Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: राजन्वान् सौराज्ये rājanvān saurājye
Individual Word Components: rājanvān saurājye
Sūtra with anuvṛtti words: rājanvān saurājye padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), matoḥ (8.2.9), vaḥ (8.2.9), saṃjñāyām (8.2.11)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Also ((rājanvan)), when the sense is of a good government. Source: Aṣṭādhyāyī 2.0

The irregular expression rājan-vat- is introduced [with phoneme v replacing the initial of the taddhitá affix matUP 9] to denote `good government' (saú-rājy-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.9


Commentaries:

Kāśikāvṛttī1: rājanvāniti nipātyate saurājye gamyamāne. śobhano rājā yasminniti sa rājann de   See More

Kāśikāvṛttī2: rājanvān saurājye 8.2.14 rājanvāniti nipātyate saurājye gamyamāne. śobhano    See More

Nyāsa2: rājanvān? saurājye. , 8.2.14 "rājanvāniti nipātyate" iti. kimanna ni   See More

Bālamanoramā1: rājanvān saurājye. su=śobhanorājā yasya deśasya sa surājā, tasya bhāvaḥ saujy Sū #1877   See More

Bālamanoramā2: rājanvān saurājye 1877, 8.2.14 rājanvān saurājye. su=śobhanorājā yasya dasya s   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions