Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तस्य परमाम्रेडितम्‌ tasya paramāmreḍitam‌
Individual Word Components: tasya param āmreḍitam
Sūtra with anuvṛtti words: tasya param āmreḍitam sarvasya (8.1.1), dve (8.1.1)
Type of Rule: saṃjñā
Preceding adhikāra rule:8.1.1 (1sarvasya dve)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Of that which is twice uttered, the latter wordform is called âmre ita (repeated). Source: Aṣṭādhyāyī 2.0

The technical term (t.t.) āmredita denotes the second (pára-m = following) expression of the doublet (doubled sequence). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

The final of this iterated sequence is termed āmreḍita Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: tasya dviruktasya yat paraṃ śabdarūpaṃ tadāmreḍitasaṃjñaṃ bhavati. caura caura 3   See More

Kāśikāvṛttī2: tasya param āmreḍitam 8.1.2 tasya dviruktasya yat paraṃ śabdarūpaṃ tamreḍitas   See More

Nyāsa2: tasya paramāmreḍitam?. , 8.1.2 "tasya" itvayavaṣaṣṭhī. tasya dviruktas   See More

Laghusiddhāntakaumudī1: dviruktasya paramāmreḍitam syāt.. Sū #99

Laghusiddhāntakaumudī2: tasya paramāmreḍitam 99, 8.1.2 dviruktasya paramāmreḍitam syāt

Bālamanoramā1: abhiyuktāścāhuḥ–`kvacitpravṛttiḥ kvacidapravṛttiḥ kvacidvibhāṣā kvacidanyadeva. Sū #83   See More

Bālamanoramā2: tasya paramāmreḍitam 83, 8.1.2 abhiyuktāścāhuḥ--"kvacitpravṛttiḥ kvacidapra   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions