Kāśikāvṛttī1: tasya dviruktasya yat paraṃ śabdarūpaṃ tadāmreḍitasaṃjñaṃ bhavati. caura caura 3 See More
tasya dviruktasya yat paraṃ śabdarūpaṃ tadāmreḍitasaṃjñaṃ bhavati. caura caura 3, vṛṣala vṛṣala
3, dasyo dasyo 3 ghātayiṣyāmi tvā, bandhayiṣyāmi tvā. āmreḍitapradeśāḥ
āmreḍitaṃ bhartsane 8-2-95 ityevam ādayaḥ.
Kāśikāvṛttī2: tasya param āmreḍitam 8.1.2 tasya dviruktasya yat paraṃ śabdarūpaṃ tadāmreḍitas See More
tasya param āmreḍitam 8.1.2 tasya dviruktasya yat paraṃ śabdarūpaṃ tadāmreḍitasaṃjñaṃ bhavati. caura caura 3, vṛṣala vṛṣala 3, dasyo dasyo 3 ghātayiṣyāmi tvā, bandhayiṣyāmi tvā. āmreḍitapradeśāḥ āmreḍitaṃ bhartsane 8.2.95 ityevam ādayaḥ.
Nyāsa2: tasya paramāmreḍitam?. , 8.1.2 "tasya" itvayavaṣaṣṭhī. tasya dviruktas See More
tasya paramāmreḍitam?. , 8.1.2 "tasya" itvayavaṣaṣṭhī. tasya dviruktasya yat? paramavayavabhūtaṃ śabdarūpaṃ tasyābhreḍitasaṃjñā vidhīyate. atha dviṣprayogadvirvacanapakṣe kathaṃ paramiti vyapadeśaḥ? kathañca na syāt()? tasya bhedanibandhanatvāt(). paravyapadeśo hi bhedanibandhanaḥ. na ca dviṣprayogadvirvacanapakṣe śabdabhedo'sti, āvṛttimātraṃ hi tatra bhidyate, na śabdaḥ? naiṣa doṣaḥ; abhinnasyāpi śabdasya dharmabhedādaupacārikamanyatvaṃ bhaviṣyati. bhavati hi dharmabhedādabhinne'pi vastuni bhedavyavahāraḥ. tathā hi vaktāro vadanti--parudbhavān? paṭurāsīt? paṭutaraścaiṣamo'nya evāsi saṃvṛtta iti. "caura caura" iti. "eṅhyasvātsambuddheḥ" 6.1.67 iti sulopaḥ, "vākyāderāmantritasya" 8.1.8 ityādinā bhatrsane dvirvacanam(), "ārmreḍitaṃ bhatrsane" 8.2.95 iti plutaḥ. "dasyo dasyo" iti. "sambuddhau ca" 7.3.106 iti guṇaḥ.
atha tasyagrahaṇaṃ kimartham(), yāvatā "dve" ityanuvarttiṣyate, tatraivaṃ vijñāyate--dvayoryat? paramiti? naivaṃ śakyam(); "ekāco dve prathamasya" 6.1.1 ityatrāpi paramāmreḍitasaṃjñaṃ syāt(). tasyagrahaṇe sati yatraitadvakṣyamāṇaṃ dvirvacanaṃ tasya paramiti vijñāyate. tena na bhavatyatiprasaṅgaḥ.
āmreḍitamiti mahatyāḥ saṃjñāyāḥ karaṇamanvarthasaṃjñāvijñānārtham(). āmreḍa()ta ādhikyenocyata ityāmreḍitam(). tenehāpi bhavati--aho darśanīyā aho darśanīyā, mahraṃ rocate mahraṃ rocata iti. darśanīyatvasya ruceścādhikyaṃ dyotayitumatra draṣṭavyaṃ dvirvacanam(). etadeva mahatyāḥ saṃjñāyāḥ karaṇaṃ jñāpakam()--ādhikyābhidhāne dvirvacanaṃ bhavatīti॥
Laghusiddhāntakaumudī1: dviruktasya paramāmreḍitam syāt.. Sū #99
Laghusiddhāntakaumudī2: tasya paramāmreḍitam 99, 8.1.2 dviruktasya paramāmreḍitam syāt॥
Bālamanoramā1: abhiyuktāścāhuḥ–`kvacitpravṛttiḥ kvacidapravṛttiḥ kvacidvibhāṣā
kvacidanyadeva. Sū #83 See More
abhiyuktāścāhuḥ–`kvacitpravṛttiḥ kvacidapravṛttiḥ kvacidvibhāṣā
kvacidanyadeva. śiṣṭaprayogānanusṛtya loke vijñeyametadbahulagrahe tu.' iti. nanu
kimāmreḍitaṃ nāma ?, tatrāha–tasya paramāmreḍitam. `sarvasya dve' ityanantaramidaṃ
sūtraṃ paṭha\ufffdte. tataśca `tasye'tyanena dviruktasyeti labhyate.
avayavavāciparaśabdayoge ata eva jñāpakātṣaṣṭhī. tadāha–dviruktasyetyādinā.
paṭatpaṭetīti. paṭat paṭat iti iti sthite takārasyekārasya ca pararūpamikāraḥ. tataśca
ādguṇaḥ.
Bālamanoramā2: tasya paramāmreḍitam 83, 8.1.2 abhiyuktāścāhuḥ--"kvacitpravṛttiḥ kvacidapra See More
tasya paramāmreḍitam 83, 8.1.2 abhiyuktāścāhuḥ--"kvacitpravṛttiḥ kvacidapravṛttiḥ kvacidvibhāṣā kvacidanyadeva. śiṣṭaprayogānanusṛtya loke vijñeyametadbahulagrahe tu." iti. nanu kimāmreḍitaṃ nāma?, tatrāha--tasya paramāmreḍitam. "sarvasya dve" ityanantaramidaṃ sūtraṃ paṭha()te. tataśca "tasye"tyanena dviruktasyeti labhyate. avayavavāciparaśabdayoge ata eva jñāpakātṣaṣṭhī. tadāha--dviruktasyetyādinā. paṭatpaṭetīti. paṭat paṭat iti iti sthite takārasyekārasya ca pararūpamikāraḥ. tataśca ādguṇaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents