Kāśikāvṛttī1: yāvad yathā ityetābhyāṃ yuktam anantaraṃ tiṅantaṃ pūjāyaṃ viṣaye nānudāttaṃ na b See More
yāvad yathā ityetābhyāṃ yuktam anantaraṃ tiṅantaṃ pūjāyaṃ viṣaye nānudāttaṃ na bhavati,
kiṃ tarhi? anudāttam eva. yāvat pacati śobhanam. yathā pacati śobhanam. yāvat karoti cāru.
yathā karoti cāru. pūjāyām iti kim? yāvad bhuṅkte. yathā bhuṅkte. anantaram iti
kim? yāvad devadattaḥ pacati śobhanam. yathā devadattaḥ karoti cāru. purrveṇa atra
nighātaḥ pratiṣidhyate.
Kāśikāvṛttī2: pūjāyāṃ na anantaram 8.1.37 yāvad yathā ityetābhyāṃ yuktam anantaraṃ tiṅantaṃ p See More
pūjāyāṃ na anantaram 8.1.37 yāvad yathā ityetābhyāṃ yuktam anantaraṃ tiṅantaṃ pūjāyaṃ viṣaye nānudāttaṃ na bhavati, kiṃ tarhi? anudāttam eva. yāvat pacati śobhanam. yathā pacati śobhanam. yāvat karoti cāru. yathā karoti cāru. pūjāyām iti kim? yāvad bhuṅkte. yathā bhuṅkte. anantaram iti kim? yāvad devadattaḥ pacati śobhanam. yathā devadattaḥ karoti cāru. purrveṇa atra nighātaḥ pratiṣidhyate.
Nyāsa2: pūjāyāṃ nānantaram?. , 8.1.37 "pūjāyāṃ viṣaye" iti. viṣayagrahaṇe pūjā See More
pūjāyāṃ nānantaram?. , 8.1.37 "pūjāyāṃ viṣaye" iti. viṣayagrahaṇe pūjāyāmiti viṣayasaptamīti darśayati. "kiṃ tahrramudāttameva" iti. dvau pratiṣedho prakṛtamarthaṃ gamayata iti kṛtvā. "yāvat? pacati śobhanam()" iti. stutiratra pūjā, sā ca kriyāyāḥ sādhanasya vā॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents