Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: चवायोगे प्रथमा cavāyoge prathamā
Individual Word Components: cavāyoge prathamā
Sūtra with anuvṛtti words: cavāyoge prathamā padasya (8.1.16), padāt (8.1.17), anudāttam (8.1.18), sarvam (8.1.18), apādādau (8.1.18), tiṅ (8.1.28), na (8.1.29)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.1.18 (1anudāttaṃ sarvam apādādau)

Description:

The first finite verb only retains its accent in connection with ((ca)) and ((vā))|| Source: Aṣṭādhyāyī 2.0

The first [verbal padá 28 is not 29 all ánudātta 18] when co-occurring with the particles ca `and' and vā `or'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.1.17, 8.1.18, 8.1.28, 8.1.29


Commentaries:

Kāśikāvṛttī1: agateḥ iti pūrvasūtre ca anukṛṣṭam ityatra nānuvartate. ca, vā ityetābhyāṃ yoge    See More

Kāśikāvṛttī2: cavāyoge prathamā 8.1.59 agateḥ iti pūrvasūtre ca anukṛṣṭam ityatra nānuvartate   See More

Nyāsa2: cavāyoge prathamā. , 8.1.59 "prathamā tiṅavibhaktiḥ" iti. etena pratha   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions