Kāśikāvṛttī1:
veṣṭi ceṣṭi ityetayoḥ abhyāsasya vibhāṣā atityayam ādeśo bhavati caṅpare ṇau par
See More
veṣṭi ceṣṭi ityetayoḥ abhyāsasya vibhāṣā atityayam ādeśo bhavati caṅpare ṇau parataḥ.
avaveṣṭat, aviveṣṭat. acaceṣṭat, aciceṣṭat. abhyāsahrasvatve kṛte attvaṃ
pakṣe bhavati.
Kāśikāvṛttī2:
vibhāṣā veṣṭiceṣṭyoḥ 7.4.96 veṣṭi ceṣṭi ityetayoḥ abhyāsasya vibhāṣā atityayam
See More
vibhāṣā veṣṭiceṣṭyoḥ 7.4.96 veṣṭi ceṣṭi ityetayoḥ abhyāsasya vibhāṣā atityayam ādeśo bhavati caṅpare ṇau parataḥ. avaveṣṭat, aviveṣṭat. acaceṣṭat, aciceṣṭat. abhyāsahrasvatve kṛte attvaṃ pakṣe bhavati.
Nyāsa2:
vibhāṣā veṣṭiceṣṭyoḥ. , 7.4.96 "veṣṭa veṣṭane" (dhā.pā.255), "ceṣ
See More
vibhāṣā veṣṭiceṣṭyoḥ. , 7.4.96 "veṣṭa veṣṭane" (dhā.pā.255), "ceṣṭa ceṣṭāyām()" (dhā.pā.256)--etayorabhyāsasya laghuparatā nāstītyaprāpta eva sanvadbhāva iti anena vibhāṣā'kāro vidhīyate॥
Bālamanoramā1:
vibhāṣā veṣṭiceṣṭyoḥ. `atra lopaḥ' ityasmādabhyāsasyetyanuvartate.
`atsmṛd Sū #411
See More
vibhāṣā veṣṭiceṣṭyoḥ. `atra lopaḥ' ityasmādabhyāsasyetyanuvartate.
`atsmṛdṛ?tvare' tyato'diti, `sanvallaghunī'ityataścaṅpare iti. caṅ paro yasmāditi
bahuvrīhiḥ. ṇāvityārthikam. tadāha – abhyāsasyā'ttvamiti. abibhrajaditi.
upadhāhyasvapakṣe laghuparatvātsanvattvādabhyāsasya ittvam. `dīrgho lagho'riti tu na,
saṃyogāparatvādalaghutvāt. kāṇyādīnāṃ veti. `ṇau caṅyupadhāyā iti hyasva' iti śeṣaḥ.
ṇyantāḥ kaṇaraṇeti. `kaṇa nimīlane' `raṇa śabde', `bhaṇa śabde' `śraṇa dāne', `lupa chedane',
`heṭha vibādhāyā'miti ṣaṭ dhātavo ṇyantāḥ kāṇyādayo bhāṣye paṭhitā ityarthaḥ.
hvāyīti. `hveñ spardhāyāṃ śabde ca'. āttve yuki ca nirdeśaḥ. `vaṇa śabde'
dantyoṣṭha\ufffdādiḥ, `luṭha pratighāte'ṭavargadvitīyopadhaḥ, `lapa vyaktāyāṃ vāci'ti
catvāro ṇyantā bhāṣyoktebhyo'dhikā nyāsagranthe paṭhitā ityarthaḥ. cāṇiloṭī iti.
`caṇa dāne' tālavyādiḥ. `luṭa steye' ṭavargaprathamānto bhvādiḥ. curādau
bhāṣārthako'pi. etāvapi ṇyantau dvau bhāṣyanyāsagranthābhyāmanyatra kvacidgranthe
paṭhitāvityarthaḥ. itthaṃ dvādaśeti. anena matabhedena kāṇyādayo dvādaśetyarthaḥ.
acīkaṇaditi. upadhāhyasvapakṣe laghuparatvātsanvattvadīrghau ca. acakāṇaditi.
upadhāhyasvā'bhāvapakṣe rūpam. arīraṇat- ararāṇat. abībhaṇat- ababhāṇat.aśiśraṇat-
aśaśrāṇat. alūlupat-alulopat. ajīhiṭhat-ajiheṭhat. ajūhavat-ajuhāvat. avīvaṇat-
avavāṇat. alūluṭhat - aluloṭhat. alīlapata- alalāpat. acīcamat- acacāṇat. alūluṭat-
aluloṭat.
Bālamanoramā2:
vibhāṣā veṣṭiceṣṭyoḥ 411, 7.4.96 vibhāṣā veṣṭiceṣṭyoḥ. "atra lopaḥ" it
See More
vibhāṣā veṣṭiceṣṭyoḥ 411, 7.4.96 vibhāṣā veṣṭiceṣṭyoḥ. "atra lopaḥ" ityasmādabhyāsasyetyanuvartate. "atsmṛdṛ()tvare" tyato'diti, "sanvallaghunī"ityataścaṅpare iti. caṅ paro yasmāditi bahuvrīhiḥ. ṇāvityārthikam. tadāha -- abhyāsasyā'ttvamiti. abibhrajaditi. upadhāhyasvapakṣe laghuparatvātsanvattvādabhyāsasya ittvam. "dīrgho lagho"riti tu na, saṃyogāparatvādalaghutvāt. kāṇyādīnāṃ veti. "ṇau caṅyupadhāyā iti hyasva" iti śeṣaḥ. ṇyantāḥ kaṇaraṇeti. "kaṇa nimīlane" "raṇa śabde", "bhaṇa śabde" "śraṇa dāne", "lupa chedane", "heṭha vibādhāyā"miti ṣaṭ dhātavo ṇyantāḥ kāṇyādayo bhāṣye paṭhitā ityarthaḥ. hvāyīti. "hveñ spardhāyāṃ śabde ca". āttve yuki ca nirdeśaḥ. "vaṇa śabde" dantyoṣṭha()ādiḥ, "luṭha pratighāte"ṭavargadvitīyopadhaḥ, "lapa vyaktāyāṃ vāci"ti catvāro ṇyantā bhāṣyoktebhyo'dhikā nyāsagranthe paṭhitā ityarthaḥ. cāṇiloṭī iti. "caṇa dāne" tālavyādiḥ. "luṭa steye" ṭavargaprathamānto bhvādiḥ. curādau bhāṣārthako'pi. etāvapi ṇyantau dvau bhāṣyanyāsagranthābhyāmanyatra kvacidgranthe paṭhitāvityarthaḥ. itthaṃ dvādaśeti. anena matabhedena kāṇyādayo dvādaśetyarthaḥ. acīkaṇaditi. upadhāhyasvapakṣe laghuparatvātsanvattvadīrghau ca. acakāṇaditi. upadhāhyasvā'bhāvapakṣe rūpam. arīraṇat- ararāṇat. abībhaṇat- ababhāṇat.aśiśraṇat- aśaśrāṇat. alūlupat-alulopat. ajīhiṭhat-ajiheṭhat. ajūhavat-ajuhāvat. avīvaṇat- avavāṇat. alūluṭhat - aluloṭhat. alīlapata- alalāpat. acīcamat- acacāṇat. alūluṭat- aluloṭat.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents