Kāśikāvṛttī1:
aho ityanena yuktaṃ tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ viṣaye. aho devadattaḥ p
See More
aho ityanena yuktaṃ tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ viṣaye. aho devadattaḥ pacati
śobhanam. aho viṣṇumitraḥ karoti cāru. pṛthagyogakaraṇam uttarārtham.
Kāśikāvṛttī2:
aho ca 8.1.40 aho ityanena yuktaṃ tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ viṣaye. a
See More
aho ca 8.1.40 aho ityanena yuktaṃ tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ viṣaye. aho devadattaḥ pacati śobhanam. aho viṣṇumitraḥ karoti cāru. pṛthagyogakaraṇam uttarārtham.
Nyāsa2:
aho ca. , 8.1.40 cakāreṇa pujāyāmityanukṛṣyate.
atha yogavibhāgaḥ kimartham? p
See More
aho ca. , 8.1.40 cakāreṇa pujāyāmityanukṛṣyate.
atha yogavibhāgaḥ kimartham? pūrvasūtra evāhograhaṇaṃ kriyate? ityata āha--"pṛthak()#ṃ" ityādi. pṛthagyoge "śeṣe vibhāṣā" 8.1.41 iti ahetyanenaiva yoge yathā syāt(), tuprabhṛtīnāṃ mā bhūdityevamarthaṃ pṛthagyogakaraṇam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents