Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पूजायां नानन्तरम् pūjāyāṃ nānantaram
Individual Word Components: pūjāyām na anantaram
Sūtra with anuvṛtti words: pūjāyām na anantaram padasya (8.1.16), padāt (8.1.17), anudāttam (8.1.18), sarvam (8.1.18), apādādau (8.1.18), tiṅ (8.1.28), na (8.1.29), yāvadyathābhyām (8.1.36)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.1.18 (1anudāttaṃ sarvam apādādau)

Description:

But not so when these particles ((yāvat)) and ((yathā)) immediately precede the verb and denote 'praise'. Source: Aṣṭādhyāyī 2.0

[A verbal padá 28, co-occurring with 39 the indeclinables yā-vat `as much' and yá-thā `in which manner'] immediately after them (án-antara-m) is [all ánudātta 18] to denote praise or honor. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.1.17, 8.1.18, 8.1.28, 8.1.36


Commentaries:

Kāśikāvṛttī1: yāvad yathā ityetābhyāṃ yuktam anantaraṃ tiṅantaṃ pūjāyaṃ viṣaye nānudāttana b   See More

Kāśikāvṛttī2: pūjāyāṃ na anantaram 8.1.37 yāvad yathā ityetābhyāṃ yuktam anantaraṃ tiṅantaṃ p   See More

Nyāsa2: pūjāyāṃ nānantaram?. , 8.1.37 "pūjāyāṃ viṣaye" iti. viṣayagrahaṇe    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions