Kāśikāvṛttī1:
svaritaḥ pluto bhavati āmreḍite parataḥ asūyāyām, sammatau, kope, kutsane ca gam
See More
svaritaḥ pluto bhavati āmreḍite parataḥ asūyāyām, sammatau, kope, kutsane ca gamyamāne.
vākyāderāmantritasya asūyāsammatikopakutsanabhartsaneṣu 8-1-8 iti dvirvacanam
uktam, tatra ayaṃ plutavidhiḥ. asūyāyāṃ tavat māṇavaka3 māṇavaka, abhirūpaka3 abhirūpaka,
riktaṃ ta ābhirūpyatm. sammatau māṇavaka3 māṇavaka, abhirūpaka3 abhirūpaka, śobhanaḥ khalvasi.
kope māṇavaka3 māṇavaka, avinītaka3 avinītaka, idānīṃ jñāsyasi jālma. kutsane śāktīka3
śāktīka, yāṣṭīka3 yāṣṭīka, riktā te śaktiḥ. asūyādiṣu vāvacanaṃ kartavyam. māṇavaka
māṇavaka ityevamādyapi yathā syāt.
Kāśikāvṛttī2:
svaritam āmreḍite 'sūyāsammatikopakutsaneṣu 8.2.103 svaritaḥ pluto bhavati āmre
See More
svaritam āmreḍite 'sūyāsammatikopakutsaneṣu 8.2.103 svaritaḥ pluto bhavati āmreḍite parataḥ asūyāyām, sammatau, kope, kutsane ca gamyamāne. vākyāderāmantritasya asūyāsammatikopakutsanabhartsaneṣu 8.1.8 iti dvirvacanam uktam, tatra ayaṃ plutavidhiḥ. asūyāyāṃ tavat māṇavaka3 māṇavaka, abhirūpaka3 abhirūpaka, riktaṃ ta ābhirūpyatm. sammatau māṇavaka3 māṇavaka, abhirūpaka3 abhirūpaka, śobhanaḥ khalvasi. kope māṇavaka3 māṇavaka, avinītaka3 avinītaka, idānīṃ jñāsyasi jālma. kutsane śāktīka3 śāktīka, yāṣṭīka3 yāṣṭīka, riktā te śaktiḥ. asūyādiṣu vāvacanaṃ kartavyam. māṇavaka māṇavaka ityevamādyapi yathā syāt.
Nyāsa2:
svaritamāmreḍite'sūyāsammatikopakutsaneṣu. , 8.2.103 asūyādiśabdānāṃ "vākyā
See More
svaritamāmreḍite'sūyāsammatikopakutsaneṣu. , 8.2.103 asūyādiśabdānāṃ "vākyāderāmantrita" 8.1.8 ityādau sūtre'yaṃ ākhyātaḥ. "māṇavaka3 māṇavaka" ityādau dvirvacanaṃ tenaiva sūtreṇa veditavyam().
"vāvacanaṃ katrtavyam()" iti. vetyetadvikalpopalakṣaṇam(). vacanaṃ vyākhyānamityarthaḥ. atraitaduktaṃ bhavati--vikalpavyākhyānaṃ katrtavyamiti. tatredaṃ vyākhyānam()--"vibhāṣā pṛṣṭapratitivacane heḥ" 8.2.93 ityato maṇḍūkaplutinyāyena vibhāṣāgrahaṇanuvatrtate, tena vikalpo bhaviṣyatīti॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents