Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: द्युतिस्वाप्योः सम्प्रसारणम् dyutisvāpyoḥ samprasāraṇam
Individual Word Components: dyutisvāpyoḥ samprasāraṇam
Sūtra with anuvṛtti words: dyutisvāpyoḥ samprasāraṇam aṅgasya (6.4.1), abhyāsasya (7.4.58)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

There is vocalisation of the half-vowel of the reduplicate of ((dyut)) and ((svip)) (Causative of ((svap)))|| Source: Aṣṭādhyāyī 2.0

A substitute sam-pra-sār-aṇa (vocalization 1.1.45) replaces [the semivowel 1.1.45 of the reduplicated syllable 58 of verbal stems] dyút- `shine' (I 777) and svāp-í- `cause to lie down' (= svap- II 59+ṆíC). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.58

Mahābhāṣya: With kind permission: Dr. George Cardona

1/21:kimartham svapeḥ abhyāsasya samprasāraṇam ucyate yadā sarveṣu abhyāsasthāneṣu svapeḥ samprasāraṇam uktam |
2/21:svāpigrahaṇam vyapetārtham |*
3/21:svāpigrahaṇam kriyate vyapetārtham |
4/21:vyapetārthaḥ ayam ārambhaḥ |
5/21:suṣvāpayiṣati iti |
See More


Kielhorn/Abhyankar (III,355.18-356.5) Rohatak (V,268.2-269.2)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: dyuti svāpi ityetayoḥ abhyāsasya samprasāraṇaṃ bhavati. vididyute. vyadidyutat.    See More

Kāśikāvṛttī2: dyutisvāpyoḥ samprasāraṇam 7.4.67 dyuti svāpi ityetayoḥ abhyāsasya sampraraṇa   See More

Nyāsa2: dyūtisvapyoḥ samprasāraṇam?. , 7.4.67 halādiśeṣe prāpte tasyāpavādau dyutisvāpyo   See More

Laghusiddhāntakaumudī1: anayorabhyāsasya samprasāraṇaṃ syāt. didyute.. Sū #539

Laghusiddhāntakaumudī2: dyutisvāpyoḥ samprasāraṇam 539, 7.4.67 anayorabhyāsasya samprasāraṇaṃ syāt. didy

Bālamanoramā1: dyutisvāpyoḥ. abhyāsasyeti. `atra lopo'bhyāsasye'tyatastadanuvṛtteriti b Sū #183   See More

Bālamanoramā2: dyutisvāpyoḥ saṃprasāraṇam 183, 7.4.67 dyutisvāpyoḥ. abhyāsasyeti. "atra lo   See More

Tattvabodhinī1: saṃprasāraṇe kṛte `saṃprasāraṇācce'ti pūrvarūpam. teneha na– svāperṇvul s Sū #156   See More

Tattvabodhinī2: dyutisvāpyoḥ saṃprasāraṇam 156, 7.4.67 dyutisvāpyoḥ. "svāpī"tiijanta   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions