Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: रुग्रिकौ च लुकि rugrikau ca luki
Individual Word Components: rugrikau ca luki
Sūtra with anuvṛtti words: rugrikau ca luki aṅgasya (6.4.1), abhyāsasya (7.4.58), rīk (7.4.90), ṛdupadhasya (7.4.90)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

The augments ((rīk)), ((ruk)) and ((rik)) come after the reduplicate of a root which has a ((ṛ)) in the penultimate, only when the ((yaṅ)) of the Intensive is elided. Source: Aṣṭādhyāyī 2.0

[The final increments 1.1.46] ru̱K and riK, as well as (ca) [rīK 90 are inserted at the end of the reduplicated syllable 58 of an áṅga 6.4.1 with penultimate short vowel r̥T 90 before 1.1.66 the affix 3.1.1] yáṄ-luK. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.58, 7.4.90

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:marmṛjyate , marmṛjyamānāsaḥ iti ca upasaṅkhyānam |*
2/3:marmṛjyate , marmṛjyamānāsaḥ iti ca upasaṅkhyānam kartavyam |
3/3:marmṛjyate , marmṛjyamānāsaḥ
See More


Kielhorn/Abhyankar (III,359.8-9) Rohatak (V,275.2-4)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: yaṅluki ṛdupadhasya aṅgasya yo 'bhyāsas tasya rugrikau āgamau bhavataḥ, cad    See More

Kāśikāvṛttī2: rugrikau ca luki 7.4.91 yaṅluki ṛdupadhasya aṅgasya yo 'bhyāsas tasya rugrikau    See More

Nyāsa2: rugrikau ca luki. , 7.4.91

Tattvabodhinī1: rugrikau ca. cakāreṇa rīgṛdupadhasya' ityato rīganukṛṣyate. ruka ura ucc Sū #411   See More

Tattvabodhinī2: rugrikau ca 411, 7.4.91 rugrikau ca. cakāreṇa rīgṛdupadhasya" ityato ganu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions