Kāśikāvṛttī1: anudāttaḥ pluto bhavati praśnānte, abhipūjite ca agama3ḥ pūrvā3n grāmā3n
grāmā3n See More
anudāttaḥ pluto bhavati praśnānte, abhipūjite ca agama3ḥ pūrvā3n grāmā3n
grāmā3nagnibhūtā3i, paṭā3u? agnibhūte, paṃṭo ityetayoḥ praśnānte
vartamānayoṇanudāttaḥ pluto bhavati. agamaḥ ityevam ādīnāṃ tu anantyasya api
praśnākhyānayoḥ 8-2-105 iti svaritaḥ pluto bhavati. abhibhūjite śobhanaḥ khalvasi
māṇavaka3.
Kāśikāvṛttī2: anudāttaṃ praśnāntābhipūjitayoḥ 8.2.100 anudāttaḥ pluto bhavati praśnānte, abhi See More
anudāttaṃ praśnāntābhipūjitayoḥ 8.2.100 anudāttaḥ pluto bhavati praśnānte, abhipūjite ca agama3ḥ pūrvā3n grāmā3n grāmā3nagnibhūtā3i, paṭā3u? agnibhūte, paṃṭo ityetayoḥ praśnānte vartamānayoṇanudāttaḥ pluto bhavati. agamaḥ ityevam ādīnāṃ tu anantyasya api praśnākhyānayoḥ 8.2.105 iti svaritaḥ pluto bhavati. abhibhūjite śobhanaḥ khalvasi māṇavaka3.
Nyāsa2: anudāttaṃ praśnāntābhipūjitayoḥ. , 8.2.100 agama3" iti. gamerluṅ? puvadisūt See More
anudāttaṃ praśnāntābhipūjitayoḥ. , 8.2.100 agama3" iti. gamerluṅ? puvadisūtreṇa 3.1.55 lṛdittvādaṅ(), sip().
"agnibhūtā3i" iti, "paṭā3u" iti. sambuddhau parataḥ "hyasvasya guṇaḥ" 7.3.108 iti guṇaḥ, "eco'pragṛhrasya" 8.2.107 ityādinā'kāraḥ, idutau ca. udāharaṇavākye pūrvapadānāmetenaiva plutaḥ, kṛta iti gṛhītvā yaścodayet()--atha kathamihānantyasyāpi pluto bhavati, yāvatā vākyasya ṭerityanuvatrtate iti? taṃ pratyāha--"agnibhūte, paṭo ityetayoḥ" ityādi॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents