Grammatical Sūtra: परेश्च घाङ्कयोः pareśca ghāṅkayoḥ
Individual Word Components: pareḥ ca ghāṅkayoḥ
Sūtra with anuvṛtti words: pareḥ ca ghāṅkayoḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), raḥ (8.2.18), laḥ (8.2.18), vibhāṣā (8.2.21)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)
Description:
The ((r)) of ((pari)) is changed to ((l)), before gha and anka. Source: Aṣṭādhyāyī 2.0
[The substitute phoneme l replaces the phoneme r 18] of the pre-verb pári-° [before 1.1.66] ghá- (3.3.84 from han-) and [the nominal stem 4.1.1] aṅká- `curve' [optionally 21]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
|
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini |
Anuvṛtti: 8.2.18, 8.2.21 |
Mahābhāṣya: With kind permission: Dr. George Cardona
1/3:yoge ca iti vaktavyam |
2/3:iha api yathā syāt |
3/3:pariyogaḥ paliyogaḥ
1/27:saṅi latvasalopasaṃyogādilopakutvadīrghatvāni |*
2/27:saṅi iti prakṛtya latvasalopasaṃyogādilopakutvadīrghatvāni vaktavyāni |
See More
1/3:yoge ca iti vaktavyam |
2/3:iha api yathā syāt |
3/3:pariyogaḥ paliyogaḥ
1/27:saṅi latvasalopasaṃyogādilopakutvadīrghatvāni |*
2/27:saṅi iti prakṛtya latvasalopasaṃyogādilopakutvadīrghatvāni vaktavyāni |
3/27:kim prayojanam |
4/27:prayojanam girau giraḥ payaḥ dhāvati dviṣṭarām dṛṣatsthānam kāṣṭhaśaksthātā kruñcā dhuryaḥ iti | giṛau giraḥ iti atra acivibhāṣā iti latvam prāpnoti |*
5/27:saṅi iti vacanāt na bhavati |
6/27:na etat asti prayojanam |
7/27:uktam etat dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñānāt siddham iti |
8/27:payaḥ dhāvati iti atra dhica iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati |
9/27:etat api na asti prayojanam |
10/27:vakṣyati etat dhisakāre sicaḥ lopaḥ iti |
11/27:dviṣṭarām iti atra hrasvāt aṅgāt iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati |
12/27:etat api na asti prayojanam |
13/27:atra api sicaḥ iti eva anuvartiṣyate |
14/27:dṛṣatsthānam iti atra jhalojhali iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati |
15/27:etat api na asti prayojanam |
16/27:atra api sicaḥ iti eva anuvartiṣyate |
17/27:kāṣṭhaśaksthātā iti atra skoḥsaṃyogādyoranteca iti kakāralopaḥ prāpnoti saṅi iti vacanāt na bhavati |
18/27:etat api na asti prayojanam |
19/27:kāṣṭhaśak eva na asti kutaḥ yaḥ kāṣṭhaśaki tiṣṭhet |
20/27:kruñcā iti atra coḥkuḥ jhali iti kutvam prāpnoti saṅi iti vacanāt na bhavati |
21/27:etat api na asti prayojanam |
22/27:nipātanāt etat siddham |
23/27:kim nipātanam |
24/27:ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcām iti |
25/27:dhuryaḥ iti atra halica iti dīrghatvam prāpnoti saṅi iti vacanāt na bhavati |
26/27:etat api na asti prayojanam |
27/27:nabhakurchurām iti pratiṣedhaḥ bhaviṣyati |
Kielhorn/Abhyankar (III,400.3-4) Rohatak (V,385)*Kātyāyana's Vārttikas