Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आम एकान्तरमामन्त्रितमनन्तिके āma ekāntaramāmantritamanantike
Individual Word Components: āma ekāntaram āmantritam anantike
Sūtra with anuvṛtti words: āma ekāntaram āmantritam anantike padasya (8.1.16), padāt (8.1.17), anudāttam (8.1.18), sarvam (8.1.18), apādādau (8.1.18), tiṅ (8.1.28), na (8.1.29)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.1.18 (1anudāttaṃ sarvam apādādau)

Description:

After ((ām)), but separated from it by not more than one word, the Vocative retains its accent, when the person addressed is not near. Source: Aṣṭādhyāyī 2.0

A vocative (ā-mantr-i-ta-m 2.3.48) [is not 29 all ánudātta 18 when co-occurring with 30] the interjection ām, but separated from it by a single [padá 17] (ék-ā-ntara-m) except when following it (án-antik-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.1.17, 8.1.18, 8.1.28, 8.1.29

Mahābhāṣya: With kind permission: Dr. George Cardona

1/22:kasya ayam pratiṣedhaḥ |
2/22:āmaḥ ekāntare aikaśrutyapratiṣedhaḥ |*
3/22:āmaḥ ekāntare aikaśrutyasya ayam pratiṣedhaḥ |
4/22:katham punaḥ aprakṛtasya asaṃśabditasya aikaśrutyasya pratiṣedhaḥ śakyaḥ vijñātum |
5/22:anantike iti ucyate |
See More


Kielhorn/Abhyankar (III,377.18-378.7) Rohatak (V,334-336)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: āmaḥ uttaram ekapadāntaram āmantritāntam anantike nānudāttaṃ bhavati. ām pacasi    See More

Kāśikāvṛttī2: āma ekāntaram āmantritam anantike 8.1.55 āmaḥ uttaram ekapadāntaram āmantrint   See More

Nyāsa2: āma ekāntaramāmantritamanantike. , 8.1.55 "ekāntaram()" iti. antarayat   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions