Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनो नुट् ano nuṭ
Individual Word Components: anaḥ nuṭ
Sūtra with anuvṛtti words: anaḥ nuṭ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), matoḥ (8.2.9), saṃjñāyām (8.2.11), chandasi (8.2.15)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

The affix ((mat)) gets the augment ((naṭ)), in the Chhandas, after a stem ending in ((an))|| Source: Aṣṭādhyāyī 2.0

[In the domain of Chándas 15 the initial increment 1.1.46] nu̱Ṭ is inserted at the head [the taddhitá 4.1.76 affix 3.1.1 matUP 9 introduced after 3.1.2 a nominal stem 4.1.1 ending in 1.1.72] °-an-. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.9, 8.2.15

Mahābhāṣya: With kind permission: Dr. George Cardona

1/46:yadi punaḥ ayam nuṭ pūrvāntaḥ kriyeta |
2/46:anaḥ nuki vināmaruvidhipratiṣedhaḥ |*
3/46:anaḥ nuki sati vināmaḥ vidheyaḥ |
4/46:akṣaṇvān |
5/46:padāntasya na iti pratiṣedhaḥ prāpnoti |
See More


Kielhorn/Abhyankar (III,397.3-398.10) Rohatak (V,380-382)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: chandasi iti vartate. anantāduttarasya matoḥ nuḍāgamo bhavati chandasi viṣaye. a   See More

Kāśikāvṛttī2: ano nuṭ 8.2.16 chandasi iti vartate. anantāduttarasya matoḥ nuḍāgamo bhavati ch   See More

Nyāsa2: ano nuṭ?. , 8.2.16 "akṣaṇyantaḥ" iti. "asthidadhisakthyakṣṇāmanaṅ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions