Kāśikāvṛttī1:
saṃyogāntasya padasya lopo bhavati. gomān. yavamān. kṛtavān. hatavān. iha śreyān
See More
saṃyogāntasya padasya lopo bhavati. gomān. yavamān. kṛtavān. hatavān. iha śreyān,
bhūyāniti rutvam param api asiddhatvāt saṃyogāntasay lopaṃ na bādhate. jaśtve tu
nāprāpte tadārabhyāte iti tasya bādhakaṃ bhavati, yaśaḥ, payaḥ iti. dadhyatra, madhvatra,
ityatra tu yaṇādeśasya bihiraṅgalakṣaṇasya asiddhatvāt saṃyogāntalopo na bhavati.
Kāśikāvṛttī2:
saṃyogāntasya lopaḥ 8.2.23 saṃyogāntasya padasya lopo bhavati. gomān. yavamān.
See More
saṃyogāntasya lopaḥ 8.2.23 saṃyogāntasya padasya lopo bhavati. gomān. yavamān. kṛtavān. hatavān. iha śreyān, bhūyāniti rutvam param api asiddhatvāt saṃyogāntasay lopaṃ na bādhate. jaśtve tu nāprāpte tadārabhyāte iti tasya bādhakaṃ bhavati, yaśaḥ, payaḥ iti. dadhyatra, madhvatra, ityatra tu yaṇādeśasya bihiraṅgalakṣaṇasya asiddhatvāt saṃyogāntalopo na bhavati.
Nyāsa2:
saṃyogāntasya lopaḥ. , 8.2.23 "saṃyogāntasya" iti. saṃyogo'nto yasya t
See More
saṃyogāntasya lopaḥ. , 8.2.23 "saṃyogāntasya" iti. saṃyogo'nto yasya tattathoktam(). antagrahaṇaṃ vispaṣṭārtham(). "padasya" 8.1.16 iti hi vatrtate, tatra saṃyogena pade viśiṣyamāṇe "yena vidhistadantarasya" 1.1.71 ityeva saṃyogāntatā padasya labhyate. "gomān()" iti. halṅyādilope kṛte'lo'ntyasya lopaḥ 1.1.51, "atvasantasya cādhātoḥ" 6.4.14 iti dīrghaḥ. "kṣeyān(), bhūyān()" iti. atra saṃyogāntalope na prāpnoti; paratvādrutvena bādhyata iti yo manyeta, taṃ pratyāha--"śreyān(), bhūyān()" ityādi.
yadi tarhi paramapi rutvamasiddhatvāt? saṃyogāntasaya bādhakaṃ na bhavati, evaṃ satyata eva hetorjaśtvasyāpi bādhakaṃ na syāt(), tataśca yaśaḥ, paya iti jaśatvameva syāt(), na rutvam()? ityata āha--"jaśtve tu" ityādi. saṃyogāntalope hi prāpte cāprāpte ca rutvamārabhyate. śreyānityādau prāpte, paya ityatra tvaprāpta iti yuvataṃ yadrutva na bādhate. jaśtve tu sarvatra prāpta eva tadārabhyate. śreyānityādau prāpte, paya ityatra tvaprāpta iti yuktaṃ yadrūtva na bādhate. jaśtve tu sarvatra prāpta eva tadārabhyate. tasmādbādhakalakṣaṇayogādrutvaṃ jaśtavasya bādhakaṃ bhavatyeva. śreyāniti--"prahaśasyasya śraḥ" 5.3.6) itīyasuni śrabhāvaḥ, "ādguṇaḥ" 6.1.84, "sāntamahataḥ" 6.4.10 iti dīrghaḥ. bhūyāniti--"bahorlopo bhū ca bahoḥ" 6.4.158 itīyasuni īkārasya lopaḥ, bahośca bhūbhāvaḥ.
atha dadhyatra, madhvatretyatra saṃyogāntalopaḥ kasmānna bhavati? ityāha--"dadhyātra" ityādi. bahiraṅgatvaṃ tu yaṇādeśasya dvipadāśrayatvāt(). saṃyogāntalopasya tvekapadāśrayatvādantaraṅgatvam(). padasyeti kim()? gomantau, gomantaḥ॥
Laghusiddhāntakaumudī1:
saṃyogāntaṃ yatpadaṃ tadantasya lopaḥ syāt.. Sū #20
Laghusiddhāntakaumudī2:
saṃyogāntasya lopaḥ 20, 8.2.23 saṃyogāntaṃ yatpadaṃ tadantasya lopaḥ syāt॥
Bālamanoramā1:
tadāha–prasaktasyeti. tatra śravaṇā'bhāvātmake lope vihite śravaṇārthamuccāraṇa Sū #56
See More
tadāha–prasaktasyeti. tatra śravaṇā'bhāvātmake lope vihite śravaṇārthamuccāraṇamapi
nāstītyarthāllabhyate. prasaktasya kim? dadhītyādau kvipo'śravaṇātmakalopasya
pratyayalakṣaṇamāśritya hyasvasya piti kṛtīti tugmā bhūt. saṃyogāntasya lopaḥ.
padasyetyadhikṛtam. saṃyogo'nto yasyeti vigrahaḥ. saṃyogāntasya padasya lopa
ityanvayaḥ. na ca kṛtsnapadasya lopaḥ kintvalo'ntyasyeti paribhāṣayā tadantasyaiva.
tadāha–saṃyogāntamityādinā. atra antagrahaṇaṃ spaṣṭārthameva. saṃyogasya padaviśeṣaṇatayā
yena vidhirityeva tadantalābhāt. yattu saṃyogāvantau yasyeti
vigrahalābhārthamantagrahaṇam. anyathā sudṛṣatprāsāda ityatra pakārāt pūrvasyatakārasya
lopaḥ syāditi, tanna, saṃyogasaṃjñāyā vyāsajyavṛttitvāt,
pratyekavṛttitvamabyupagamyā.ñantagrahaṇaprayojanavarṇanasya vyarthatvāditi śabdaratne
vistaraḥ.\r\niti yalopa iti. sudh ya iti yakārasyā'nena sūtreṇa lope prāpte
tatpratiṣedha ārabhyate. yaṇaḥ pratiṣedho vācyaḥ. yaṇaḥ saṃyogāntalopapratiṣedho vaktavya
ityarthaḥ. `anena vārtikena yakārasya saṃyogāntalopo na bhavatī'ti śeṣaḥ. idaṃ
vārtikamākare pratyākhyātam. \r\nathātra yakārasyā'caḥ
paratvā'bhāvādacparakatvāccā'naci ceti dvitvā'prāptau dvitvavidhimāha–yaṇo mayo
dve vācye. anena vārtikena yakārasya dvitvamityanvayaḥ. nanu yadi yaṇa iti pañcamī maya
iti ṣaṣṭhī tarhi yaṇaḥ parasya mayo dvitvamiti labhyate. prakṛte ca yakāro na yaṇaḥ paro
nāpi may. ataḥ kathamanena vārtikena tasya dvitvamityata āha–maya itīti. `pakṣe' ityanena
ubhayathā vyākhyānamiṣṭamiti sūci tam. vinigamanāvirahāditi bhāvaḥ. atrāpi vārtike
`yaro'nunāsika' ityato `vā' grahaṇamanuvartate. tataśca phalitamāha–tadiheti.
`ta'dityavyam. iyatā saṃdarbheṇa yatprapañcitaṃ tena iha=sudh yityatra
yakāradhakārayordvitvavikalpāccātvāri rūpāṇi sampadyante ityarthaḥ. ekadhamekayamiti.
eko dhakāro yasya tadekadham. evamekayamityapi. dhakārayakārayorubhayorapi dvitvā'bhāve
ekadhakāramekayakāraṃ ca prathamaṃ rūpamityarthaḥ. dvidhaṃ dviyamiti. dvo dhākārau yasya
dvidham. evaṃ dvayamityapi. dhakārayakārayorubhayorapi dvitve dviyakāraṃ dvidhākāraṃ ca
dvitīyaṃ rūpamityarthaḥ. dvidhamekayamiti. dhakārasya dvitve yakārasya dvitvā'bhāve
dvidhamekayaṃ ca tṛtīyaṃ rūpamityarthaḥ. ekadhaṃ dviyamiti. dhakārasya dvitvā'bhāve yakārasya
dvitve ekadhaṃ dviyaṃ ca caturthaṃ rūpamityarthaḥ. suddhyupāsya iti. iha `na
bhūsudhiyo'riti niṣedhastu na bhavati, tasyā'jādau supi vidhānāt. `iko'savarṇa' ityapi na,
`na samāse iti tanniṣedhāt. maddhvaririti. madhurnāma asuraviśeṣaḥ tasyāriśśatruḥ–
maddhvariḥ. harirityarthaḥ. atra dhakārādukārasya sthānata āntaryādyathāsaṃkhyaparibhāṣayā
vā vakāraḥ. na cātra vakārasya da0ntasthānādhikyānna sthānasāmyamiti vācyaṃ,
yāvatsthānasāmyasya sāvaṇryaprayojakatve'pi āntaratamye
yatkiñcitsthānasāmyasyāpi prayojakatvāt. anyathā cetā stotetyādau
ikārāderekārādyanāpatteḥ. dhātraṃśa iti. atra takārasyaiva dvitvaṃ na tu
rephasyetyanupadameva acorahābyāmityatra vakṣyate. lākṛtiriti. lṛvarṇasya ākṛtiriva
ākṛtiryasyeti vigrahaḥ. atra ākāre pare lṛvarṇasya dantasthānasāmyāllakāraḥ. na ca
dantasthānasāmyātprathamātikrame kāraṇā'bhāvācca tasya vakāra evāstu. āntaratamye
ya\ufffdtkacitsthānasāmyasya prayojakatāyā madhdhvarirityatroktatvāditi vācyam,
?tra hi catvāro yaṇo yavaralā vidheyāḥ. tatra vakāravidhirukāre
oṣṭhasthānasāmyānnissapatnaḥ sāvakāśaḥ, tatra lakārasya dantarūpasthānabhedādaprāpteḥ.
lākṛtirityatra lṛvarṇe tu vakāro lakāraścetyubhayamapi prāptam. atra
śabdaparavipratiṣedhamāśritya lakāravidhiḥ paratvādapavādatvācca vakāravidhiṃ bādhate. yadi hi
prathamātikrame kāraṇā'bāvādatrāpi vakāra eva syāttarhi lakāravidhirniravakāśa eva
syāt. ato'tra lṛvarṇasya lakāra evetyāstāṃ tāvat.
Bālamanoramā2:
saṃyogāntasya lopaḥ 56, 8.2.23 tadāha--prasaktasyeti. tatra śravaṇā'bhāvātmake l
See More
saṃyogāntasya lopaḥ 56, 8.2.23 tadāha--prasaktasyeti. tatra śravaṇā'bhāvātmake lope vihite śravaṇārthamuccāraṇamapi nāstītyarthāllabhyate. prasaktasya kim? dadhītyādau kvipo'śravaṇātmakalopasya pratyayalakṣaṇamāśritya hyasvasya piti kṛtīti tugmā bhūt. saṃyogāntasya lopaḥ. padasyetyadhikṛtam. saṃyogo'nto yasyeti vigrahaḥ. saṃyogāntasya padasya lopa ityanvayaḥ. na ca kṛtsnapadasya lopaḥ kintvalo'ntyasyeti paribhāṣayā tadantasyaiva. tadāha--saṃyogāntamityādinā. atra antagrahaṇaṃ spaṣṭārthameva. saṃyogasya padaviśeṣaṇatayā yena vidhirityeva tadantalābhāt. yattu saṃyogāvantau yasyeti vigrahalābhārthamantagrahaṇam. anyathā sudṛṣatprāsāda ityatra pakārāt pūrvasyatakārasya lopaḥ syāditi, tanna, saṃyogasaṃjñāyā vyāsajyavṛttitvāt, pratyekavṛttitvamabyupagamyā.ñantagrahaṇaprayojanavarṇanasya vyarthatvāditi śabdaratne vistaraḥ.iti yalopa iti. sudh ya iti yakārasyā'nena sūtreṇa lope prāpte tatpratiṣedha ārabhyate. yaṇaḥ pratiṣedho vācyaḥ. yaṇaḥ saṃyogāntalopapratiṣedho vaktavya ityarthaḥ. "anena vārtikena yakārasya saṃyogāntalopo na bhavatī"ti śeṣaḥ. idaṃ vārtikamākare pratyākhyātam. athātra yakārasyā'caḥ paratvā'bhāvādacparakatvāccā'naci ceti dvitvā'prāptau dvitvavidhimāha--yaṇo mayo dve vācye. anena vārtikena yakārasya dvitvamityanvayaḥ. nanu yadi yaṇa iti pañcamī maya iti ṣaṣṭhī tarhi yaṇaḥ parasya mayo dvitvamiti labhyate. prakṛte ca yakāro na yaṇaḥ paro nāpi may. ataḥ kathamanena vārtikena tasya dvitvamityata āha--maya itīti. "pakṣe" ityanena ubhayathā vyākhyānamiṣṭamiti sūci tam. vinigamanāvirahāditi bhāvaḥ. atrāpi vārtike "yaro'nunāsika" ityato "vā" grahaṇamanuvartate. tataśca phalitamāha--tadiheti. "ta"dityavyam. iyatā saṃdarbheṇa yatprapañcitaṃ tena iha=sudh yityatra yakāradhakārayordvitvavikalpāccātvāri rūpāṇi sampadyante ityarthaḥ. ekadhamekayamiti. eko dhakāro yasya tadekadham. evamekayamityapi. dhakārayakārayorubhayorapi dvitvā'bhāve ekadhakāramekayakāraṃ ca prathamaṃ rūpamityarthaḥ. dvidhaṃ dviyamiti. dvo dhākārau yasya dvidham. evaṃ dvayamityapi. dhakārayakārayorubhayorapi dvitve dviyakāraṃ dvidhākāraṃ ca dvitīyaṃ rūpamityarthaḥ. dvidhamekayamiti. dhakārasya dvitve yakārasya dvitvā'bhāve dvidhamekayaṃ ca tṛtīyaṃ rūpamityarthaḥ. ekadhaṃ dviyamiti. dhakārasya dvitvā'bhāve yakārasya dvitve ekadhaṃ dviyaṃ ca caturthaṃ rūpamityarthaḥ. suddhyupāsya iti. iha "na bhūsudhiyo"riti niṣedhastu na bhavati, tasyā'jādau supi vidhānāt. "iko'savarṇa" ityapi na, "na samāse iti tanniṣedhāt. maddhvaririti. madhurnāma asuraviśeṣaḥ tasyāriśśatruḥ--maddhvariḥ. harirityarthaḥ. atra dhakārādukārasya sthānata āntaryādyathāsaṃkhyaparibhāṣayā vā vakāraḥ. na cātra vakārasya da0ntasthānādhikyānna sthānasāmyamiti vācyaṃ, yāvatsthānasāmyasya sāvaṇryaprayojakatve'pi āntaratamye yatkiñcitsthānasāmyasyāpi prayojakatvāt. anyathā cetā stotetyādau ikārāderekārādyanāpatteḥ. dhātraṃśa iti. atra takārasyaiva dvitvaṃ na tu rephasyetyanupadameva acorahābyāmityatra vakṣyate. lākṛtiriti. lṛvarṇasya ākṛtiriva ākṛtiryasyeti vigrahaḥ. atra ākāre pare lṛvarṇasya dantasthānasāmyāllakāraḥ. na ca dantasthānasāmyātprathamātikrame kāraṇā'bhāvācca tasya vakāra evāstu. āntaratamye ya()tkacitsthānasāmyasya prayojakatāyā madhdhvarirityatroktatvāditi vācyam,?tra hi catvāro yaṇo yavaralā vidheyāḥ. tatra vakāravidhirukāre oṣṭhasthānasāmyānnissapatnaḥ sāvakāśaḥ, tatra lakārasya dantarūpasthānabhedādaprāpteḥ. lākṛtirityatra lṛvarṇe tu vakāro lakāraścetyubhayamapi prāptam. atra śabdaparavipratiṣedhamāśritya lakāravidhiḥ paratvādapavādatvācca vakāravidhiṃ bādhate. yadi hi prathamātikrame kāraṇā'bāvādatrāpi vakāra eva syāttarhi lakāravidhirniravakāśa eva syāt. ato'tra lṛvarṇasya lakāra evetyāstāṃ tāvat.
Tattvabodhinī1:
saṃyogāntasya. tadantasyeti. alo'ntyasye'ti paribhāṣayeti bhāvaḥ. yadyapi Sū #48
See More
saṃyogāntasya. tadantasyeti. alo'ntyasye'ti paribhāṣayeti bhāvaḥ. yadyapi viśeṣaṇena
tadantavidhivalābhātsaṃyogasyetyeva sūtrayitumucitaṃ tathāpi `pratyekaṃ saṃyogasaṃjñe'ti
pakṣe `dṛṣṭatkarotī'tyādau lopaṃ vārayituṃ saṃyogāvantau yasyeti dvivacanāntena
samāsalābhārthamantagrahaṇamiti manoramāyāṃ sthitam. `saṃyoga' iti
mahāsaṃjñākaraṇasāmathryādekasya saṃyogasaṃjñā na bhaviṣyatīti antagrahaṇamiha tyaktuṃ
śakyam.
ca dvedhā, `jhalo jhalī'tyato jhalgrahaṇamapakṛṣya jhala eva lopo vidhīyata iti, antaraṅge lope
kartavye bahiraṅgasya yaṇo'siddhatvamiti vā. na ca ṣāṣṭhī paribhāṣā
traipādikamantaraṅgalopaṃ na paśyatīti vācyam; kāryakālapakṣābhyupagamāt. na ca
`nājānantarye' iti niṣedhaḥ, uttarakālapravṛtte lope'jānantaryābhāvāt. taduktam-
`saṃyogāntalope yaṇaḥ pratiṣedhaḥ'. `na vā jhalo lopāt' `bahiraṅgalakṣaṇatvādve'ti.
Tattvabodhinī2:
saṃyogāntasya lopaḥ 48, 8.2.23 saṃyogāntasya. tadantasyeti. alo'ntyasye"ti
See More
saṃyogāntasya lopaḥ 48, 8.2.23 saṃyogāntasya. tadantasyeti. alo'ntyasye"ti paribhāṣayeti bhāvaḥ. yadyapi viśeṣaṇena tadantavidhivalābhātsaṃyogasyetyeva sūtrayitumucitaṃ tathāpi "pratyekaṃ saṃyogasaṃjñe"ti pakṣe "dṛṣṭatkarotī"tyādau lopaṃ vārayituṃ saṃyogāvantau yasyeti dvivacanāntena samāsalābhārthamantagrahaṇamiti manoramāyāṃ sthitam. "saṃyoga" iti mahāsaṃjñākaraṇasāmathryādekasya saṃyogasaṃjñā na bhaviṣyatīti antagrahaṇamiha tyaktuṃ śakyam. yaṇaḥ pratiṣedhaḥ iti. vācanikamidam. yadvā vācyo=vyākhyeyaḥ. vyākhyā ca dvedhā, "jhalo jhalī"tyato jhalgrahaṇamapakṛṣya jhala eva lopo vidhīyata iti, antaraṅge lope kartavye bahiraṅgasya yaṇo'siddhatvamiti vā. na ca ṣāṣṭhī paribhāṣā traipādikamantaraṅgalopaṃ na paśyatīti vācyam; kāryakālapakṣābhyupagamāt. na ca "nājānantarye" iti niṣedhaḥ, uttarakālapravṛtte lope'jānantaryābhāvāt. taduktam-"saṃyogāntalope yaṇaḥ pratiṣedhaḥ". "na vā jhalo lopāt" "bahiraṅgalakṣaṇatvādve"ti. catvāri rūpāṇīti. iha dhakārasya dvitve jaśtve ca kṛte "pūrvatrāsiddhīyamadvitve" iti jaśo'siddhatvābhāvena lakṣyabhedātpunardakāre dvitvapravṛttau rūpādhikyamasti. atra kecidāhuḥ-"ukārātparsaya yaro dvitve kṛte punarukārātparasya yaro dvitvaṃ na bhavati, nimittabhādebhāvādityāśayenedamuktamiti. teṣāṃ tu tudādigaṇe "vavraścetyatra uradattvasya, acaḥ parasminniti sthānivadbhāvānna saṃprasāraṇe iti vasyotvaṃ ne"ti samādhānagrantho mūlastho virudhyeta, tannimittasya liṭo bhedā'bhāvāditi dik. anye tu dhakārasya jaśtve kṛte "pūrvatrāsiddhīyamadvitve" iti jaśo'siddhatvābāvāddakāre punardvitvaṃ bhavatyeva, vyaktibhedāt. ata eva sayyam̐ntetyādau parasavarṇadvitvaṃ bhāṣyakṛtā udāhmatam. "ṣaṭṭssanta" ityatra sakāradvitvasiddhaye "pūrvatrāsiddhīyamadvitve" iti manoramāyāmapyuktam. evaṃ yakāre'pi dvitvasya punaḥ pravṛttau kṣatyabhāvaḥ, āṣṭamikadvirvacanasya sthāne dvirvacanarūpatvātsthānyādeśavyattayośca bhedāt. yattūktaṃ manoramāyāyam-"ekasyāṃ vyaktau ekaṃ lakṣaṇaṃ sakṛdeva pravartate" iti "ekaḥ pūrvaparayoḥ" iti sūtre bhāṣye siddhāntitatvātkathaṃ punardvitvapravṛttiḥ, anyathā dvitvānantyāpatte"-rityādi, tadanavadhānanibandhanam,tatrādhānādiśāstradṛṣṭāntena prayogāntare'pi guṇādiśāstrapravṛttereva siddhāntitatvāt, na tu sakṛcchāstra pravṛtteḥ. ānantyāpattirapi prakṛte na doṣaḥ. sā hi anantakāryasahitaprayogasyāśakyatvāttaccāstrakatrtavyasya pariniṣṭhitaprayogasyā'bhāvāttacchāstrasyānanuṣṭhāpakatvāpattyā doṣaḥ. prakṛte tu nāsti, dvitvasya vaikalpikatvena yāvacchakti dvitvaprayogasahitasya pariniṣṭhitatvena tenaiva śāstrasya kṛtārthatvāt. "liṭi dhāto"riti dvitvasya tu nityatvādānantyāpatteḥ kvacidviśrāntau kalpanīyāyāṃ lāghavātprathamapravṛttāveva viśrāntikalpanādanabhyāsagrahaṇaṃ pratyākhyātam. ata eva "sarvasya dve" ityasyāpi na punaḥ punaḥ pravṛttirityāhuḥ. nanvatra "iko'savarṇe" iti śākalyamatena rūpāntaramastviti cenmaivam; samāse tanniṣedhāt. na ca nityasamāsa eva tanniṣedha iti vācyam; "sinnityasamāsayoḥ śākalapratiṣedhaḥ" iti vārtikasthanityagrahaṇasya bhāṣye pratyākhyatatvāt. manoramāyāṃ tu jaśtvena dakāre kṛte tasya dvitvaṃ netyādya#āśayena sakāradvitvenāṣṭau, visargādvitvena ṣoḍaśetyuktam. dvidhamiti. yadyapi dhasya jaśtvena dakāre dhadvaya nāsti, tathāpi bhūtapūrvagatimāśrityaivamuktam. sudhyupāsya iti. "kartṛkaraṇe kṛtā bahula"miti tṛtīyāsamāsaḥ. nanviha yaṇeva durlabhaḥ, "sudhī"śabdasya dhyāyateḥ saṃprasāraṇena niṣpannatvena "saṃprasāraṇācce"ti pūrvarūpāpatteriti cenmaivam, "saṃprasāraṇapūrvatve samānāṅgagrahaṇa"miti vārtikokteḥ. na caivamapi " na bhūsudhiyo"riti yaṇniṣedhaḥ śaṅkyaḥ ; āṅgatvena pratyaye parata eva tanniṣedhapravṛtteḥ. "supī"tyanuvarttya supi parata eva yaṇniṣedhācca. dhātraṃśa iti. atra rephasya dvitvaṃ na, dvitvaprakaraṇe "rahābhyā"miti sākṣāccha()tena nimittabhāvena rephasya kāryitvabādhanāt. "sudhyupāsya" ityādau tu sthānitvena nimittatvamiko na bādhyate, "tasmādityuttarasya" "vāyvṛtupitruṣasaḥ" ityādinirdeśājjñāpakāt. takārasya tu dvitvaṃ bhavatyeva. tacca vetyato rūpadvayam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents