Grammatical Sūtra: नाद्घस्य nādghasya
Individual Word Components: nāt ghasya
Sūtra with anuvṛtti words: nāt ghasya padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), chandasi (8.2.15), nuṭ (8.2.16)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)
Description:
In the Chhandas, the affixes ((tara)) and ((tama)) receive the augment ((naṭ)) after a stem in ((n))|| Source: Aṣṭādhyāyī 2.0
[In the domain of Chándas 15 the initial increment 1.1.46 nu̱Ṭ 16 is inserted at the head of affixes 3.1.1] denoted by the t.t. GHA (= taraP, tamaP 1.1.22) [introduced after 3.1.2 a nominal stem 4.1.1 ending in 1.1.72] the phoneme n. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
|
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini |
Anuvṛtti: 8.2.15, 8.2.16 |
Mahābhāṣya: With kind permission: Dr. George Cardona
1/5:īt rathinaḥ |*
2/5:rathinaḥ īt vaktavyaḥ |
3/5:rathītaraḥ |
4/5:bhūridāvnaḥ tuṭ | bhuridāvnaḥ tuṭ vaktavyaḥ |*
5/5:bhūridāvattaraḥ janaḥ
See More
1/5:īt rathinaḥ |*
2/5:rathinaḥ īt vaktavyaḥ |
3/5:rathītaraḥ |
4/5:bhūridāvnaḥ tuṭ | bhuridāvnaḥ tuṭ vaktavyaḥ |*
5/5:bhūridāvattaraḥ janaḥ
Kielhorn/Abhyankar (III,398.11-15) Rohatak (V,382)*Kātyāyana's Vārttikas