Grammatical Sūtra: आम एकान्तरमामन्त्रितमनन्तिके āma ekāntaramāmantritamanantike
Individual Word Components: āma ekāntaram āmantritam anantike Sūtra with anuvṛtti words: āma ekāntaram āmantritam anantike padasya (8.1.16 ), padāt (8.1.17 ), anudāttam (8.1.18 ), sarvam (8.1.18 ), apādādau (8.1.18 ), tiṅ (8.1.28 ), na (8.1.29 ) Type of Rule: pratiṣedhaPreceding adhikāra rule: 8.1.18 (1anudāttaṃ sarvam apādādau)
Description:
After ((ām)), but separated from it by not more than one word, the Vocative retains its accent, when the person addressed is not near. Source: Aṣṭādhyāyī 2.0
A vocative (ā-mantr-i-ta-m 2.3.48 ) [is not 29 all ánudātta 18 when co-occurring with 30] the interjection ām, but separated from it by a single [padá 17] (ék-ā-ntara-m) except when following it (án-antik-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona 1/22:kasya ayam pratiṣedhaḥ |2/22:āmaḥ ekāntare aikaśrutyapratiṣedhaḥ |* 3/22:āmaḥ ekāntare aikaśrutyasya ayam pratiṣedhaḥ | 4/22:katham punaḥ aprakṛtasya asaṃśabditasya aikaśrutyasya pratiṣedhaḥ śakyaḥ vijñātum | 5/22:anantike iti ucyate | See More
1/22:kasya ayam pratiṣedhaḥ |2/22:āmaḥ ekāntare aikaśrutyapratiṣedhaḥ |* 3/22:āmaḥ ekāntare aikaśrutyasya ayam pratiṣedhaḥ | 4/22:katham punaḥ aprakṛtasya asaṃśabditasya aikaśrutyasya pratiṣedhaḥ śakyaḥ vijñātum | 5/22:anantike iti ucyate | 6/22:anantikam ca kim | 7/22:dūram | 8/22:dūrāt sambuddhau ekaśrutiḥ ucyate | 9/22:asti prayojanam etat | 10/22:kim tarhi iti |11/22:nighātaprasaṅgaḥ tu | nighātaḥ tu prāpnoti |* 12/22:ām bhoḥ devadatta3 | 13/22:āmantritasya anudāttatvam prāpnoti |14/22:siddham tu pratiṣedhādhikāre pratiṣedhavacanāt | siddham etat |* 15/22:katham | 16/22:pratiṣedhādhikāre pratiṣedhavacanasāmarthyāt nighātaḥ na bhaviṣyati | 17/22:na eva vā punaḥ atra aikaśrutyam prāpnoti | 18/22:kim kāraṇam | 19/22:anantike iti ucyate anyat ca dūram anyat anantikam | 20/22:yadi evam plutaḥ api tarhi na prāpnoti plutaḥ api hi dūrāt iti ucyate | 21/22:iṣṭam eva etat saṅgṛhītam | 22/22:ām bhoḥ devadatta iti eva bhavitavyam
Collapse Kielhorn/Abhyankar (III,377.18-378.7) Rohatak (V,334-336) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : āmaḥ uttaram ekapadāntaram āmantritāntam anantike nānudāttaṃ bhavati. ām p ac as i
See More
āmaḥ uttaram ekapadāntaram āmantritāntam anantike nānudāttaṃ bhavati. ām pacasi
devadatta 3. ām bho devadatta 3. bho ityāmantritāntam api, nāmantrite
samānādhikaraṇe sāmānyavacanam iti nāvidyamānavad bhavati. āmaḥ iti kim? śākaṃ pacasi
devadatta 3. ekāntaram iti kim? ām prapacasi devadatta 3. āmantritam iti kim? ām
pacati devadattaḥ. anantike iti kim? ām devadatta. āma ekāntaram āmantritaṃ yat tasya
ekaśruteranudāttasya ca pratiṣedha iṣyate. tadubhayam anena kriyate iti kecidāhuḥ.
plutodāttaḥ punarasiddhatvān na pratiṣidyate. apareṣāṃ darśanam, anantike ityanena
yan na dūraṃ na sannikṛṣṭaṃ tat parigṛhyate, tena asminnekadśruteḥ prāptireva na
asti, plutodātto 'pi nodāhartavyaḥ iti.
Kāśikāvṛttī2 : āma ekāntaram āmantritam anantike 8.1.55 āmaḥ uttaram ekapadāntaram āma nt ri tā nt See More
āma ekāntaram āmantritam anantike 8.1.55 āmaḥ uttaram ekapadāntaram āmantritāntam anantike nānudāttaṃ bhavati. ām pacasi devadatta 3. ām bho devadatta 3. bho ityāmantritāntam api, nāmantrite samānādhikaraṇe sāmānyavacanam iti nāvidyamānavad bhavati. āmaḥ iti kim? śākaṃ pacasi devadatta 3. ekāntaram iti kim? ām prapacasi devadatta 3. āmantritam iti kim? ām pacati devadattaḥ. anantike iti kim? ām devadatta. āma ekāntaram āmantritaṃ yat tasya ekaśruteranudāttasya ca pratiṣedha iṣyate. tadubhayam anena kriyate iti kecidāhuḥ. plutodāttaḥ punarasiddhatvān na pratiṣidyate. apareṣāṃ darśanam, anantike ityanena yan na dūraṃ na sannikṛṣṭaṃ tat parigṛhyate, tena asminnekadśruteḥ prāptireva na asti, plutodātto 'pi nodāhartavyaḥ iti.
Nyāsa2 : āma ekāntaramāmantritamanantike. , 8.1.55 "ekāntaram()" iti. a nt ar ay at See More
āma ekāntaramāmantritamanantike. , 8.1.55 "ekāntaram()" iti. antarayatītyantaram(). vyavadhāyakamityarthaḥ. ekaṃ padamantaraṃ yasya tattathoktam(). ekena nipātena vyavahitamityarthaḥ. "ām? pacasi devadattātri iti. nighāte pratiṣiddhe "āmantritasya" 6.1.192 iti dhāṣṭhikamāmantritādyudāttatvaṃ bhavati. "dūrāddhūte ca" 8.2.84 iti plutaḥ. "āma bho devadattātri" iti. bhavadbhagavadaghavatāmoccāvasya" (8.3.1.vā.2) iti bhavacchabdāvayavasyāvaśabdasyauttvam(); dakārasya rutvam(), tasya "bhobhagoadhoapūrvasya" 8.3.17 ityādinā yakāraḥ, tasya "hali sarveṣām()" 8.3.22 iti lopaḥ.
nanu cātra bhoḥśabdasya "āmantritaṃ pūrvamavidyamānavat()" (8.1.72) ityavidyamānatvādekāntaratā nopapadyate? ityata āha--"bho ityāmantritāntamapi" ityādi. "bhoḥ" iti sāmānyavacanam(). atra "bhoḥ" iti yadyapyāmantritam(), tathāpi nāvidyamānavat(), "nāmantrite" 8.1.73 ityādinā'vidyamānavadbhāvasya pratiṣedhāt().
"tadubhayamapyanena kriyate" [tadubhayamanena--kāśikā] iti. kathaṃ punarubhayamapyanena kartuṃ śakyam(), yāvatānudāttādhikārādanudāttasyaivānena yujyate pratiṣedhaḥ? na śakyate kartumaprakṛtāyā asaṃśabditāyā ekaśruteḥ? naiṣa doṣaḥ; "anantike" 8.1.55 iti nañatra virodhe vartate, adharmānṛtādivat(). antikaviruddhamanantikam(). dūramityarthaḥ. dūrāt? sambuddhau cakaśrutirucyate;"ekaśruti dūrāt? sambuddhau" 1.2.33 iti vacanāt(). evaṃ hi prapacasi devadattetyevamādiṣvāmantritanighātaṃ kṛtārthaṃ bādhitvā yatrāma ekāntaramāmantritamanantikam(), tacaikaśrutireva bhavati; yadidaṃ nārabhyeta. ato nāprāptāyāmekaśrutau ivamārabhyata iti tāṃ tāvadbādhate, tatastasyāñca bādhitāyāṃ bādhakābhāvāt? prāpnuvat? taṃ nighātamapi bādhata eva. kutaḥ? nighātapratiṣedhādhikāre vacanāt(). ekaśrutipratiṣedhe hi vidhitsite satyekaśrutiprakaraṇa eva (1.2.33-40) pratiṣedhaṃ kuryāt(), nāma ekāntaramiti; tatrāpyayamarthaḥ--"āmantritamanantike" (8.1.55) iti vaktavyaṃ na bhavati. tasmānnighātapratiṣedhādhikāre vacanānnighātamapi bādhata iti yuktam()--tadubhayamanena kriyata iti. naiṣa doṣo yadi tahrraprakaraṇāpannāśabditāpyekaśrutiranena pratiṣidhyate. iha "dūrāddhūte ca" tadubhayamanena kriyata iti. naiṣa doṣo yadi tahrraprakaraṇāpannāśabditāpyekaśrutiranena pratiṣidhyate. iha "dūrāddhūte ca" 8.2.84 iti yaḥ plutodāttaḥ prāpnoti; so'pi pratiṣidhyate? ityata āha--"plṛtodāttaḥ punaḥ" ityādi. tasmin? katrtavye'siddhatvāt? plutodātto nāstyeva, sa kathaṃ pratiṣidhyeta!["pratiṣidhyate"--prāṃu.pāṭhaḥ] asiddhatvaṃ tu "pūrvatrāsiddham()" 8.2.4 iti vacanāt().
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications