Kāśikāvṛttī1: chandasi viṣaye ivarṇāntād rephāntāc ca uttarasya matorvattvaṃ bhavati. ivarṇānt See More
chandasi viṣaye ivarṇāntād rephāntāc ca uttarasya matorvattvaṃ bhavati. ivarṇāntāt
tāvat trivatī yājyānuvākyā bhavati. harivo medinaṃ tvā. adhipativatī juhoti
caruragnivāniva. ā revānetu mā viśat. rayermatau iti samprasāraṇam. sarasvatīvān
bhāratīvān. dadhīvāṃścaruḥ. chandasi sarve vidhayo vikalpyante iti iha na bhavati,
saptarṣimantam, ṛṣimān, ṛtīmān, sūryaṃ te dyāvāpṛthivīmantam iti. rephāntāt
gīrvān. dhūrvān. āśīrvān.
Kāśikāvṛttī2: chandasi iraḥ 8.2.15 chandasi viṣaye ivarṇāntād rephāntāc ca uttarasya matorvat See More
chandasi iraḥ 8.2.15 chandasi viṣaye ivarṇāntād rephāntāc ca uttarasya matorvattvaṃ bhavati. ivarṇāntāt tāvat trivatī yājyānuvākyā bhavati. harivo medinaṃ tvā. adhipativatī juhoti caruragnivāniva. ā revānetu mā viśat. rayermatau iti samprasāraṇam. sarasvatīvān bhāratīvān. dadhīvāṃścaruḥ. chandasi sarve vidhayo vikalpyante iti iha na bhavati, saptarṣimantam, ṛṣimān, ṛtīmān, sūryaṃ te dyāvāpṛthivīmantam iti. rephāntāt gīrvān. dhūrvān. āśīrvān.
Nyāsa2: chandasīraḥ. , 8.2.15 "harivo medinam()" iti. "na mu ne" 8.2 See More
chandasīraḥ. , 8.2.15 "harivo medinam()" iti. "na mu ne" 8.2.3 ityatraitadvyutpāditam(). "ārevānetu mā viśat()" iti. rayiśabdasya "rayermatau bahulam()" (dā.665) iti samprasāraṇam(), parapūrvatvam(), "ādguṇaḥ" 6.1.84. atheha kasmānna bhavati--saptarṣimantaṃ dyāvāpṛthivīmantam()? ityāha--dyauśca pṛthivī ceti dvandve kṛte "divasaśca pṛthivyām()" 6.3.29 iti divo dyāvādeśaḥ.
"gorvān(), dhūrvān(), āśīrvān()" iti. "gṛ? śabde" (dhā.pā.1498), "dhurvī hiṃsārthaḥ (dhā.pā.573), "āṅa śāsu ścchāyām()" (dhā.pā.1022), eṣāṃ sampadāditvāt? kvip(). gṛṇāteḥ "ṛta iddhātoḥ" 7.1.100 itīttvam(), dhurveḥ "rāllopaḥ" 6.4.21 iti vakāralopaḥ, "śāsa idaṅhaloḥ" 6.4.34, ityatra śāsa ittve "āśāsaḥ kvāvupasaṃkhyānam()" (vā.781) ityāṅpūrvasya śāsa ittvam(), matupi kṛte "sasajuvo ruḥ" 8.2.66 iti rutvam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents