Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: संयोगान्तस्य लोपः saṃyogāntasya lopaḥ
Individual Word Components: saṃyogāntasya lopaḥ
Sūtra with anuvṛtti words: saṃyogāntasya lopaḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

When a word ends in a double consonant, the last consonant is dropped. Source: Aṣṭādhyāyī 2.0

The substitute lópa (0̸) replaces the final phoneme of a conjunct (saṁ-yog-a=antá-sya) [occurring at the end 1.1.72 of a padá 1.16]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

A deletion by LOPA comes in place of the final sound segment of a pada which ends in a conjunct Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/10:saṃyogāntasya lope yaṇaḥ pratiṣedhaḥ | saṃyogāntasya lope yaṇaḥ pratiṣedhaḥ vaktavyaḥ |*
2/10:dadhi atra madhu atra iti |
3/10:saṃyogādilope ca yaṇaḥ pratiṣedhaḥ vaktavyaḥ |
4/10:kākī artham vāsī artham |
5/10:na vā jhalaḥ lopāt |*
See More


Kielhorn/Abhyankar (III,401.1-9) Rohatak (V,387-388)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: saṃyogāntasya padasya lopo bhavati. gomān. yavamān. kṛtavān. hatavān. iha śreyān   See More

Kāśikāvṛttī2: saṃyogāntasya lopaḥ 8.2.23 saṃyogāntasya padasya lopo bhavati. gomān. yavamān.    See More

Nyāsa2: saṃyogāntasya lopaḥ. , 8.2.23 "saṃyogāntasya" iti. saṃyogo'nto yasya t   See More

Laghusiddhāntakaumudī1: saṃyogāntaṃ yatpadaṃ tadantasya lopaḥ syāt.. Sū #20

Laghusiddhāntakaumudī2: saṃyogāntasya lopaḥ 20, 8.2.23 saṃyogāntaṃ yatpadaṃ tadantasya lopaḥ syāt

Bālamanoramā1: tadāha–prasaktasyeti. tatra śravaṇā'bhāvātmake lope vihite śravaṇārthamucraṇa Sū #56   See More

Bālamanoramā2: saṃyogāntasya lopaḥ 56, 8.2.23 tadāha--prasaktasyeti. tatra śravaṇā'bhāvātmake l   See More

Tattvabodhinī1: saṃyogāntasya. tadantasyeti. alo'ntyasye'ti paribhāṣayeti bhāvaḥ. yadyapi Sū #48   See More

Tattvabodhinī2: saṃyogāntasya lopaḥ 48, 8.2.23 saṃyogāntasya. tadantasyeti. alo'ntyasye"ti    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions