Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ग्रो यङि gro yaṅi
Individual Word Components: graḥ yaṅi
Sūtra with anuvṛtti words: graḥ yaṅi padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), raḥ (8.2.18), laḥ (8.2.18)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

((l)) is substituted for the ((ra)) of ((g])) in the Intensive. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme l replaces the phoneme r 18] of the verbal stem gr̄- `swallow' (VI 117) [before 1.1.66 the intensive marker] yáṄ (3.1.22). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.18


Commentaries:

Kāśikāvṛttī1: gṛ\u0304 ityetasya dhātoḥ rephasya lakāra ādeśo bhavati yaṅi parataḥ. nijegilyat   See More

Kāśikāvṛttī2: gro yaṅi 8.2.20 gṝ ityetasya dhātoḥ rephasya lakāra ādeśo bhavati yaṅi parataḥ   See More

Nyāsa2: ॒vṛ? varaṇe॑ (dhā.pā.1490) ityasyedaṃ grahaṇaṃ vā syāt??, 2. atha vā--asnyeṣāñ   See More

Tattvabodhinī1: gro yaṅi. `kṛpo ro laḥ' ityato ro la iti vartate. tadāha– rephasya latvami Sū #402   See More

Tattvabodhinī2: gro yaṅi 402, 8.2.20 gro yaṅi. "kṛpo ro laḥ" ityato ro la iti vartate.   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions