Kāśikāvṛttī1: padasya iti vartate, svaritam iti ca. anantyasya api antyasyāpi padasya ṭeḥ plut See More
padasya iti vartate, svaritam iti ca. anantyasya api antyasyāpi padasya ṭeḥ pluto
bhavati praśne ākhyāne ca. agama3ḥ pūrvā3n grāmā3nagnibhūtā3i, paṭā3u. sarveṣam eva
padānām eṣa svaritaḥ plutaḥ. antyasya anudāttaṃ praśnāntābhipūjitayoḥ 8-2-100
iti anudatto 'pi pakṣe bhavati. ākhyāne agama3ḥ pūrvā3n grāmā3n bho3ḥ.
Kāśikāvṛttī2: anantyasya api praśnākhyānayoḥ 8.2.105 padasya iti vartate, svaritam iti ca. an See More
anantyasya api praśnākhyānayoḥ 8.2.105 padasya iti vartate, svaritam iti ca. anantyasya api antyasyāpi padasya ṭeḥ pluto bhavati praśne ākhyāne ca. agama3ḥ pūrvā3n grāmā3nagnibhūtā3i, paṭā3u. sarveṣam eva padānām eṣa svaritaḥ plutaḥ. antyasya anudāttaṃ praśnāntābhipūjitayoḥ 8.2.100 iti anudatto 'pi pakṣe bhavati. ākhyāne agama3ḥ pūrvā3n grāmā3n bho3ḥ.
Nyāsa2: anantyasyāpi praśnākhyānayoḥ. , 8.2.105 "antyasya tu" ityādi. tuśabdaḥ See More
anantyasyāpi praśnākhyānayoḥ. , 8.2.105 "antyasya tu" ityādi. tuśabdaḥ padāntarebhyo viśeṣaṃ darśayati. antyasyetyanenāpi svaritaḥ, "anudāttaṃ praśnāntābhipūjitayoḥ" 8.2.100 ityanenāpyanudāttaḥ; tayoścaikatra yaugapadyaṃ na sambhavati. tatra vacanaprāmāṇyādanudātto'pi pakṣe na bhavati, svarito'pi॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents