Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उपसर्गस्यायतौ upasargasyāyatau
Individual Word Components: upasargasya ayatau
Sūtra with anuvṛtti words: upasargasya ayatau padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), raḥ (8.2.18), laḥ (8.2.18)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((l)) is substituted for the ((r)) of a Preposition, when ((ayate)) follows. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme l replaces the phoneme r 18] of a pre-verb (upa-sarg-á-sya) [before 1.1.66] the verbal stem ay- `go' (I 503). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.18

Mahābhāṣya: With kind permission: Dr. George Cardona

1/28:kim idam ayatigrahaṇam rephaviśeṣaṇam : ayatiparasya rephasya laḥ bhavati saḥ cet upasargasya bhavati iti |
2/28:āhosvit upasargaviśeṣaṇam : ayatiparasya upasargasya yaḥ rephaḥ tasya laḥ bhavati iti |
3/28:kaḥ ca atra viśeṣaḥ |
4/28:rephasya ayatau iti cet pareḥ upasaṅkhyānam |*
5/28:rephasya ayatau iti cet pareḥ upasaṅkhyānam kartavyam |
See More


Kielhorn/Abhyankar (III,399.1-19) Rohatak (V,383-384)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ayatau parataḥ upasargasya yo rephaḥ tasya lakāraḥ ādeśo bhavati. plāyate. palāy   See More

Kāśikāvṛttī2: upasargaya ayatau 8.2.19 ayatau parataḥ upasargasya yo rephaḥ tasya lakāraḥ āde   See More

Nyāsa2: upasargasyāyatau. , 8.2.19 iha dvau pakṣau sambhavataḥ--ayatigrahaṇaṃ rephaveṣ   See More

Laghusiddhāntakaumudī1: ayatiparasyopasargasya yo rephastasya latvaṃ syāt. plāyate. palāyate.. Sū #537

Laghusiddhāntakaumudī2: upasargasyāyatau 537, 8.2.19 ayatiparasyopasargasya yo rephastasya latvasyāt.    See More

Bālamanoramā1: upasargasyā'yatau. ayatāviti śtipā nirdeśaḥ. `kṛpo ro la' ityato ro la ity Sū #166   See More

Bālamanoramā2: upasargasyāyatau 166, 8.2.19 upasargasyā'yatau. ayatāviti śtipā nirdeśaḥ. "   See More

Tattvabodhinī1: atha kathamiti. śānacā bhāvyamiti śaṅkiturāśayaḥ. knūyī śabde śabde ca. undaḥ k Sū #139   See More

Tattvabodhinī2: upasargasyāyatau 139, 8.2.19 atha kathamiti. śānacā bhāvyamiti śaṅkituśayaḥ. k   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions