Grammatical Sūtra: अनो नुट् ano nuṭ
Individual Word Components: anaḥ nuṭ
Sūtra with anuvṛtti words: anaḥ nuṭ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), matoḥ (8.2.9), saṃjñāyām (8.2.11), chandasi (8.2.15)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)
Description:
The affix ((mat)) gets the augment ((naṭ)), in the Chhandas, after a stem ending in ((an))|| Source: Aṣṭādhyāyī 2.0
[In the domain of Chándas 15 the initial increment 1.1.46] nu̱Ṭ is inserted at the head [the taddhitá 4.1.76 affix 3.1.1 matUP 9 introduced after 3.1.2 a nominal stem 4.1.1 ending in 1.1.72] °-an-. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
|
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini |
Anuvṛtti: 8.2.9, 8.2.15 |
Mahābhāṣya: With kind permission: Dr. George Cardona
1/46:yadi punaḥ ayam nuṭ pūrvāntaḥ kriyeta |
2/46:anaḥ nuki vināmaruvidhipratiṣedhaḥ |*
3/46:anaḥ nuki sati vināmaḥ vidheyaḥ |
4/46:akṣaṇvān |
5/46:padāntasya na iti pratiṣedhaḥ prāpnoti |
See More
1/46:yadi punaḥ ayam nuṭ pūrvāntaḥ kriyeta |
2/46:anaḥ nuki vināmaruvidhipratiṣedhaḥ |*
3/46:anaḥ nuki sati vināmaḥ vidheyaḥ |
4/46:akṣaṇvān |
5/46:padāntasya na iti pratiṣedhaḥ prāpnoti |
6/46:ruḥ ca pratiṣedhyaḥ |
7/46:supathintaraḥ |
8/46:naśchavyapraśān iti ruḥ prāpnoti |
9/46:astu tarhi parādiḥ |
10/46:parādau vatvapratiṣedhaḥ avagrahaḥ ca | yadi parādiḥ vatvasya pratiṣedhaḥ vaktavyaḥ |*
11/46:akṣaṇvān |
12/46:mādupadhāyāścamatorvo'yavādibhyaḥ iti vatvam prāpnoti |
13/46:avagrahaḥ ca aniṣṭe deśe prāpnoti |
14/46:akṣaṇvān |
15/46:astu tarhi pūrvāntaḥ |
16/46:nanu ca uktam anaḥ nuki vināmaruvidhipratiṣedhaḥ iti |
17/46:bhatvāt siddham | bhasañjñā vaktavyā |*
18/46:yadi tarhi bhasañjñā allopo'naḥ iti allopaḥ prāpnoti |
19/46:anaḥ tu prakṛtibhāve matubgrahaṇam chandasi | anaḥ tu prakṛtibhāve matubgrahaṇam chandasi vaktavyam |*
20/46:iha tarhi supathintaraḥ nāntasya ṭiḥ taddhite lupyate iti lopaḥ prāpnoti |
21/46:ghagrahaṇam ca | ghagrahaṇam ca kartavyam |*
22/46:tat tarhi idam bahu vaktavyam |
23/46:nuk vaktavyaḥ |
24/46:bhasañjñā ca vaktavyā |
25/46:anaḥ tu prakṛtibhāve matubgrahaṇam chandasi vaktavyam |
26/46:ghagrahaṇam ca kartavyam iti |
27/46:na kartavyam |
28/46:yat tāvat ucyate nuk vaktavyaḥ iti nukaḥ eṣaḥ parihāraḥ bhatvāt siddham iti |
29/46:bhasañjñā vaktavyā iti kriyate nyāse eva ayasmayādīni chandasi iti |
30/46:yat api ucyate anaḥ tu prakṛtibhāve matubgrahaṇam chandasi ghagrahaṇam ca kartavyam iti na kartavyam |
31/46:ubhayasañjñāni api hi chandāṃsi dṛśyante |
32/46:tat yathā |
33/46:saḥ suṣṭubhā sa ṛkvatā gaṇena |
34/46:padatvāt kutvam bhatvāt jaśtvam na bhavati |
35/46:evam iha api padatvāt allopaṭilopau na bhatvāt vināmaruvidhipratiṣedhau bhaviṣyataḥ |
36/46:sidhyati |
37/46:sūtram tarhi bhidyate |
38/46:yathānyāsam eva astu |
39/46:nanu ca uktam parādau vatvapratiṣedhaḥ avagrahaḥ ca iti |
40/46:yat tāvat ucyate vatvapratiṣedhaḥ iti nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati |
41/46:yaḥ tarhi nirdiśyate tasya na prāpnoti |
42/46:kim kāraṇam |
43/46:nuṭā vyavahitatvāt |
44/46:asiddhaḥ nuṭ tasya asiddhatvāt bhaviṣyati |
45/46:avagrahe api na lakṣaṇena padakārāḥ anuvartyāḥ padakāraiḥ nāma lakṣaṇam anuvartyam |
46/46:yathālakṣaṇam padam kartavyam
Kielhorn/Abhyankar (III,397.3-398.10) Rohatak (V,380-382)*Kātyāyana's Vārttikas