Kāśikāvṛttī1:
yaṅluki ṛdupadhasya aṅgasya yo 'bhyāsas tasya rugrikau āgamau bhavataḥ, cakārād
See More
yaṅluki ṛdupadhasya aṅgasya yo 'bhyāsas tasya rugrikau āgamau bhavataḥ, cakārād rīk ca.
narnarti, narinarti, narīnarti. varvarti, varivarti, varīvarti. ukāraḥ uccāraṇārthaḥ.
marmṛjyamānāsa ityupasaṅkhyānam. marmṛjyate. marmṛjyamānāsaḥ.
Kāśikāvṛttī2:
rugrikau ca luki 7.4.91 yaṅluki ṛdupadhasya aṅgasya yo 'bhyāsas tasya rugrikau
See More
rugrikau ca luki 7.4.91 yaṅluki ṛdupadhasya aṅgasya yo 'bhyāsas tasya rugrikau āgamau bhavataḥ, cakārād rīk ca. narnarti, narinarti, narīnarti. varvarti, varivarti, varīvarti. ukāraḥ uccāraṇārthaḥ. marmṛjyamānāsa ityupasaṅkhyānam. marmṛjyate. marmṛjyamānāsaḥ.
Nyāsa2:
rugrikau ca luki. , 7.4.91
Tattvabodhinī1:
rugrikau ca. cakāreṇa rīgṛdupadhasya' ityato rīganukṛṣyate. ruka ukāra ucc Sū #411
See More
rugrikau ca. cakāreṇa rīgṛdupadhasya' ityato rīganukṛṣyate. ruka ukāra uccāraṇārthaḥ.
Tattvabodhinī2:
rugrikau ca 411, 7.4.91 rugrikau ca. cakāreṇa rīgṛdupadhasya" ityato rīganu
See More
rugrikau ca 411, 7.4.91 rugrikau ca. cakāreṇa rīgṛdupadhasya" ityato rīganukṛṣyate. ruka ukāra uccāraṇārthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents