Kāśikāvṛttī1: agateḥ iti pūrvasūtre ca anukṛṣṭam ityatra nānuvartate. ca, vā ityetābhyāṃ yoge
See More
agateḥ iti pūrvasūtre ca anukṛṣṭam ityatra nānuvartate. ca, vā ityetābhyāṃ yoge
prathamā tiṅavibhaktir nānudāttā bhavati. gardarbhāśca kālayati, vīṇāṃ ca vādayati.
gardabhān vā kālayati, vīṇāṃ vā vādayati. yogagrahaṇaṃ pūrvābhyām api yoge
nighātapratiṣedho yathā syātiti. prathamāgrahaṇam dvitīyādeḥ tiṅantasya mā bhūtiti.
cavāyogo hi dvisamuccaye vikalpe ca sati bhavati, sa ca anekasya dharma iti.
Kāśikāvṛttī2: cavāyoge prathamā 8.1.59 agateḥ iti pūrvasūtre ca anukṛṣṭam ityatra nānuvartate See More
cavāyoge prathamā 8.1.59 agateḥ iti pūrvasūtre ca anukṛṣṭam ityatra nānuvartate. ca, vā ityetābhyāṃ yoge prathamā tiṅavibhaktir nānudāttā bhavati. gardarbhāśca kālayati, vīṇāṃ ca vādayati. gardabhān vā kālayati, vīṇāṃ vā vādayati. yogagrahaṇaṃ pūrvābhyām api yoge nighātapratiṣedho yathā syātiti. prathamāgrahaṇam dvitīyādeḥ tiṅantasya mā bhūtiti. cavāyogo hi dvisamuccaye vikalpe ca sati bhavati, sa ca anekasya dharma iti.
Nyāsa2: cavāyoge prathamā. , 8.1.59 "prathamā tiṅavibhaktiḥ" iti. etena pratha See More
cavāyoge prathamā. , 8.1.59 "prathamā tiṅavibhaktiḥ" iti. etena prathameti strīliṅganirdeśo vibhaktyapekṣaḥ sūtre kṛta iti darśayati. prathamātvaṃ tasya punaḥ prathamamuccāraṇādveditavyam? "gardaṃbhām̐śca kālayati" iti. "kala vila kṣepe" (dhā.pā.1604-1605) curādiṇic(). citsvareṇa lakāre'kāra udātta iti madhyodāttametat(). dvitadīyaṃ tu nihanyata eva.
atha yogagrahaṇaṃ kimartham(), na ca vayorityeva saptamyā nirdeśaḥ kriyeta, yathā "cādiṣa ca" (8.1.58)? ityata āha--"yogagrahaṇam()" ityādi. yathā "cādiṣu ca" 8.1.58 iti saptamyā nirdeśe sati paraireva cādiniryoge pratiṣedho bhavati, na pūrvai; tathehāpi parābhyāmeva cavābhyāṃ yoge syāt(), na pūrvābhyām(). tābhyāmapi yoge yathā syādityevamarthaṃ yogagrahaṇam(). yadi tu cavābhyāmiti tṛtīyayā nirdeśaḥ kriyate, vināpi yogagrahaṇena pūrvābhyāmapi yoge syādeva pratiṣedhaḥ? sandehaparihārārthaṃ tu tathā na kṛtam(), cavābhyāmityucyamāne sandehaḥ syāt()--kimayaṃ tṛtīyayā nirdeśaḥ? uta pañcamyeti? pañcamyā nirdeśe ko doṣaḥ syāt()? paramatābhyāṃ yoge na syāt().
kathaṃ punardvitīyāditiṅantasya cavābhyāṃ yogaḥ, yattannivṛttyarthaṃ prathamāgrahaṇaṃ kriyeta? ityata āha--"cavāyogo hi" ityādi. iha cayogaḥ samuccaye bhavati, vāyogastu vikalpe. sa ca samuccayo vapikalpaścānekasya dharmaḥ, dvitvādivat(). ato yatra tau samuccayavikalpau, tatrāvaśyamanekasya dvitīyādeḥ sannidhānena bhavitavyam(). tasmāt? tannivṛttyarthaṃ prathamāgrahaṇam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents