Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आमन्त्रितस्य च āmantritasya ca
Individual Word Components: āmantritasya ca
Sūtra with anuvṛtti words: āmantritasya ca padasya (8.1.16), padāt (8.1.17), anudāttam (8.1.18), sarvam (8.1.18), apādādau (8.1.18)
Type of Rule: vidhi
Preceding adhikāra rule:8.1.18 (1anudāttaṃ sarvam apādādau)

Description:

All the syllables of a Vocative are unaccented when a word precedes it, and it does not stand at the beginning of a hemistich. Source: Aṣṭādhyāyī 2.0

[The entire 18] vocative (ā-mantr-i-ta- 2.3.48) [occurring after a padá 17 is low-pitched (ánudātta-m) unless it occurs at the head of a quarter verse 18]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.1.17, 8.1.18


Commentaries:

Kāśikāvṛttī1: āmantritasya padasya padāt parasya apadādau vartamānasya sarvam anudāttabhavat   See More

Kāśikāvṛttī2: āmantritasya ca 8.1.19 āmantritasya padasya padāt parasya apadādau vartamānasya   See More

Nyāsa2: āmantritasya ca. , 8.1.19 "āmantritādyudāttatve prāpta idamucyate. iha pa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions