Kāśikāvṛttī1:
dyuti svāpi ityetayoḥ abhyāsasya samprasāraṇaṃ bhavati. vididyute. vyadidyutat.
See More
dyuti svāpi ityetayoḥ abhyāsasya samprasāraṇaṃ bhavati. vididyute. vyadidyutat.
vididyotiṣate. vididyutiṣate. videdyutyate. svāpeḥ suṣvāpayiṣati. svāpiḥ
ṇyanto gṛhyate, tasya abhyāsanimittena pratyayena ānantarye sati samprasāranam
iṣyate. iha na bhavati, svāpayater ṇvul svāpakaḥ, tasmāt kyaci svāpakīyati,
svāpakīyate, san siṣvāpakīyiṣti.
Kāśikāvṛttī2:
dyutisvāpyoḥ samprasāraṇam 7.4.67 dyuti svāpi ityetayoḥ abhyāsasya samprasāraṇa
See More
dyutisvāpyoḥ samprasāraṇam 7.4.67 dyuti svāpi ityetayoḥ abhyāsasya samprasāraṇaṃ bhavati. vididyute. vyadidyutat. vididyotiṣate. vididyutiṣate. videdyutyate. svāpeḥ suṣvāpayiṣati. svāpiḥ ṇyanto gṛhyate, tasya abhyāsanimittena pratyayena ānantarye sati samprasāranam iṣyate. iha na bhavati, svāpayater ṇvul svāpakaḥ, tasmāt kyaci svāpakīyati, svāpakīyate, san siṣvāpakīyiṣti.
Nyāsa2:
dyūtisvapyoḥ samprasāraṇam?. , 7.4.67 halādiśeṣe prāpte tasyāpavādau dyutisvāpyo
See More
dyūtisvapyoḥ samprasāraṇam?. , 7.4.67 halādiśeṣe prāpte tasyāpavādau dyutisvāpyoḥ samprasāraṇamārabhyate. "vididyute" iti. "dyuta dīptau" (dhā.pā.741), liṭ(), anudāttettvādātmanepadam(); tatra samprasaraṇamanena, "samprasāraṇācca" 6.1.104 iti parapūrvatvam(). "vyadyutat()" ti. ṇyantālluṅa; śleścaṅ(), ṇilopaḥ upadhāhyasvatvam(), dvirvacanam(), aḍāgamaḥ. "vididyutiṣate, vididyotiṣate" iti. san(), "ralo vyupadhāt()" 1.2.26 ityādinā vikalpena kittvam(). yadā kittvaṃ nāsti, tadā laghūpadhaguṇaḥ, "pūrvavatsanaḥ" 1.3.62 ityātmanepadam(). "susvāpayiṣati" iti. "ñiṣvap? śaye" (dhā.pā.1068), ṇic(), tadantāt? san().
kiṃ kāraṇaṃ ṇyantasyodāharaṇamupanyastam()? ityata āha--"svapiṇryanto gṛhrate" iti. tena ṇyantasyodāharaṇamupadarśitamityabhiprāyaḥ. ṇyantasya grahaṇaṃ svāperiti nirdeśādeva vijñāyate. na hraṇyāntasyaivaṃvidho nirdeśa upapadyate. api ca--aṇyantasya yo'byāsastasyānenaiva śāstreṇa sampsāraṇaṃ siddham(). tathā hi--liṭi tāvat? "liṭa()bhyāsasyobhayeṣām()" 6.1.17 ityanenaiva siddham(), sani tu "rudavida" 1.2.8 ityādinā sanaḥ kittve sati vacyādisūtreṇa 6.1.15 kṛtasamprasāraṇa eva supibhūto dvirucyeta, yaṅyapi "svapisyamivyeñāṃ yaṅi" 6.1.19 iti kṛtasamprasāraṇa evāsau dvirucyate. tasmādaṇyantasyānena śāstreṇa samprasāraṇasya siddhatvāt? svāpiṇryanto gṛhrate.
yadi svāpiṇryanto gṛhrate. tadā svāpayaterṇvul()--svāpakaḥ, svāpakamicchatīti kyac(), svāpakīya iti sthite svāpakīyitumicchatīti san()--sidhvāpakīyiṣati, atrāpi samprasāraṇaṃ prāpnoti? ityāha--"tasya" ityādi. tasya svāperabhyāsasya ni mattaṃ yaḥ pratyayastenānantarye satyavyavadhāna idaṃ samprasāraṇamiṣyate, tena sidhvāpakīyiṣatītyatra na bhavati. na hrabhyāsanimittaṃ yaḥ pratyayaḥ iha sa svāperanantaraḥ; ṇvulā kyacā ca vyavadhānāt().
kathaṃ punarabhyāsanimittena pratyayenānantarye sati samprasāraṇaṃ labhyate, yāvatā nāyaṃ viśeṣaḥ sūtropāttaḥ? evaṃ manyate--abhyāsenābhyāsanimittaṃ yaḥ pratyayaḥ sannidhāpitaḥ, tasya pratyayaviśeṣanimittatvāt(); tatra lenābhyāsanimittena pratyayena svāpiraṅgaṃ viśiṣyate--abhyāsanimitte pratyaye yadaṅgaṃ svāpiriti. evañca viśeṣyaviśeṣaṇabhāve sakyabhyāsanimitte pratyaye'nantare sati svāperaṅgasya yo'bhyāsastasyaiva samprasāraṇena bhavitavyam(). na tu vyavahitena pratyayāntareṇa hi yo vyavahitaḥ pratyayaḥ sannabhyāse nimitta tadapekṣayā svāpiraṅgaṃ bhavati, na ca sidhvāpavyavahitena pratyayāntareṇa hi yo vyavahitaḥ pratyayaḥ sannabhyate nimittaṃ tadapekṣayā svāpiraṅgaṃ bhavati, na ca sidhvāpakauyiṣatatyabhyāsanimittaṃ yaḥ pratyayaḥ sa svāreraṅgasyānantaraḥ, yastu svāperanantaro ṇvul? tadapekṣayā svāpiraṅga bhavati, na cāsāvabhyāsanimittaṃ bhavati. iha tarhi kasmānna bhavati--svapanaṃ svāpo ghañ(), svāpaṃ karotati ṇic(), svāpayitumicachatīti san? siṣvāpayiṣatīti? ucyate; akāralopaśya sthānivadbhāvāt? svāperyo'bhyāsastasya samprasāraṇena bhavitavyam(). na cākāralopasya sthānivadbhāve sati svāperabhyāsaḥ, kiṃ tarhi śabdāntarasya svāpa ityetasya॥
Laghusiddhāntakaumudī1:
anayorabhyāsasya samprasāraṇaṃ syāt. didyute.. Sū #539
Laghusiddhāntakaumudī2:
dyutisvāpyoḥ samprasāraṇam 539, 7.4.67 anayorabhyāsasya samprasāraṇaṃ syāt. didy
Bālamanoramā1:
dyutisvāpyoḥ. abhyāsasyeti. `atra lopo'bhyāsasye'tyatastadanuvṛtteriti
bhā Sū #183
See More
dyutisvāpyoḥ. abhyāsasyeti. `atra lopo'bhyāsasye'tyatastadanuvṛtteriti
bhāvaḥ. didyute iti. dvitve `halādiḥ śeṣaḥ' ityanena yakārasya lope prāpte
tadapavādatvena `dyutisvāpyo'riti saṃprāsaraṇe, `saṃprasāraṇācce'ti ukārasya
pūrvarūpe rūpam.
Bālamanoramā2:
dyutisvāpyoḥ saṃprasāraṇam 183, 7.4.67 dyutisvāpyoḥ. abhyāsasyeti. "atra lo
See More
dyutisvāpyoḥ saṃprasāraṇam 183, 7.4.67 dyutisvāpyoḥ. abhyāsasyeti. "atra lopo'bhyāsasye"tyatastadanuvṛtteriti bhāvaḥ. didyute iti. dvitve "halādiḥ śeṣaḥ" ityanena yakārasya lope prāpte tadapavādatvena "dyutisvāpyo"riti saṃprāsaraṇe, "saṃprasāraṇācce"ti ukārasya pūrvarūpe rūpam.
Tattvabodhinī1:
saṃprasāraṇe kṛte `saṃprasāraṇācce'ti pūrvarūpam. teneha na– svāperṇvul
s Sū #156
See More
saṃprasāraṇe kṛte `saṃprasāraṇācce'ti pūrvarūpam. teneha na– svāperṇvul
svāpakaḥ, tamicchati svāpakīyati, tataḥ san sisvāpakīyiṣati.
Tattvabodhinī2:
dyutisvāpyoḥ saṃprasāraṇam 156, 7.4.67 dyutisvāpyoḥ. "svāpī"ti ṇijanta
See More
dyutisvāpyoḥ saṃprasāraṇam 156, 7.4.67 dyutisvāpyoḥ. "svāpī"ti ṇijantasya grahaṇam. didyute iti. saṃprasāraṇe kṛte "saṃprasāraṇācce"ti pūrvarūpam. teneha na-- svāperṇvul svāpakaḥ, tamicchati svāpakīyati, tataḥ san sisvāpakīyiṣati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents