Commentaries:
Kāśikāvṛttī1: ca vā ha aha eva ebhir yukte yuṣmadasmadoḥ vānnāvādayoḥ na bhavanti. purveṇa pra See More ca vā ha aha eva ebhir yukte yuṣmadasmadoḥ vānnāvādayoḥ na bhavanti. purveṇa prakāreṇa
prāptāḥ pratiṣidhyante. grāmastava ca svam, grāmo mama ca svam, yuvayośca svam,
āvayośca svam, yuṣmākaṃ ca svam, asmākaṃ ca svam. grāmas tubhyāṃ ca dīyate,
grāmo mahyaṃ ca dīyate, yuvābhyāṃ ca dīyate, āvābhyām ca dīyate, yuṣmabhyaṃ ca dīyate,
asmabhyaṃ ca dīyate. grāmastvāṃ ca paśayati, grāmo māṃ ca pśayati, yuvāṃ ca paśyati,
āvāṃ ca paśyati, yuṣmāṃśca paśyati, yuṣmān vā paśyati, asmān vā paśyati. vā
grāmastava vā svam, grāmo mama vā svam, yuvayor vā svam, āvayor vā svam,
yuṣmākaṃ vā svam, asmākaṃ vā svam. grāmastubhyaṃ vā dīyate, grāmo mahyaṃ vā
dīyate, yuvābhyāṃ vā dīyate, āvābhyāṃ vā dīyate, yuṣmabhyaṃ vā dīyate, asmabhyaṃ vā
dīyate. grāmastvāṃ vā paśyati, grāmo māṃ vā paśyati, yuvāṃ vā paśyati, āvāṃ vā
paśyati, yuṣmān vā paśyati, asmān vā paśyati. ha grāmastava ha svam, grāmo mama ha
svam, yuvayor ha svam, āvayor ha svam, yuṣmākaṃ ha svam, asmākaṃ ha svam.
grāmastubhyaṃ ha dīyate, grāmo mahyaṃ ha dīyate, yuvābhyāṃ ha dīyate, āvābhyāṃ ha
dīyate, yuṣmabhyāṃ ha dīyate, asmabhyaṃ ha dīyate. grāmastvāṃ ha paśyati, grāmo māṃ
ha paśyati, yuvāṃ ha paśyati, āvāṃ ha paśyati, yuṣmān ha paśyati, asmān ha paśyati.
aha grāmastava aha svam, grāmo mama aha svam, yuvayoraha svam, āvayoraha svam,
yuṣmākam aha svam, asmākamaha svam. grāmastubhyamaha dīyate, grāmo mahyam aha
dīyate, yuvābhyām aha dīyate, āvābhyām aha dīyate, yuṣmabhyam aha dīyate, asmabhyam
aha dīyate. grāmastvām aha paśyati, grāmo mām aha paśyati, yuvām aha paśyati,
āvām aha paśyati, yuṣmānaha paśyati, asmānaha paśyati. eva grāmastava eva svam, grāmo
mama eva svam, yuvayoreva svam, āvayoreva svam, yuṣmākam eva svam asmākam eva
svam. grāmastubhyam eva dīyate, grāmo mahyam eva dīyate, yuvābhyām eva dīyate,
āvābhyām eva dīyate, yuṣmabhyam eva dīyate, asmabhyam eva dīyate. grāṃstvām eva
paśyati, grāmo mām eva paśyati, yuvām eva paśyati, āvām eva paśyati, yuṣmāneva
paśyati, asmāneva paśyati. yuktagrahaṇaṃ sākṣādyogapratipattyartham. yuktayukte
pratiṣedho na bhavati. grāmaśca te svam, nagaraṃ ca me svam. Kāśikāvṛttī2: na cavāhāhaevayukte 8.1.24 ca vā ha aha eva ebhir yukte yuṣmadasmadoḥ vānnāvāda See More na cavāhāhaevayukte 8.1.24 ca vā ha aha eva ebhir yukte yuṣmadasmadoḥ vānnāvādayoḥ na bhavanti. purveṇa prakāreṇa prāptāḥ pratiṣidhyante. grāmastava ca svam, grāmo mama ca svam, yuvayośca svam, āvayośca svam, yuṣmākaṃ ca svam, asmākaṃ ca svam. grāmas tubhyāṃ ca dīyate, grāmo mahyaṃ ca dīyate, yuvābhyāṃ ca dīyate, āvābhyām ca dīyate, yuṣmabhyaṃ ca dīyate, asmabhyaṃ ca dīyate. grāmastvāṃ ca paśayati, grāmo māṃ ca pśayati, yuvāṃ ca paśyati, āvāṃ ca paśyati, yuṣmāṃśca paśyati, yuṣmān vā paśyati, asmān vā paśyati. vā grāmastava vā svam, grāmo mama vā svam, yuvayor vā svam, āvayor vā svam, yuṣmākaṃ vā svam, asmākaṃ vā svam. grāmastubhyaṃ vā dīyate, grāmo mahyaṃ vā dīyate, yuvābhyāṃ vā dīyate, āvābhyāṃ vā dīyate, yuṣmabhyaṃ vā dīyate, asmabhyaṃ vā dīyate. grāmastvāṃ vā paśyati, grāmo māṃ vā paśyati, yuvāṃ vā paśyati, āvāṃ vā paśyati, yuṣmān vā paśyati, asmān vā paśyati. ha grāmastava ha svam, grāmo mama ha svam, yuvayor ha svam, āvayor ha svam, yuṣmākaṃ ha svam, asmākaṃ ha svam. grāmastubhyaṃ ha dīyate, grāmo mahyaṃ ha dīyate, yuvābhyāṃ ha dīyate, āvābhyāṃ ha dīyate, yuṣmabhyāṃ ha dīyate, asmabhyaṃ ha dīyate. grāmastvāṃ ha paśyati, grāmo māṃ ha paśyati, yuvāṃ ha paśyati, āvāṃ ha paśyati, yuṣmān ha paśyati, asmān ha paśyati. aha grāmastava aha svam, grāmo mama aha svam, yuvayoraha svam, āvayoraha svam, yuṣmākam aha svam, asmākamaha svam. grāmastubhyamaha dīyate, grāmo mahyam aha dīyate, yuvābhyām aha dīyate, āvābhyām aha dīyate, yuṣmabhyam aha dīyate, asmabhyam aha dīyate. grāmastvām aha paśyati, grāmo mām aha paśyati, yuvām aha paśyati, āvām aha paśyati, yuṣmānaha paśyati, asmānaha paśyati. eva grāmastava eva svam, grāmo mama eva svam, yuvayoreva svam, āvayoreva svam, yuṣmākam eva svam asmākam eva svam. grāmastubhyam eva dīyate, grāmo mahyam eva dīyate, yuvābhyām eva dīyate, āvābhyām eva dīyate, yuṣmabhyam eva dīyate, asmabhyam eva dīyate. grāṃstvām eva paśyati, grāmo mām eva paśyati, yuvām eva paśyati, āvām eva paśyati, yuṣmāneva paśyati, asmāneva paśyati. yuktagrahaṇaṃ sākṣādyogapratipattyartham. yuktayukte pratiṣedho na bhavati. grāmaśca te svam, nagaraṃ ca me svam. Nyāsa2: na cavāhāhaivayukte. , 8.1.24 "ebhiryukte" iti. "napuṃsake bhāve See More na cavāhāhaivayukte. , 8.1.24 "ebhiryukte" iti. "napuṃsake bhāve ktaḥ" 3.3.114 ebhiryoga ityarthaḥ. atha vā--"tayoreva kṛtyakta khalarthāḥ" 3.4.70 iti karmaṇi ktaḥ. ebhiryukte sambaddhe. kasmin()? yuṣmacchabde'smacchabde ca. yadyapi tau dvirvacanāntau prakṛtau, tathāpīha pratyekamabhisambandhādekavacanaṃ kṛtam(). "tava, mama" iti. "yuṣmadasmadbhyāṃ ṅaso'ś()" 7.1.27, "tavamamau ṅasi" 7.2.96. "yuvayorāvayoḥ" iti. "yuvāvau dvivacane" 7.2.92. "yuṣmākamasmākam()" iti. "sāma ākam()" 7.1.33. "tubhyaṃ mahram()" iti. "ṅeprathamayoram()" 7.1.28 ityam(), "tubhyamahau ṅayi" 7.2.95. "dhuṣmabhyamasmabhyam()" iti. "bhyaso bhyam()" 7.1.30. "tvāṃ mām()" iti. "tvamāvekavacane" 7.2.97 iti tvamādeśau, "dvitīyāyāṃ ca" 7.2.87 ityāttvam(). "yuṣmān(), asmān()" iti. "śaso na" 7.1.29, "pūrvavadāttvam()".
"yuktagrahaṇaṃ sākṣādyogapratipattyartham()" iti. sākṣādavyavadhānena cādibhiryogaḥ. tasya pratipattiryathā syādityevamartha yuktagrahaṇam(). kathaṃ punaryuktagrahaṇe sākṣādyogapratipattirbhavati? evaṃ manyate--aparisamāptatvādasya vākyasya tṛtīyānirdeśa eva yuktagrahaṇamadhyāhariṣyati, yathā--"tulyārthe ratulopamābhyām()" 2.3.72 ityatra. tasmādyuktagrahaṇaṃ na katrtavyameva? tat? kriyate sākṣādyogapratipattiryathā syāditi. anyastvāha--padavidhirayam(), padavidhiśca samarthānāmeva bhavati, tatra padavidhitvādeva yoge labdhe yadyuktagrahaṇaṃ kriyate tat? sākṣādyogapratipattiryathā syāditi? etaccāyuktam(); asāmarthye'pi nighātādikāryaṃ samānavākye bhavatītyuktametat(). kadā punaścādibhiḥ sākṣādyuṣmadasmadoryogaḥ? yadā tadarthagatān? samuccayādīnarthāste dyotayanti. ihaite cādayaḥ samuccayādinā dyotyenārthenārthavantaḥ, tatra yadā yuṣmadasmadanugatāneva samuccayādīn? dharmān? dyotayanti, tadā cādibhiḥ sākṣādyuṣmadasmadoryogaḥ. yadā tu grāmādisambandhyantaragatāḥ, tadā yuktayogaḥ, na tu sākṣādyogaḥ. tatra yuktayoge pratiṣedho na bhavati--grāmaśca te svaṃ nagarañca me svamiti. tatra grāmaśabdo nagaraśabdaśca caśabdena yuktaḥ; tadarthagastasya samuccayasya tena dyotanāt(). yuṣmadasmacchabdau tu grāmanagarābhyāṃ yuktau; tayostābhyāṃ svasvāmikatvasambandhasyārthasyeha sambhavāt(). nanu ca sākṣādyogapratipattyarthaṃ yuktagrahaṇam()--yuktayukte mā bhūdityevamarthaṃ kathaṃ kriyate, na ca cādiyoge pratiṣedha ucyamāno yuktayukte prāpnoti, na hi yaścādibhiryuktayuktena yogaḥ sa cādiyogo bhavati, ta()tkasākṣādyogapratipattyarthena yuktagrahaṇena? evaṃ tahrretadeva yuktagrahaṇaṃ jñāpayati--iha pratiṣedhakāṇḍe yuktayukte'pi pratiṣedho bhavatīti. tenottarasūtre yadvakṣyate--"pasyārthairyuktayukte'pi pratiṣedhaḥ" iti tadupapannaṃ bhavati॥
Bālamanoramā1: na cavāhā. ca ityavyayaṃ samuccaye, vā iti vikalpe, hā ityadbhute, aha iti khede See More na cavāhā. ca ityavyayaṃ samuccaye, vā iti vikalpe, hā ityadbhute, aha iti khede, eva
ityavadhāraṇe, eteṣāṃ dvandvaḥ yukta iti bhāve ktaḥ. tadāha–cādipañcakayoge iti.
pañcānāmanyatamena yoge ityarthaḥ. ete iti. vāṃnāvādaya ityarthaḥ. `yuṣmadasmadoḥ
ṣaṣṭhī'tyādisūtrebhyastattadanuvṛtteriti bhāvaḥ. ityādīti. `kṛṣṇo mama hā
prasīdati'. adbhutamidamityarthaḥ. `kṛṣṇo mamā'ha na prasīdati '. aheti khede. kṛṣṇo
mamaiva sevyaḥ. nanu ` na cavāhāhaivaiḥ' ityevāstu, māstu yuktagrahaṇam. `vṛddho
yūnā' ityādivattṛtīyayaiva tallābhādityata āha–yuktagrahaṇāditi. atra cādyarthaiḥ
samuccayādibhiryuṣmadasmadarthoḥ sākṣādanvayastatraivāyaṃ niṣedha ityarthaḥ. haro
hariśceti. atra `ca' śabdasya harihariyoḥ sākṣādanvayaḥ. samuccitayorharihariyoḥ
svāmītyatrānvayaḥ. `svāmī'tyasya me ityanenānvayaḥ. tataśca caśabdasya
asmacchabdena sākṣādanvayā'bhāvānmeādeśasya niṣedho neti bhāvaḥ. Bālamanoramā2: na cavāhā'baivayukte , 8.1.24 na cavāhā. ca ityavyayaṃ samuccaye, vā iti vikalpe See More na cavāhā'baivayukte , 8.1.24 na cavāhā. ca ityavyayaṃ samuccaye, vā iti vikalpe, hā ityadbhute, aha iti khede, eva ityavadhāraṇe, eteṣāṃ dvandvaḥ yukta iti bhāve ktaḥ. tadāha--cādipañcakayoge iti. pañcānāmanyatamena yoge ityarthaḥ. ete iti. vāṃnāvādaya ityarthaḥ. "yuṣmadasmadoḥ ṣaṣṭhī"tyādisūtrebhyastattadanuvṛtteriti bhāvaḥ. ityādīti. "kṛṣṇo mama hā prasīdati". adbhutamidamityarthaḥ. "kṛṣṇo mamā'ha na prasīdati ". aheti khede. kṛṣṇo mamaiva sevyaḥ. nanu " na cavāhāhaivaiḥ" ityevāstu, māstu yuktagrahaṇam. "vṛddho yūnā" ityādivattṛtīyayaiva tallābhādityata āha--yuktagrahaṇāditi. atra cādyarthaiḥ samuccayādibhiryuṣmadasmadarthoḥ sākṣādanvayastatraivāyaṃ niṣedha ityarthaḥ. haro hariśceti. atra "ca" śabdasya harihariyoḥ sākṣādanvayaḥ. samuccitayorharihariyoḥ svāmītyatrānvayaḥ. "svāmī"tyasya me ityanenānvayaḥ. tataśca caśabdasya asmacchabdena sākṣādanvayā'bhāvānmeādeśasya niṣedho neti bhāvaḥ. Tattvabodhinī1: yuktagrahaṇāditi. yatra yuṣmadasmadarthagatān samuccayādīṃścādayo dyotayanti ta Sū #359 See More yuktagrahaṇāditi. yatra yuṣmadasmadarthagatān samuccayādīṃścādayo dyotayanti tadā
cādibhiḥ sahā'rthadvārā yuṣmadasmadoḥ sākṣādyogaḥ, tatraivāyaṃ niṣedha ityarthaḥ. haro
hariśceti. atra `ca'śabdo haraharigatasamuccayamāha. hariharābhyāṃ tsmadaḥ sambandho, natu
samuccayeneti na sākṣādyogaḥ kiṃtu paramparāyoga iti na niṣedha iti bhāvaḥ.
paśyārthaiścā'nā. akaeva nipātanādbhāve `paghrāghmādhe'ḍiti śaḥ. darśanaṃ paśyaḥ. tacceha
jñānamātram. `adarśanaṃ lopaḥ'ityatra yathā, na tu cākṣuṣajñānameva, `anālocane'iti
niṣedhāt. Tattvabodhinī2: na cāvāhā'haivayukte 359, 8.1.24 yuktagrahaṇāditi. yatra yuṣmadasmadarthagatān s See More na cāvāhā'haivayukte 359, 8.1.24 yuktagrahaṇāditi. yatra yuṣmadasmadarthagatān samuccayādīṃścādayo dyotayanti tadā cādibhiḥ sahā'rthadvārā yuṣmadasmadoḥ sākṣādyogaḥ, tatraivāyaṃ niṣedha ityarthaḥ. haro hariśceti. atra "ca"śabdo haraharigatasamuccayamāha. hariharābhyāṃ tsmadaḥ sambandho, natu samuccayeneti na sākṣādyogaḥ kiṃtu paramparāyoga iti na niṣedha iti bhāvaḥ. paśyārthaiścā'nā. akaeva nipātanādbhāve "paghrāghmādhe"ḍiti śaḥ. darśanaṃ paśyaḥ. tacceha jñānamātram. "adarśanaṃ lopaḥ"ityatra yathā, na tu cākṣuṣajñānameva, "anālocane"iti niṣedhāt. 1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents |