Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विभाषा वेष्टिचेष्ट्योः vibhāṣā veṣṭiceṣṭyoḥ
Individual Word Components: vibhāṣā veṣṭiceṣṭyoḥ
Sūtra with anuvṛtti words: vibhāṣā veṣṭiceṣṭyoḥ aṅgasya (6.4.1), abhyāsasya (7.4.58), caṅpare (7.4.93), at (7.4.95)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Short ((a)) is optionally substituted for the vowel of the reduplicate in ((veṣṭ)) and ((ceṣṭ)) in the Reduplicated Aorist of the Causative. Source: Aṣṭādhyāyī 2.0

[The substitute short vowel a(T) 95] optionally (vibhāsā) replaces the vowel [of the reduplicated syllable 58 of the áṅga-s 6.4.1 of the verbal stems] véṣṭ- `wind or twist round' (I 274) and céṣṭ- `move' (I 275) [before 1.1.66 the causative marker ṆíC 1 co-occurring with the Aorist substitute marker CáṄ 93]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.58, 7.4.93, 7.4.95


Commentaries:

Kāśikāvṛttī1: veṣṭi ceṣṭi ityetayoḥ abhyāsasya vibhāṣā atityayam ādeśo bhavati caṅpareau par   See More

Kāśikāvṛttī2: vibhāṣā veṣṭiceṣṭyoḥ 7.4.96 veṣṭi ceṣṭi ityetayoḥ abhyāsasya vibhāṣā atityayam    See More

Nyāsa2: vibhāṣā veṣṭiceṣṭyoḥ. , 7.4.96 "veṣṭa veṣṭane" (dhā.pā.255), "ceṣ   See More

Bālamanoramā1: vibhāṣā veṣṭiceṣṭyoḥ. `atra lopaḥ' ityasmādabhyāsasyetyanuvartate. `atsmṛd Sū #411   See More

Bālamanoramā2: vibhāṣā veṣṭiceṣṭyoḥ 411, 7.4.96 vibhāṣā veṣṭiceṣṭyoḥ. "atra lopaḥ" it   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions