rephāt paraḥ sakāraḥ asti anyat ataḥ sicaḥ | 45/62:nanu ca ayam asti mātuḥ pituḥ iti | 46/62:tasmāt sicaḥ grahaṇam kartavyam | 47/62:na kartavyam | 48/62:kasmāt na bhavati cakāddhi palitam śiraḥ iti | 49/62:iṣṭam eva etat saṅgṛhītam | 50/62:cakādhi iti eva bhavitavyam |51/62:dhi sakāre sicaḥ lopaḥ |* 52/62:cakāddhi iti prayojanam | 53/62:āśādhvam tu katham te syāt | 54/62:jaśtvam sasya bhaviṣyati | 55/62:sarvatra evam prasiddham syāt | 56/62:śrutiḥ ca api na bhidyate | 57/62:luṅaḥ ca api na mūrdhanye grahaṇam | 58/62:seṭi duṣyati | 59/62:ghasibhasyoḥ na sidhyet tu | 60/62:tasmāt sijgrahaṇam na tat | 61/62:chāndasaḥ varṇalopaḥ vā yathā iṣkartāramadhvare |62/62:dādeḥ dhātoḥ ghaḥ |*
Collapse Kielhorn/Abhyankar (III,402.3-403.24) Rohatak (V,389-391) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : dhakārādau pratyaye parataḥ sakārasya lopo bhavati. alavidhvam, alaviḍhv am . ap av See More
dhakārādau pratyaye parataḥ sakārasya lopo bhavati. alavidhvam, alaviḍhvam. apavidhvam,
apaviḍhvam. yadyatra sakāralopo na syāt, sicaḥ ṣatve jaśtve ca vibhāṣeṭaḥ 8-3-79
iti mūrdhanyābhāvapakṣe 'pi na dhakāraḥ śrūyeta. itaḥ prabhṛti sicaḥ sakārasya lopa iṣyate.
iha na bhavati, cakāddhi palitaṃ śiraḥ iti. tathā payo dhāvati ityevam ādāvapi na bhavati.
sagdhiḥ, babdhām iti chāndaso varṇa lopaḥ. bhāṣyakārastvāha, cakādhi ityeva bhavitavyam
iti. tena payo dhāvati ityevam ādau yatnānataramāstheyam. dhi sakāre sico lopaścakāddhīti
prayojanam. āśādhvaṃ tu kathaṃ jaśtvaṃ sakārasya bhaviṣyati. sarvam evaṃ prasiddhaṃ syāc
chru tiścāpi na bhidyate. luṅaścāpi na murdhanye grahaṇaṃ seṭi duṣyati. ghasibhasor na
sidhyeta tasmāt sijgrahaṇaṃ na tat. chāndaso varṇalopo vā yatheṣkartāramadhvare.
niṣkartāramadhvarasya ityevaṃ prāpte.
Kāśikāvṛttī2 : dhi ca 8.2.25 dhakārādau pratyaye parataḥ sakārasya lopo bhavati. alavi dh va m, a See More
dhi ca 8.2.25 dhakārādau pratyaye parataḥ sakārasya lopo bhavati. alavidhvam, alaviḍhvam. apavidhvam, apaviḍhvam. yadyatra sakāralopo na syāt, sicaḥ ṣatve jaśtve ca vibhāṣeṭaḥ 8.3.79 iti mūrdhanyābhāvapakṣe 'pi na dhakāraḥ śrūyeta. itaḥ prabhṛti sicaḥ sakārasya lopa iṣyate. iha na bhavati, cakāddhi palitaṃ śiraḥ iti. tathā payo dhāvati ityevam ādāvapi na bhavati. sagdhiḥ, babdhām iti chāndaso varṇa lopaḥ. bhāṣyakārastvāha, cakādhi ityeva bhavitavyam iti. tena payo dhāvati ityevam ādau yatnānataramāstheyam. dhi sakāre sico lopaścakāddhīti prayojanam. āśādhvaṃ tu kathaṃ jaśtvaṃ sakārasya bhaviṣyati. sarvam evaṃ prasiddhaṃ syāc chru tiścāpi na bhidyate. luṅaścāpi na murdhanye grahaṇaṃ seṭi duṣyati. ghasibhasor na sidhyeta tasmāt sijgrahaṇaṃ na tat. chāndaso varṇalopo vā yatheṣkartāramadhvare. niṣkartāramadhvarasya ityevaṃ prāpte.
Nyāsa2 : dhi ca. , 8.2.25 "alavidhvam(), alaviḍhvam()" iti. luṅ(), sic? 3 .1 .4 4 See More
dhi ca. , 8.2.25 "alavidhvam(), alaviḍhvam()" iti. luṅ(), sic? 3.1.44 sasya "dhi ca" iti lopaḥ, "vibhāṣeṭaḥ" 8.3.79 iti pakṣe bhū rdhanyaḥ. "yadyatra" ityādinā sati sakāralope yadiṣṭaṃ prāpnoti taddarśayati. asati hi sakāralope sicaḥ "ādeśapratyayayoḥ" (8.3.59) iti ṣatve kṛte "jhalāṃ jaś? jhaśi" 8.4.52 iti jaśtve ca ḍakāre "ṣṭunā ṣṭuḥ" 8.4.40 iti dhakārasya ṣṭutve ḍhakāreṇa bhavitavyam(), tataśca mūdhanyābhāvapakṣe'pi dhakāro na śrūyate. vibhāṣāgrahaṇaṃ tu siddhaṃ liḍarthaṃ liṅarthaṃ ca syāt(). tasmādamūrdhanyapakṣe dhakārasya śravaṇaṃ yathā syāditi lopo vidhīyate.
"itaḥ prabhṛti sicaḥ sakārasya lopa iṣyate" iti. sa ca "aci vibhāṣā" 8.2.21 ityato vibhāṣāgrahaṇāanuvṛttevryavasthitavibhāṣāvijñānācca labhyate. "cakāddhi" iti. "cakāsṛ dīpsau" (dhā.pā.1074), loṭ(), sip(), "sehrrapicca" 3.4.87 iti hirādeśaḥ, "hujhalbhyo herdhiḥ" 6.4.101 iti herdhibhāvaḥ, pūrvavacchapo luk(), pūrvavajjaśtvam()--sakārasya dakāraḥ. "payo dhāvati" iti. payaḥ śabdasya rutvam(), "haśi ca" 6.1.110 ityuttvam(), "ādguṇaḥ" 6.1.84. yadītaḥ prabhṛti sico lopa iṣyate, sagdhiḥ, babdhāyityatra "jhalo jhali" 8.2.26 iti sakārasya lopo na prāpnotauti codyamāśaṅkyāha-sagdhirbabdhām()" ityādi. "ada bhakṣaṇe" (dhā.pā.1011), striyāṃ ktin? 3.3.94 "bahulaṃ chandasi" 2.4.39 iti ghaslādeśaḥ, "ghasibhasorhali ca" 6.4.100 ityupadhālopaḥ, sakārasya "bahulaṃ chandasi" iti cchāndaso lopaḥ. kvacidanyadevocyate eṣo'pi bahulasyārthaḥ. iṣyate "jhaṣastathordho'dhaḥ" 8.2.40 iti takārasya dhatvam(), pūrvavajjaśtvam()--ghakārasya gakāraḥ. samānā gdhiriti viśeṣaṇasamāsaḥ, "samānasya cchandasi" 6.3.83 iti sabhāvaḥ. babdhāmiti--"bhasa bhatrsanaddīptyoḥ" (dhā.pā.1100), loṭ? tasya "loṭo laṅvat()" (3.4.85) ityatideśāt? tasastām(), juhotyāditvācchapaḥ śluḥ, "ślau" 6.1.10 iti dvirvacanam(), pūrvavadupadhāsalopau, pūrvavadeva takārasya datvañca, bhakārasya dakāraḥ "abhyāse carca" 8.4.53 iti jaśtvam(). evamidaṃ tāvat? ślokavārttikakārasyābhimataṃ darśitam(). idānīṃ bhāṣyakārasya mataṃ darśayitumāha--"bhāṣyakārastvāha ityādi. etenāviśeṣeṇaiva sakāramātrasya bhāṣyakāśe lopamicchatīti darśayati. "tena" ityādi. aviśeṣeṇa hi sakāramātrasya yo lopamicchati tasya payo dhāvatītyatrāpi prāpnoti. tasmādiha mā bhūditi yatnāntaramāstheyam(). yatnāntaraṃ tu vyavasthitavibhāṣāśrayaṇameva pūrvadhat(). ayaṃ tu viśeṣaḥ--pūrvatra vyavasthitavibhāṣayā dhi caiva sico bhaviṣyati, nānyasya; iha tu yatra samānapadasthau nimittanimittinau tatraivāviśeṣeṇa sakāramātrasya lopo bhavati. atra tu bhinnapadasthau payodhāvatautyādau, tatra na bhavanyeveti. etāvatā viśeṣeṇa vyavasthitabhāṣā yatnāntaramityucyate.
saṃkṣiptametamarthaṃ vistareṇa sacodyapariharaṃ vaktumāha--"dhi sakāre sico lopaḥ" ityādi. dhītyetadyatra parabhūte sakāralopa ityataḥ prabhṛti vidhātavyaḥ, tadupalakṣaṇaṃ veditavyam(). kuta etat()? ita prabhṛti sicaḥ sakārasyalopa iṣyata iti prāgvacanāt(). lopaṃ prati sakārasyādhikaraṇatvena vivakṣatatvāt? saptamyā nirdeśaḥ. kiṃ prayojanam()? ityāha--"cakāddhi" ityādi. yadi sico lopaḥ, āśādhvaṃ tu katham()? āṅaḥ śāsu icchāyām()" (dhā.pā.1022), loṭ(), dhvam(), ṭeretvam(), "savābhyāṃ vāmau" 3.4.91 ityamādeśaḥ, pūrvavacchapo luk(). atra sakārasya lopa iṣyate, sa na prāpnoti; yadi sica eva sakārasya lopo vidhīyate? "jaśtvaṃ sakārasya bhaviṣyati" iti. "jhalāṃ jaśjhaśi" 8.4.52 ityanena jaśtvam()--sakārasya dakāro bhaviṣyatīti siddham()--āśābdamityetat().
itaḥ sakāralopaśāstraṃ pratyākhyātumāha--"sarvamevaṃ prasiddhaṃ syāt()" iti. yadi sakārasya bhavati, evaṃ sati tenaida jaśtvena sarvaṃ lakṣyaṃ prasiddhaṃ syāt(). tataśca sakāralopaśāstrametanna kartavyamevetyabhiprāyaḥ. tatraitatsyāt()--jaśtve sati śrutibhedo bhavati, tathā hi "anaci ca" 8.4.46 iti sakarasya dvirvacane kṛte sakārayośca jaśtve dakāradvayasya śravaṇaṃ prasajatītyāha--"śrutiścāpi na bhidyate" iti. na hi vyañjanaparasyaikasyānekasya vā halaḥ śrutiṃ prati viśeṣo'stīti bhāvaḥ. "luṅaścāpi na mūrdhanye grahaṇam()" iti. katrtavyaṃ bhavatīti śeṣaḥ. ayaṃ cānyo jaśtve sati guṇaḥ. "iṇaḥ ṣīdhvaṃluṅliṭāṃ dho'ṅgāt()" 8.3.78 ityatra mūrdhanye katrtavye luṅa upādānaṃ katrtavyaṃ na bhavatīti; accoḍhvam(), aploḍhvamityādau ṣatvajaśtvaṣṭutvaireva mūrdhanyasya siddhatvāt(). "cyuṅ? chyuṅ? [ayaṃ dhāturdhātupāṭhe nopalabhyate] jyuṅ? [na staḥ--prāṃu.pustake] pruṅpluṅa gatau" [na staḥ--prāṃu.pustake] (dhā.pā.955,956,957,958), luṅ? dhvam(), sic(), "ādeśapratyayayoḥ" 8.3.59 iti ṣatvam(), "jhalāṃ jaś? jhaśi" 8.4.52 ityanena ṣakārasya jaśatvam()--ikāraḥ, dhakārasya ṣṭutvam()--ḍhakāraḥ. evaṃ ṣatvādikāryakrameṇa luṅi ghakārasya mūrdhanyaḥ sidadha iti, kiṃ luṅgrahaṇena? evaṃ luṅ? pratyākhyāyate. salope pare luṅgrahaṇaṃ katrtavyamiti yasyābhimatam(); sa āha--"seṭi duṣyati" iti. yadi mūrdhanyavidau lara()ṅgrahaṇaṃ na kriyeta, tataḥ "vibhākeṭaḥ" 8.3.79 ityatra mūrdhanyo na prāpnoti, tataśca pūrvavat? ṣatvādiṣu kṛteṣvalavidhvamittheva nityaṃ syā, na tu kadācidapayalaviḍhvamiti. tasmāduttarārthaṃ luṅgrahaṇaṃ katrtavyam(). "dhi ca" (8.2.25) iti sakāralopovaktavyaḥ--alaviḍhvamityasya siddhyartham(). na hretadasati sakāralope sidhyati, tataśca yaduktam()--"sarvamevaṃ prasiddhaṃ syāt()" iti, tadayuktam(). "śri ca" 8.2.25 ityetasmiśca kriyamāṇe cakāddhoti mā bhūditi sicgrahaṇaṃ katrtavyam(), evaṃ ślokabārttikakāramatena sijgrahaṇaṃ katrtavyamiti sthitam().
itarastasmin? kriyamāṇe'paraṃ doṣaṃ darśayitumāha--"ghasibhasonaṃ "sidhyeta"[sidhyet? tvikṣyādi--kāṃudritaḥpāṭhaḥ] ityādi. tuśabdo hetau. yasmāt? sijgrahaṇasya hi dhasibhasoḥ sakāralopaḥ sagdhirbabdhāmityatra na sidhyatītyeṣa heturuktaḥ sa cāyamahetuḥ; yasmādyadyapi sijgrahaṇe kriyamāṇe dhasibhasoḥ "jhalo jhali" 8.2.26 ityanena lopo na bhaviṣyati, tathāpi cchābdaso varṇalopo bhaviṣyati; tenāpi sagdhiḥ, babdhāmityetadubhayaṃ sidhyatyeva. kva yathā cchāndaso varṇalopaḥ? ityāha"yathā" ityādi. yathādhvaraviṣaye prayoge iṣkattarimadhvarasyetyatra cchāndaso varṇalopo bhavati, tathā sāgdhiḥ, babdhāmityatrāpi ghasibhayorbhaviṣyati. vāśabdo'traivopapattyantaraṃ sūcayati. tatredamupapattyantaram()--sagdhiriti naitadghase rūpam(), kiṃ tarhi? "ṣagha hiṃsāyām()" (dhā.pā.1268) ityasya. nanu cārthabhedo bhavati, svarabhedaśca; pūrvasyāṃ vyutpattau samānāvanamityeṣo'rtho bhavati, tasāsasvareṇāntodāttatvañca; ṣadhistu ktini vihite hiṃsārtho bhavati, nitsvareṇādyudāttaśca? anekārthatvāddhātūnāṃ ṣaghiśca samānāvanamityasminnarthe varttidhyate, svaravyatyayena cāntodāttatvaṃ bhaviṣyatītyadoṣaḥ. bandhāma#iti ca naitadbhase rūpam(), kiṃ tarhi? "badha bandhane" (dhā.pā.973) ityasmālloṭi tasmām(), "vyatyayo bahulam()" 3.1.85 iti dhatve takārasya "vyatyayo bahulam()" 3.1.85 iti dhātudhakārasya bakāre ca kṛte babdhāmiti bhavati. evaṃ ca sijgrahaṇe kriyamāṇe ghasibhasoryadi na sidhyati nāma, tathāpi naiva kiñcidaniṣṭam(); yasmādanayāpi vyutpattyā tadapākṛtaṃ bhavati. taduktam()--"ghasibhasorna sidhyettu ["sidhyeta"--kāśikā] tasmāt? sijgrahaṇaṃ na tat()" (kā. 8.2.25). tataśca "ghi sakāre sico lopaścakāddhīti prayojanam()" (kā. 8.2.25) ityetadavasthitaṃ ślokavārttikakārasya matam()॥
Laghusiddhāntakaumudī1 : dhādau pratyaye pare sasya lopaḥ. edhitādhve.. Sū #517
Laghusiddhāntakaumudī2 : dhi ca 517, 8.2.25 dhādau pratyaye pare sasya lopaḥ. edhitādhve॥
Bālamanoramā1 : atha dhvami ṭeretve tāsi iṭi edhitās– dhve iti sthite-dhi ca. `saḥ
syār dh ad hā tu Sū #95 See More
atha dhvami ṭeretve tāsi iṭi edhitās– dhve iti sthite-dhi ca. `saḥ
syārdhadhātuke' ityataḥ sa ityanuvartate. tāsastyorityato lopa iti.
aṅgākṣiptapratyayo dhītyanena viśeṣyate. tadāvividhiḥ. tadāha– dhātāviti. tāsaḥ
salope `edhitādhve' iti rūpam.
Bālamanoramā2 : dhi ca 95, 8.2.25 atha dhvami ṭeretve tāsi iṭi edhitās-- dhve iti sthite -d hi c a. See More
dhi ca 95, 8.2.25 atha dhvami ṭeretve tāsi iṭi edhitās-- dhve iti sthite-dhi ca. "saḥ syārdhadhātuke" ityataḥ sa ityanuvartate. tāsastyorityato lopa iti. aṅgākṣiptapratyayo dhītyanena viśeṣyate. tadāvividhiḥ. tadāha-- dhātāviti. tāsaḥ salope "edhitādhve" iti rūpam.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications