Kāśikāvṛttī1: rājanvāniti nipātyate saurājye gamyamāne. śobhano rājā yasminniti sa rājanvān
de See More
rājanvāniti nipātyate saurājye gamyamāne. śobhano rājā yasminniti sa rājanvān
deśaḥ. rājanvatī pṛṭhvī. rājavānityeva anyatra.
Kāśikāvṛttī2: rājanvān saurājye 8.2.14 rājanvāniti nipātyate saurājye gamyamāne. śobhano rājā See More
rājanvān saurājye 8.2.14 rājanvāniti nipātyate saurājye gamyamāne. śobhano rājā yasminniti sa rājanvān deśaḥ. rājanvatī pṛṭhvī. rājavānityeva anyatra.
Nyāsa2: rājanvān? saurājye. , 8.2.14 "rājanvāniti nipātyate" iti. kimanna nipā See More
rājanvān? saurājye. , 8.2.14 "rājanvāniti nipātyate" iti. kimanna nipātyate? nalopābhāvaḥ, nuṅvā. "saurājyam()" iti. śaubhano rājā yasmin? deśe sa surājā, tadbhāvaḥ saurājyam(), brāāhṛṇāditvāt? vyañ(), "nastaddhite" 6.4.144 iti nalopaḥ. tatpunaḥ saurājyaṃ yatra śobhanena rājñā deśasya sambandhaḥ. "samāsakṛttaddhiteṣu sambandhābhidhānam()" (sī.pā.130) iti vacanādrājanvānityasya śabdasya deśa eva vācyaḥ, na saurājyam(). sa tu deśa śabdāt? pratīyamānaḥ; saurājyenāvinābhāvitvāt(). tacca gamayatītyāha--"gamyamāne" iti. "rājanvān()" iti puṃlliṅgam(). tasyātantratāṃ darśayitum()--"rājanvatī pṛthivī" ityasyodāharaṇasyopanyāsaḥ॥
Bālamanoramā1: rājanvān saurājye. su=śobhanorājā yasya deśasya sa surājā, tasya bhāvaḥ
saurājy Sū #1877 See More
rājanvān saurājye. su=śobhanorājā yasya deśasya sa surājā, tasya bhāvaḥ
saurājyam. tasminnarthe rājanśabdānmatupi `mādupadhāyāḥ' iti vatvaṃ siddham.
nalopā'bhāvo nipātyate.
Bālamanoramā2: rājanvān saurājye 1877, 8.2.14 rājanvān saurājye. su=śobhanorājā yasya deśasya s See More
rājanvān saurājye 1877, 8.2.14 rājanvān saurājye. su=śobhanorājā yasya deśasya sa surājā, tasya bhāvaḥ saurājyam. tasminnarthe rājanśabdānmatupi "mādupadhāyāḥ" iti vatvaṃ siddham. nalopā'bhāvo nipātyate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents