Kāśikāvṛttī1: ita uttareṣu dvirvacaneṣu karmadhārayavat kāryaṃ bhavati ityetad veditavyam.
kar See More
ita uttareṣu dvirvacaneṣu karmadhārayavat kāryaṃ bhavati ityetad veditavyam.
karmadhārayavattve prayojanaṃ sublopapuṃvadbhāvāntodāttatvāni. sublopaḥ paṭupaṭuḥ.
mṛdumṛduḥ. paṇḍitapaṇḍitaḥ. puṃvadbhāvaḥ paṭupaṭvī. mṛdumṛdvī. kālakakālikā. kopadhāyā
api hi karmadhārayavadbhāvāt puṃvatkarmadhārayaḥ iti puṃvadbhāvo bhavati. antodāttatvam
paṭupaṭuḥ. paṭupatvī. samāsāntodāttatvam anena eva vidhīyate iti
paratvadāmreḍitānudāttatvaṃ bādhyate. adhikāreṇaiva siddhe yatuttareṣu iti vacanaṃ
tadvispaṣṭārtham.
Kāśikāvṛttī2: karmadhārayavaduttareṣu 8.1.11 ita uttareṣu dvirvacaneṣu karmadhārayavat kāryaṃ See More
karmadhārayavaduttareṣu 8.1.11 ita uttareṣu dvirvacaneṣu karmadhārayavat kāryaṃ bhavati ityetad veditavyam. karmadhārayavattve prayojanaṃ sublopapuṃvadbhāvāntodāttatvāni. sublopaḥ paṭupaṭuḥ. mṛdumṛduḥ. paṇḍitapaṇḍitaḥ. puṃvadbhāvaḥ paṭupaṭvī. mṛdumṛdvī. kālakakālikā. kopadhāyā api hi karmadhārayavadbhāvāt puṃvatkarmadhārayaḥ iti puṃvadbhāvo bhavati. antodāttatvam paṭupaṭuḥ. paṭupatvī. samāsāntodāttatvam anena eva vidhīyate iti paratvadāmreḍitānudāttatvaṃ bādhyate. adhikāreṇaiva siddhe yatuttareṣu iti vacanaṃ tadvispaṣṭārtham.
Nyāsa2: karmadhārayavaduttareṣu. , 8.1.11 karmadhārayavat? kāryaṃ bhavatītyanena kāryāta See More
karmadhārayavaduttareṣu. , 8.1.11 karmadhārayavat? kāryaṃ bhavatītyanena kāryātadeśo'yamityācaṣṭe. kāryātideśasya phalamuttaratra darśayiṣyate. "karmadhārayavattve prayojanam()" ityādi. tatra suglugbahuvrīhivadbhāve, asminnatideśe ca sādhāraṇaṃ prayojanam(). puṃvadbhā vastu kvacit? sādhāraṇam(), kvacidasādhāraṇam(); yatra hi puṃvadbhāvasya praviṣedho nāsti--paṭupaṭvītyādau, tatra sādhāraṇam(), yatra tu " na kopadhāyāḥ" 6.3.36 ityādinā puṃvadbhāvapratiṣedho'sti--kālakakāliketyādau, tatrā sādhāraṇam(). tathā hi yasya hi puṃvadbhāvaḥ pratividdhastasyāpi "puṃvatkarmadhāraya" 6.3.41 ityādinā karmadhāraye puṃvadbhāvo vidhīyate. antodāttatvaṃ tvasādhāraṇameva. yasmāt? karmadhāraya eva "samāsasya" 6.1.217 ityantodāttatvaṃ vidhīyate, na bahuvrīhau; tatra "bahuvrīhau prakṛtyā pūrvapadam()" 6.2.1 iti pūrvapadaprakṛtasvarasya samāsāntodāttasyāpavādasya vidhīnāt(). tatra yadasādhāraṇaṃ prayojanaṃ tadimamatideśaṃ prayojayati, netarat(). taddhi bahuvrīhivadityatideśasyānuvṛttāvapi siddhyatyeva. sati tvanyārtho'syārambhe bahuvrīhivadityatideśasyānuvṛttirapārthikā; anenaiva sādhāraṇasyāpi siddhatvāt(). ataḥ sublugādikamapi sādhāraṇaṃ karmadhārayavattve prayojanaṃ na bhavati. "paṭupaṭvī" iti. "voto guṇavacanāt()" 4.1.44 iti ṅīṣ(). sa ca pūrvapade puṃvadbhādena nivatrtate. "kālakakālikā" iti. ajñātādyarthe "prāgivāt? kaḥ" 5.3.70, ṭāp(), "ke'ṇaḥ" 7.4.13 iti hyasvaḥ, pūrvavadittvam(). puṃvadbhāvena pūrvapade ṭābittvayornivṛttiḥ. kathaṃ punaratra puṃvadbhāvaḥ, yāvatā "na kopadhāyāḥ" (6.3.37) ityasya pratiṣedhaḥ kṛtaḥ? ityāha--"kopadhāyāḥ" ["na kopadhāyāḥ" ityādi--prā. mu. pāṭha] ityādi. karmadhāraye hi "puṃvatkarmadhāraya" 6.3.41 ityādināṃ yogena pratiṣedhaviṣayeṇa puṃvadbhāvo vihitaḥ tena kopadhāyā api puṃvadbhāvo bhavatyeva.
nanu cābhreḍitānudāttatvamāṣṭikimam(), samāsāntodāttatvaṃ ca ṣāṣṭhikam(), ataḥ paratvādābhreḍitānudāttatvenaiva bhavitavyam(); na caivaṃ sati karmadhārayadityatideśasya vaiyathryaṃ syāt(), tasya prayojanāntare caritārthatvāt()? ityata āha--"samāsāntodāttatvamanena" ityādi. śaltrātideśe hi śastredhvatidiṣṭeṣu taireva svadeśasthaiḥ kāryāṇi kriyanta ityābhreḍitānudāttasya samāsāntodāttatvāt? paratvaṃ syāt(). na cāyaṃ śāstrātideśaḥ, kiṃ tarhi? kāryātadeśaḥ. kāryātideśe satyatideśaśāstreṇaiva vidhiyate. tasmādantodattatvemeva param(). atastasmāt? paratvādābhreḍitānudāttatvaṃ bādhate.
nanu cāntareṇāpyuttaragrahaṇaṃ yathā "pratyayaḥ" 3.1.1 ityevamādīnāmadhikārāṇāmuttaratrāvasthānaṃ bhavati, tathā'syāpi bhaviṣyati; adhikārāṇāmuttaratrānudhṛttidarśanāt(), tatkikamartham? "uttareṣu" iti vacanam()? ityāha--"adhikāreṇaiva" ityādi. adhikārāṇāṃ kvacillakṣaṇatvasya vyavahāraḥ, yathā "śeṣe" 4.2.91 ityadhikārasya lakṣaṇatvamasti, taccāvispaṣṭam(); anyeṣvadhikāreṣu "pratyayaḥ" 3.1.1 ityevamādiṣvadṛṣṭatvāt(). tasmādasya vispaṣṭatvaṃ yathā syādityevamarthamuttareṣviti vacanam(). etaddhi lakṣaṇatvamasya mā bhūdityevamarthaṃ kriyate. yadi tu lakṣaṇasyādhikāreṣvasambhavaḥ syāt(), uttareṣviti vacanamanarthakaṃ syāt(); vyārttyābhāvāt(). atha vā--siṃhāvalokitavyāyasyetyavyāhāraḥ. prāyeṇa hraṇikāraṇamuttaratrānuvṛttirduṣṭeti sihāvalokitanyāyasyāvispaṣṭatā; keṣucit? pratyayādiṣvadṛṣṭatvāt(). tasmāt? tasya vispaṣṭīkaraṇārthamuttareṣviti vacanam(). yadi siṃhāvalokitanyāyena pūrvatrānuvṛtteradhikāraṇāṃ na sambhava eva syāt(), uttareṣviti vacanamanarthakaṃ syāt(); vyāvarttyābhāvāt()॥
Bālamanoramā1: karmadhārayavaduttareṣu. `kāryaṃ syā'diti śeṣaḥ. karmadhārayavattvasya phal See More
karmadhārayavaduttareṣu. `kāryaṃ syā'diti śeṣaḥ. karmadhārayavattvasya phalamāha–
prayojanamiti. sublopādīnāṃ pratyekānvayābhiprāyamekavacanam. antodāttatvānīti.
`anudāttaṃ ce'tyadhikṛtamapi bhāṣyaprāmāṇyānnātra sambadhyata iti bhāvaḥ.
Bālamanoramā2: karmadhārayavaduttareṣu , 8.1.11 karmadhārayavaduttareṣu. "kāryaṃ syā" See More
karmadhārayavaduttareṣu , 8.1.11 karmadhārayavaduttareṣu. "kāryaṃ syā"diti śeṣaḥ. karmadhārayavattvasya phalamāha--prayojanamiti. sublopādīnāṃ pratyekānvayābhiprāyamekavacanam. antodāttatvānīti. "anudāttaṃ ce"tyadhikṛtamapi bhāṣyaprāmāṇyānnātra sambadhyata iti bhāvaḥ.
Tattvabodhinī1: karmadhārayavaduttareṣu. adhikareṇaiva siddhe `uttareṣuṭaiti vacanaṃ vispaṣṭārt Sū #1596 See More
karmadhārayavaduttareṣu. adhikareṇaiva siddhe `uttareṣuṭaiti vacanaṃ vispaṣṭārthamiti
vṛttiḥ.
Tattvabodhinī2: karmadhārayavaduttareṣu 1596, 8.1.11 karmadhārayavaduttareṣu. adhikareṇaiva sidd See More
karmadhārayavaduttareṣu 1596, 8.1.11 karmadhārayavaduttareṣu. adhikareṇaiva siddhe "uttareṣuṭaiti vacanaṃ vispaṣṭārthamiti vṛttiḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents