Kāśikāvṛttī1:
ayatau parataḥ upasargasya yo rephaḥ tasya lakāraḥ ādeśo bhavati. plāyate. palāy
See More
ayatau parataḥ upasargasya yo rephaḥ tasya lakāraḥ ādeśo bhavati. plāyate. palāyate. atra ca yo
'yam ekādeśaḥ, tasya sthānivadbhāvādayateḥ upasargasya ca vibhāge sati, yadi ayatigrahaṇaṃ
rephasya viśeṣaṇam, tadā yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyātiti ekena
varṇena vyavadhāne 'pi latvaṃ bhavati. tathā ca palyayate ityatra api bhavati. upasargaviśeṣaṇe
tu ayatigrahaṇe siddham eva etat sarvam, praterapi tu vyavahite 'pi prāpnoti. tatra
keṣāṃcid darśanaṃ bhavitavyam eva platyayate iti. prathamapakṣadarśanābhiniṣṭāstu
pratyayate ityeva bhavati iti manyante. apare tu pratiśabdopasṛṣṭasya ayateḥ prayogam
eva na icchanti. nis dusityetayos tu rutvasya asiddhatvāl latvena na eva
bhavitabyam. nirayaṇam. durayaṇam.
Kāśikāvṛttī2:
upasargaya ayatau 8.2.19 ayatau parataḥ upasargasya yo rephaḥ tasya lakāraḥ āde
See More
upasargaya ayatau 8.2.19 ayatau parataḥ upasargasya yo rephaḥ tasya lakāraḥ ādeśo bhavati. plāyate. palāyate. atra ca yo 'yam ekādeśaḥ, tasya sthānivadbhāvādayateḥ upasargasya ca vibhāge sati, yadi ayatigrahaṇaṃ rephasya viśeṣaṇam, tadā yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyātiti ekena varṇena vyavadhāne 'pi latvaṃ bhavati. tathā ca palyayate ityatra api bhavati. upasargaviśeṣaṇe tu ayatigrahaṇe siddham eva etat sarvam, praterapi tu vyavahite 'pi prāpnoti. tatra keṣāṃcid darśanaṃ bhavitavyam eva platyayate iti. prathamapakṣadarśanābhiniṣṭāstu pratyayate ityeva bhavati iti manyante. apare tu pratiśabdopasṛṣṭasya ayateḥ prayogam eva na icchanti. nis dusityetayos tu rutvasya asiddhatvāl latvena na eva bhavitabyam. nirayaṇam. durayaṇam.
Nyāsa2:
upasargasyāyatau. , 8.2.19 iha dvau pakṣau sambhavataḥ--ayatigrahaṇaṃ rephaviśeṣ
See More
upasargasyāyatau. , 8.2.19 iha dvau pakṣau sambhavataḥ--ayatigrahaṇaṃ rephaviśeṣaṇamityekaḥ pakṣaḥ, upasargasya viśeṣaṇamiti dvitīyaḥ. tatrādye pakṣe'yatau parata ityevāmādiko vṛttigrantha evaṃ neyaḥ--ayatau parato yo repha upasargasthastasya lakārādeśo bhavatīti. dvitīye hrevaṃ neyaḥ--ayatau parato ma upasargastasyopasargasya yo rephastasya lakārādeśo bhavatīti. "plāyate" palāyate" iti. "aya ṇya" ityasmādanudāttettvādātmanepadam(). kathamatrādye pakṣe latvaṃ bhavati, yāvatā tasmin? katrtavye "acaḥ parasmin? pūrvavidhau" 1.1.56 iti sthānivadbhāvena bhavitavyam(), tataśca prakṛtyupasargayornimāge satyavarṇena vyavadhānadrephasyāyatiparatā na sambhavati? ityāha--"atra yo'yam()" ityādi. vibhāge viśleṣa ityarthaḥ. ekagrahaṇaṃ pratyaya ityatra saṅghāte vyavadhāne latvaṃ na bhavatīti pradarśanārtham(). yena hi vyavadhānameva nāvyavadhānaṃ tena vyavadhāne vacanāprāmāṇyāllatvena bhavitavyam(). kena vyavadhānamevam()? ekena varṇena. saṅghātena punavryavadhānamasti nāsti ceti, tena vyavadhāne bhavati. "tathā ca" ityādi. evamādye pakṣa ekena varṇena vyavadhāne latvaṃ bhavati. na kevala palyayata ityatra pravatrtate yatra syānivadbhāvadvāreṇāśāstrīyaṃ vyavadhānam(); yatrāpi tu śrūyamāṇenaiva varṇena laukikaṃ vyavadhānam(), tatrāpi pravarttta ityeṣo'piśabdasyārthaḥ.
nanu ca niraḥ kuṣaḥ" 7.2.46 ityatra nira iti nirdeśena jñāpitametat()--niriti rephāntamupasargāntara mastīti, tataśca nilaya ityatra vacanasyāvakāśe sati kathaṃ "yena nāvyavadhānaṃ tena vyavahite'pi vacanaprāmāṇyāt()" (vyā.pā.46) ityuktam()? evaṃ manyate--naikamudāharaṇaṃ sāmānyalakṣaṇaṃ sāmānyalakṣaṇaṃ prayojayati, yadi hretāvat? prayojanaṃ syāt(), nira eva grahaṇaṃ kuryāditi. evaṃ prathame pakṣe sarvasya siddhatāṃ pratipādya dvitīye pakṣe pratipādayitumāha--"upasargaviśeṣaṇe tu" ityādi. tuśabdo'yamapiśabdasyārthe vatrtate. na kevalaṃ rephaviśeṣaṇe'yatigrahaṇe palyayata ityādi sarvaṃ siddham(), api tūpasargaviśeṣaṇe'pi tasmin? sarvametat? siddham(). atha vā--tuśabdaḥ pūrvasmātpakṣādasya viśeṣaṃ dyotayati. tatra hi vayavadhānāllatvaṃ prāpnotītyetaccodyamavatarati. ato yadetat? pratipādyametat? sarvam(). iha tvasya codyasyāvatāra eva nāstīti siddhamevaitat(), na yatnasādhyamityarthaḥ. praterapi prāpnotīti codakaḥ. tuśabdaḥ pūrvasmādviśeṣaṇārthaḥ, pūrvatra praterna prāpnoti; saṅghātena vyavadhānāt(); iha tu nāsti kenacidvyavadhānam(), ataḥ praterapi prāpnotīti manyante. "apare" iti. dvitīyapakṣābhiniviṣṭānāmamyatame. "nisdusityetayoḥ" iti. yadyayatigrahaṇaṃ rephasya viśeṣaṇam(), athāpyupasargasya viśeṣaṇam(), sarvathāḥ ratve kṛte latvaṃ prāpnoti? iti yaścodayet(), taṃ pratyāha--"nisdus()" ityādi. gatārtham()॥
Laghusiddhāntakaumudī1:
ayatiparasyopasargasya yo rephastasya latvaṃ syāt. plāyate. palāyate.. Sū #537
Laghusiddhāntakaumudī2:
upasargasyāyatau 537, 8.2.19 ayatiparasyopasargasya yo rephastasya latvaṃ syāt.
See More
upasargasyāyatau 537, 8.2.19 ayatiparasyopasargasya yo rephastasya latvaṃ syāt. plāyate. palāyate॥
Bālamanoramā1:
upasargasyā'yatau. ayatāviti śtipā nirdeśaḥ. `kṛpo ro la' ityato ro la
ity Sū #166
See More
upasargasyā'yatau. ayatāviti śtipā nirdeśaḥ. `kṛpo ro la' ityato ro la
ityanuvartate. tadāha–ayatiparasyetyādinā. plāyata iti. pra ityupasargaḥ. plāyata
iti. parā ityākārānta upasargaḥ. nanu nirayate durayata ityatrāpi latvaṃ syādityata āha-
–nisdusoriti. tarhi nilayate dulayata iti kathamityata āha–nirdurostviti. etadarthameva
prādiṣu rephāntayośca nirdeśa iti bhāvaḥ. tarhi `pratyaya' ityatrāpi
praterayatiparatvādrasya latvaṃ syādityata āha— pratyaya iti tviti.
pratipūrvakādiṇdhātoratacpratyaye `pratyaya' iti rūpam. ayatiparatvā'bhāvānna
latvamityarthaḥ. ayadhātumādaya `platyaya' iti na, anabhidhānāditi kaiyaṭaḥ. kathamudayatīti.
utpūrvakādayadhātoḥ śatrantātsaptamyantamiti matvā ākṣepaḥ. anudāttettvena laṭaḥ
śānacprasaṅgāditi bhāvaḥ. praśliṣṭasyeti. `idhāto'riti śeṣaḥ. tasya
anudāttettvā'bāvācchatṛpratyayo nirbādha iti bhāvaḥ. jñāpakāditi. `cakṣiṅ
dhātorikārasyā'nudāttatayā anudāttettvādevātmanepadasiddhau
ṅitkaraṇamanudāttettvaprayuktātmanepadasyā'nityatāṃ jñāpayati. tasyā'nityatve tu
nityātmanepadārthaṃ ṅitkaraṇamarthavaditi bhāvaḥ. idaṃ tu bhāṣye na dṛśyate. vāditvāditi
vayadhātorliṭi vāditvādetvābhyāsalopayorabhāve sati `vavaye' iti rūpamityarthaḥ.
ṇayadhāturṇopadeśa iti matvā āha–praṇayata iti. `upasargādasamāse'pī'ti ṇatvamiti bhāvaḥ.
dayāṃcakra iti. `dayāyāsaśce'tyām. ūyāṃcakra iti. ijāditvādām. undane ceti.
kledane cetyarthaḥ. sphāyī opyāyīti. odittvam `oditaśce'ti niṣṭhānatvārtham.
īdittvaṃ tu `\ufffdāīdito niṣṭhāyā'mitīṇniṣedhārtham.
Bālamanoramā2:
upasargasyāyatau 166, 8.2.19 upasargasyā'yatau. ayatāviti śtipā nirdeśaḥ. "
See More
upasargasyāyatau 166, 8.2.19 upasargasyā'yatau. ayatāviti śtipā nirdeśaḥ. "kṛpo ro la" ityato ro la ityanuvartate. tadāha--ayatiparasyetyādinā. plāyata iti. pra ityupasargaḥ. plāyata iti. parā ityākārānta upasargaḥ. nanu nirayate durayata ityatrāpi latvaṃ syādityata āha---nisdusoriti. tarhi nilayate dulayata iti kathamityata āha--nirdurostviti. etadarthameva prādiṣu rephāntayośca nirdeśa iti bhāvaḥ. tarhi "pratyaya" ityatrāpi praterayatiparatvādrasya latvaṃ syādityata āha--- pratyaya iti tviti. pratipūrvakādiṇdhātoratacpratyaye "pratyaya" iti rūpam. ayatiparatvā'bhāvānna latvamityarthaḥ. ayadhātumādaya "platyaya" iti na, anabhidhānāditi kaiyaṭaḥ. kathamudayatīti. utpūrvakādayadhātoḥ śatrantātsaptamyantamiti matvā ākṣepaḥ. anudāttettvena laṭaḥ śānacprasaṅgāditi bhāvaḥ. praśliṣṭasyeti. "idhāto"riti śeṣaḥ. tasya anudāttettvā'bāvācchatṛpratyayo nirbādha iti bhāvaḥ. jñāpakāditi. "cakṣiṅ dhātorikārasyā'nudāttatayā anudāttettvādevātmanepadasiddhau ṅitkaraṇamanudāttettvaprayuktātmanepadasyā'nityatāṃ jñāpayati. tasyā'nityatve tu nityātmanepadārthaṃ ṅitkaraṇamarthavaditi bhāvaḥ. idaṃ tu bhāṣye na dṛśyate. vāditvāditi vayadhātorliṭi vāditvādetvābhyāsalopayorabhāve sati "vavaye" iti rūpamityarthaḥ. ṇayadhāturṇopadeśa iti matvā āha--praṇayata iti. "upasargādasamāse'pī"ti ṇatvamiti bhāvaḥ. dayāṃcakra iti. "dayāyāsaśce"tyām. ūyāṃcakra iti. ijāditvādām. undane ceti. kledane cetyarthaḥ. sphāyī opyāyīti. odittvam "oditaśce"ti niṣṭhānatvārtham. īdittvaṃ tu "()āīdito niṣṭhāyā"mitīṇniṣedhārtham.
Tattvabodhinī1:
atha kathamiti. śānacā bhāvyamiti śaṅkiturāśayaḥ. knūyī śabde śabde ca. undaḥ
k Sū #139
See More
atha kathamiti. śānacā bhāvyamiti śaṅkiturāśayaḥ. knūyī śabde śabde ca. undaḥ
kledanam.
Tattvabodhinī2:
upasargasyāyatau 139, 8.2.19 atha kathamiti. śānacā bhāvyamiti śaṅkiturāśayaḥ. k
See More
upasargasyāyatau 139, 8.2.19 atha kathamiti. śānacā bhāvyamiti śaṅkiturāśayaḥ. knūyī śabde śabde ca. undaḥ kledanam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents