Kāśikāvṛttī1: gatiḥ gatau parataḥ anudātto bhavati. abhyuddharati. samudānayati. abhisamparyāh See More
gatiḥ gatau parataḥ anudātto bhavati. abhyuddharati. samudānayati. abhisamparyāharati. gatiḥ iti
kim? devadattaḥ prapacati. gatau iti kim? ā mandrairindra haribhiryāhi mayūraromabhiḥ.
yāhi ityetat prati kriyāyogādāṅityeṣa gatiḥ, tasya gatau ityetasmin na sati gatiḥ
ityanāśritaparanimittakam anudāttatvaṃ syāt.
Kāśikāvṛttī2: gatir gatau 8.1.70 gatiḥ gatau parataḥ anudātto bhavati. abhyuddharati. samudān See More
gatir gatau 8.1.70 gatiḥ gatau parataḥ anudātto bhavati. abhyuddharati. samudānayati. abhisamparyāharati. gatiḥ iti kim? devadattaḥ prapacati. gatau iti kim? ā mandrairindra haribhiryāhi mayūraromabhiḥ. yāhi ityetat prati kriyāyogādāṅityeṣa gatiḥ, tasya gatau ityetasmin na sati gatiḥ ityanāśritaparanimittakam anudāttatvaṃ syāt.
Nyāsa2: gatirgatau. , 8.1.70 "abhyuddharati" iti. abhiśabdasya prātipadikasvar See More
gatirgatau. , 8.1.70 "abhyuddharati" iti. abhiśabdasya prātipadikasvareṇāntodāttatve prāpta ucchabde gatau parato'nudāttatvaṃ bhavati. "samudānayati" iti. atrāpi "nipātā ādyudāttāḥ" (phi.sū.4.80), "upasargāścābhivarjam()" (phi.sū.4.81) iti sama ādyudāttatve prāpte'nudāttatvaṃ bhavati. kathaṃ punaratrāha--samaśca gatisaṃjñeti yatkriyāyuktāḥ prādayastaṃ pratyeva gatyupasargasajñe bhavata ityuktam? (jai.pa.vṛ.99), na cocchabdasya kriyāvācitvam()? naiṣa doṣaḥ; kriyāviśeṣavācino hi prādayaḥ. kriyāviśeṣaśca kriyaiva. kārakāṇāṃ pravṛttiviśeṣaḥ kriyetyuktam(). upasaga'pi kārakapravṛttiviśiṣyata eva. na [na hruddharatīti()] hruttaratīti haratyartha eva kevalaṃ karttṛvyāpāraṃ vyavacchinati. kiṃ tarhi? upasargārtho'pi. atha vā haraṇādarthāntaramevoddharaṇam(), tasyābhirviśeṣaṇamiti nānupapannā gatisaṃjñā.
"devadattaḥ prapacati" iti. devairdāsīṣṭeti "kticktau ca saṃjñāyām()" 3.3.174 iti ktaḥ; "do dad()dhoḥ" 7.4.46 iti dadādeśaḥ. "tṛtīyā karmaṇi" 6.2.48 ityādyudāttatve prāpte "kārakāddattaśrutayorevāśiṣi" 6.2.147 iti devadattaśabdo'ntodāttaḥ. "āmandraiḥ" ityādi. atra sarvamasti, na tu mandrogatiriti. tasmin? parata āṅo'nudāttatvaṃ na bhavati. asati canudāttatve "nipātā ādyudāttāḥ" (phi.sū.4.80) "upasargaścābhivarjam()" (phi sū 4.81) ityādyudāttatvameva bhavati.
kathaṃ punarāṅo gatisaṃjñā, kriyāyoge hi sati vihitā sā, na cātrāsti kriyāyogaḥ, mandaraśabdasyākriyāvācitvāt()? ityata āha--"yāhītyetat? prati kriyāyogādāṅitveṣa gatiḥ" iti. satyapi vyavadhāne vyavahitāśca 1.4.81 iti gatisaṃjñāvidhānāditi bhavāḥ. syādetat(), yadyapi yāhītyetat? pratyāṅo gatitvam(), tathāpi mandraśabdaṃ prati nāsyeva tasya gatisaṃjñā, tena yadyapi gatāvityetannocyeta, tathāpi naivehānudāttatvaṃ prāpnoti? ityata āha--"tasya" ityādi. atrāsyānudāttatvaṃ syādeveti. asya "anāśritapanimittakam()" ityanena heturuktaḥ. tasyānāśritaparanimittakasyāpi gatāvityasminnasatyenena gatigrahaṇasyābhāvo heturabhihitaḥ. yadi gatāvityennocyeta, tato'nāśritaparanimittamevānudāttatvamuktaṃ syāt(). na hrasati saptamīnirdiṣṭe gatigrahaṇe paranimittatāśrīyate. tataśca gatirityetāvatyucyamāne yadyapi mandraśabdo gatirna bhavati, tathāpi tasyāṅāśritaparanimittamanudāttatvamiha syādeva. gatāvitya()smastu sati na bhavatyeṣa doṣaḥ; gateḥ paranimittasyāśrayaṇāt? tasya cehābhāvāt()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents