Kāśikāvṛttī1: gṛ\u0304 ityetasya dhātoḥ rephasya lakāra ādeśo bhavati yaṅi parataḥ. nijegilyat See More
gṛ\u0304 ityetasya dhātoḥ rephasya lakāra ādeśo bhavati yaṅi parataḥ. nijegilyate,
nijegilyete, nijegilyante. bhāvagarhāyāṃ gro yaṅ vihitaḥ. kecid graḥ iti
girateḥ gṛṇāteśca sāmānyena grahaṇam icchanti. apare tu giratereva, na gṛṇāteḥ.
gṛṇāter hi yaṅeva na asti, anabhidhānāditi. yaṅi iti kim? nigīryate.
Kāśikāvṛttī2: gro yaṅi 8.2.20 gṝ ityetasya dhātoḥ rephasya lakāra ādeśo bhavati yaṅi parataḥ See More
gro yaṅi 8.2.20 gṝ ityetasya dhātoḥ rephasya lakāra ādeśo bhavati yaṅi parataḥ. nijegilyate, nijegilyete, nijegilyante. bhāvagarhāyāṃ gro yaṅ vihitaḥ. kecid graḥ iti girateḥ gṛṇāteśca sāmānyena grahaṇam icchanti. apare tu giratereva, na gṛṇāteḥ. gṛṇāter hi yaṅeva na asti, anabhidhānāditi. yaṅi iti kim? nigīryate.
Nyāsa2: ॒vṛ? varaṇe॑ (dhā.pā.1490) ityasyedaṃ grahaṇaṃ vā syāt??, 2. atha vā--asyānyeṣāñ See More
॒vṛ? varaṇe॑ (dhā.pā.1490) ityasyedaṃ grahaṇaṃ vā syāt??, 2. atha vā--asyānyeṣāñca ṛkārāntānām??, 3. utta tasyānyeṣāñca ṛkārāntānām??, 4. āhosvid? vṛ?ṅavṛñoścānyeṣāñca ṛkārāntānām?? atha vā--5. tayośca ṛkārāntānām?? tatra yadi prathamaḥ pakṣa āśritaḥ syāt? tadā yaṇādeśaṃ kṛtvā ॒vraḥ॑ iti nirdeśaṃ kuryāt?, yathā--॒gro yaṅi॑ , 8.2.20 "vṛ()ta iti kim()" iti. evaṃ manyate--"urṣā" ityevaṃ vaktavyam(), evamapyucyamāne vṛṅvṛñoṝkārāntayoḥ savarṇagrahaṇādṛkārāntānāñca grahaṇaṃ bhaviṣyati. evamapyucyamāne satyatiprasaṅgo bhavatīti darśayannāha--"kariṣyati, hariṣyati" iti. atra "ṛddhanosye" 7.2.70 itīṭ()॥
Tattvabodhinī1: gro yaṅi. `kṛpo ro laḥ' ityato ro la iti vartate. tadāha– rephasya latvami Sū #402 See More
gro yaṅi. `kṛpo ro laḥ' ityato ro la iti vartate. tadāha– rephasya latvamiti.
cekrīyate. iti. paratvādrīṅi kṛte dvirvacanam. saṃceskrīyate iti. rīṅi dvitve
ca suṭ. na ca `saṃ - kṛ'ityasyāmavasthāyāṃ dvitvātparatvātsuṭi kṛte
saṃyogāditvena rīṅpravṛtteḥ prāgguṇaḥ syāditi vācyam,
`aḍabhyāsavyavāye'pī'tyasyārambheṇa aḍabhyāsayoḥ kṛtayoreva suṇna tu tataḥ prāgiti
siddhāntāt.etena `suṭo bahiraṅgatvānna saṃyogāditvena guṇa' iti keṣāṃcitsamādhānaṃ
parāstam. abhyāsātparasya suṭi kṛte sābhyāsasyāṅgasya saṃyogāditvamṛdantatvaṃ ca
nāstīti guṇaprāpterabhāvāt. nanu `aḍabhyāsavyavāye'pi suṭkātpūrvaḥ'iti
vārtikapratyākhyānāya `pūrvaṃ dhāturupasargeṇa yujyate' iti pakṣaṃ svīkṛtya
bhāṣyakṛtā saṃ tyādāvantaraṅgatvātsuṭi sasukṭasyaiva dvitvābhyupagamāt
saṃceskriyate iti na sidhyet. tatra hi suṭi kṛte rīṅaṃ bādhitvā partavāt `yaṅi
ce'ti guṇe saṃcāskaryata ityaniṣṭarūpaprasaṅgāt. yadi tu iṣṭānurodhena `pūrvaṃ
dhātuḥ sādhanena yujyate paścādupasargeṇe'ti matāśrayaṇena rīṅādeśaṃ dvitvaṃ ca kṛtvā
paścātsuṭi iṣṭaṃ rūpaṃ sidhyatītyucyate, tarhi `aḍabhyāsavyavāye'pī'ti vacanaṃ
svīkartavyameva syāditi cet. atrāhuḥ– `aḍabhyāsavyavāye'pī'ti vacanaṃ
svīkartavyameva syāditi cet. atrāhuḥ– aḍabhyāse'tyādivārtikaṃ vināpi
saṃcaskaraturityādarūpasiddhaye bhāṣyākṛtā `pūrvaṃ dhāturupasargeṇa yujyate' iti pakṣa
āśritaḥ. saṃceskrīyate saṃcaskaraturityādirūpasiddhaye
samaceskriyatetyādisiddhistu vārtikāyattaiveti.
Tattvabodhinī2: gro yaṅi 402, 8.2.20 gro yaṅi. "kṛpo ro laḥ" ityato ro la iti vartate. See More
gro yaṅi 402, 8.2.20 gro yaṅi. "kṛpo ro laḥ" ityato ro la iti vartate. tadāha-- rephasya latvamiti. cekrīyate. iti. paratvādrīṅi kṛte dvirvacanam. saṃceskrīyate iti. rīṅi dvitve ca suṭ. na ca "saṃ - kṛ"ityasyāmavasthāyāṃ dvitvātparatvātsuṭi kṛte saṃyogāditvena rīṅpravṛtteḥ prāgguṇaḥ syāditi vācyam, "aḍabhyāsavyavāye'pī"tyasyārambheṇa aḍabhyāsayoḥ kṛtayoreva suṇna tu tataḥ prāgiti siddhāntāt.etena "suṭo bahiraṅgatvānna saṃyogāditvena guṇa" iti keṣāṃcitsamādhānaṃ parāstam. abhyāsātparasya suṭi kṛte sābhyāsasyāṅgasya saṃyogāditvamṛdantatvaṃ ca nāstīti guṇaprāpterabhāvāt. nanu "aḍabhyāsavyavāye'pi suṭkātpūrvaḥ"iti vārtikapratyākhyānāya "pūrvaṃ dhāturupasargeṇa yujyate" iti pakṣaṃ svīkṛtya bhāṣyakṛtā saṃ tyādāvantaraṅgatvātsuṭi sasukṭasyaiva dvitvābhyupagamāt saṃceskriyate iti na sidhyet. tatra hi suṭi kṛte rīṅaṃ bādhitvā partavāt "yaṅi ce"ti guṇe saṃcāskaryata ityaniṣṭarūpaprasaṅgāt. yadi tu iṣṭānurodhena "pūrvaṃ dhātuḥ sādhanena yujyate paścādupasargeṇe"ti matāśrayaṇena rīṅādeśaṃ dvitvaṃ ca kṛtvā paścātsuṭi iṣṭaṃ rūpaṃ sidhyatītyucyate, tarhi "aḍabhyāsavyavāye'pī"ti vacanaṃ svīkartavyameva syāditi cet. atrāhuḥ-- "aḍabhyāsavyavāye'pī"ti vacanaṃ svīkartavyameva syāditi cet. atrāhuḥ-- aḍabhyāse"tyādivārtikaṃ vināpi saṃcaskaraturityādarūpasiddhaye bhāṣyākṛtā "pūrvaṃ dhāturupasargeṇa yujyate" iti pakṣa āśritaḥ. saṃceskrīyate saṃcaskaraturityādirūpasiddhaye samaceskriyatetyādisiddhistu vārtikāyattaiveti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents