Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: परेश्च घाङ्कयोः pareśca ghāṅkayoḥ
Individual Word Components: pareḥ ca ghāṅkayoḥ
Sūtra with anuvṛtti words: pareḥ ca ghāṅkayoḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), raḥ (8.2.18), laḥ (8.2.18), vibhāṣā (8.2.21)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

The ((r)) of ((pari)) is changed to ((l)), before gha and anka. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme l replaces the phoneme r 18] of the pre-verb pári-° [before 1.1.66] ghá- (3.3.84 from han-) and [the nominal stem 4.1.1] aṅká- `curve' [optionally 21]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.18, 8.2.21

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:yoge ca iti vaktavyam |
2/3:iha api yathā syāt |
3/3:pariyogaḥ paliyogaḥ
1/27:saṅi latvasalopasaṃyogādilopakutvadīrghatvāni |*
2/27:saṅi iti prakṛtya latvasalopasaṃyogādilopakutvadīrghatvāni vaktavyāni |
See More


Kielhorn/Abhyankar (III,400.3-4) Rohatak (V,385)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: pari ityetasya yo rephaḥ tasya ghaśabde aṅkaśabde ca parato vibhāṣā lara ādeśo   See More

Kāśikāvṛttī2: pareś ca ghāṅkayoḥ 8.2.22 pari ityetasya yo rephaḥ tasya ghaśabde aṅkabde ca    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions