Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: छन्दसीरः chandasīraḥ
Individual Word Components: chandasi iraḥ
Sūtra with anuvṛtti words: chandasi iraḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), matoḥ (8.2.9), vaḥ (8.2.9), saṃjñāyām (8.2.11)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

In the Chhandas ((v)) is substituted for the ((m)) of ((mat)), when the stem ends in ((i)) (or ((ī))) or ((r))|| Source: Aṣṭādhyāyī 2.0

In the domain of Chándas [the substitute phoneme v replaces the initial phoneme of the taddhitá affix matUP 9, introduced after 3.1.2 a nominal stem 4.1.1 ending in the phonemes] i or r. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.9

Mahābhāṣya: With kind permission: Dr. George Cardona

1/28:chandasi iraḥ iti ucyate tatra te viśvakarmāṇam te saptarṣimantam iti atra api prāpnoti |
2/28:na eṣaḥ doṣaḥ |
3/28:na evam vijñāyate chandasi iraḥ iti |
4/28:katham tarhi |
5/28:chandasi īraḥ iti |
See More


Kielhorn/Abhyankar (III,396.14-397.2) Rohatak (V,379-380)


Commentaries:

Kāśikāvṛttī1: chandasi viṣaye ivarṇāntād rephāntāc ca uttarasya matorvattvaṃ bhavati. ivarṇānt   See More

Kāśikāvṛttī2: chandasi iraḥ 8.2.15 chandasi viṣaye ivarṇāntād rephāntāc ca uttarasya matorvat   See More

Nyāsa2: chandasīraḥ. , 8.2.15 "harivo medinam()" iti. "na mu ne" 8.2   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions