Kāśikāvṛttī1:
ṛvarṇāntasya abhyāsasya akārādeśo bhavati. vavṛte. vavṛdhe. śaśṛdhe. narnarti, n
See More
ṛvarṇāntasya abhyāsasya akārādeśo bhavati. vavṛte. vavṛdhe. śaśṛdhe. narnarti, narinarti,
narīnarti ityevam ādau abhyāsavikāreṣu apavādo na utsargān vidhīn bādhate iti uḥ
adatve kṛte rugādaya āgamāḥ kriyante.
Kāśikāvṛttī2:
urat 7.4.66 ṛvarṇāntasya abhyāsasya akārādeśo bhavati. vavṛte. vavṛdhe. śaśṛdhe
See More
urat 7.4.66 ṛvarṇāntasya abhyāsasya akārādeśo bhavati. vavṛte. vavṛdhe. śaśṛdhe. narnarti, narinarti, narīnarti ityevam ādau abhyāsavikāreṣu apavādo na utsargān vidhīn bādhate iti uḥ adatve kṛte rugādaya āgamāḥ kriyante.
Nyāsa2:
urat?. , 7.4.66 chandasīti nivṛttam(); pūrvasūtre ca kārānukṛṣṭatvāt(). "va
See More
urat?. , 7.4.66 chandasīti nivṛttam(); pūrvasūtre ca kārānukṛṣṭatvāt(). "vavṛte, vavṛdhe, śaśṛdhe" iti. "vṛtu vatrtane" (dhā.pā.758), "vṛdhu vṛddhau" (dhā.pā.759), "śṛdhu śabdakutsāyām()" (dhā.pā.760), liṭ(); tatrādyayoranudāttettvādātmanepadam(), itaratra svaritettvāt(); pūrvavadeva dvirvacanam(), halādiśeṣe ca kṛta ṛvarṇāntatayāmupajātāyāmadbhāvaḥ, raparatvam(), halādiśeṣaḥ.
"narnartti, narinartti, narīnartti" ityevamādau "ṛdupadhasya ca" 7.4.90 iti, "rugrikau ca luki" 7.4.91 iti vā paratvādapavādeṣu kṛteṣu rīgādiṣu ṛvarṇāntābhāvādanena na bhavitavyamiti kasyacidbhrāntiḥ syāt(), atastāṃ nirākartumāha--"narnarti" iti॥
Laghusiddhāntakaumudī1:
abhyāsaṛvarṇasyāt pratyaye. raparaḥ. halādiḥ śeṣaḥ. vṛddhiḥ. gopāyāñcakāra.
dvi Sū #475
See More
abhyāsaṛvarṇasyāt pratyaye. raparaḥ. halādiḥ śeṣaḥ. vṛddhiḥ. gopāyāñcakāra.
dvitvātparatvādyaṇi prāpte —–.
Laghusiddhāntakaumudī2:
urat 475, 7.4.66 abhyāsaṛvarṇasyāt pratyaye. raparaḥ. halādiḥ śeṣaḥ. vṛddhiḥ. go
See More
urat 475, 7.4.66 abhyāsaṛvarṇasyāt pratyaye. raparaḥ. halādiḥ śeṣaḥ. vṛddhiḥ. gopāyāñcakāra. dvitvātparatvādyaṇi prāpte -----.
Bālamanoramā1:
urat. uḥ–aditi chedaḥ. `ṛ'ityasya uriti ṣaṣṭha\ufffdekavacanam. `atra
lopo Sū #90
See More
urat. uḥ–aditi chedaḥ. `ṛ'ityasya uriti ṣaṣṭha\ufffdekavacanam. `atra
lopo'bhyāsasye'tyasmādabhyāsasyetyanuvartate. aṅgasyetyadhikṛtaṃ.
tadvaśātpratyaye parata iti labhyate. pratyaye parata eva aṅgasaṃjñāvidhānāt. tadāha–
abhyāsaṛvarṇasyetyādinā. raparatvamiti. abhyāsaṛvarṇādeśasyā'kārasyoraṇ?rapara iti
raparatvamityarthaḥ. tathā ca kar kṛ e iti sthite. halādiḥ śeṣa iti. rephasya nivṛttiriti
bhāvaḥ. pratyaye kimiti. aṅgenaiva pratyayasyākṣiptatvātpratyaye parata iti
kimarthamityarthaḥ. vavraśceti. `o vraścū cchedane' , liṭi ṇal dvitvaṃ.
liṭa\ufffdbhyāsasyetyabhyāsarephasya samprasāraṇamṛkāraḥ. urat. raparatvam. halādiḥ.
śeṣaḥ. vavraśceti rūpam. atra abhyāsaṛvarṇasya rephasthānikasya samprasāraṇasya ya
uradatvasampanno'kārastasya acaḥ parasminniti sthānivattvena samprasāraṇatayā
tasminpare vakārasya `na samprasāraṇe samprasāraṇa'miti niṣedhānna samprasāramamiti
sthitiḥ. uradityatra `pratyaye parata' ityanuktau tu samprasāraṇabhūtaṛkārasthānikasya
akārasya paranimittakatvā'bhāvena sthānivattvā'prasakteḥ
samprasāraṇatvā'bhāvāttasmin parato `na samprasāraṇe samprasāraṇa'miti niṣedho na
syāditi bhāvaḥ.
Bālamanoramā2:
urat 90, 7.4.66 urat. uḥ--aditi chedaḥ. "ṛ"ityasya uriti ṣaṣṭha()ekava
See More
urat 90, 7.4.66 urat. uḥ--aditi chedaḥ. "ṛ"ityasya uriti ṣaṣṭha()ekavacanam. "atra lopo'bhyāsasye"tyasmādabhyāsasyetyanuvartate. aṅgasyetyadhikṛtaṃ. tadvaśātpratyaye parata iti labhyate. pratyaye parata eva aṅgasaṃjñāvidhānāt. tadāha--abhyāsaṛvarṇasyetyādinā. raparatvamiti. abhyāsaṛvarṇādeśasyā'kārasyoraṇ()rapara iti raparatvamityarthaḥ. tathā ca kar kṛ e iti sthite. halādiḥ śeṣa iti. rephasya nivṛttiriti bhāvaḥ. pratyaye kimiti. aṅgenaiva pratyayasyākṣiptatvātpratyaye parata iti kimarthamityarthaḥ. vavraśceti. "o vraścū cchedane" , liṭi ṇal dvitvaṃ. liṭa()bhyāsasyetyabhyāsarephasya samprasāraṇamṛkāraḥ. urat. raparatvam. halādiḥ. śeṣaḥ. vavraśceti rūpam. atra abhyāsaṛvarṇasya rephasthānikasya samprasāraṇasya ya uradatvasampanno'kārastasya acaḥ parasminniti sthānivattvena samprasāraṇatayā tasminpare vakārasya "na samprasāraṇe samprasāraṇa"miti niṣedhānna samprasāramamiti sthitiḥ. uradityatra "pratyaye parata" ityanuktau tu samprasāraṇabhūtaṛkārasthānikasya akārasya paranimittakatvā'bhāvena sthānivattvā'prasakteḥ samprasāraṇatvā'bhāvāttasmin parato "na samprasāraṇe samprasāraṇa"miti niṣedho na syāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents