Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उरत्‌ urat‌
Individual Word Components: uḥ at
Sūtra with anuvṛtti words: uḥ at aṅgasya (6.4.1), abhyāsasya (7.4.58)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ar)) (I. 1.51) is substituted for the ((ṛ)) or ((])) of the reduplicate. Source: Aṣṭādhyāyī 2.0

The substitute short vowel a(T) replaces the phoneme-class r̥ [of the reduplicated syllable 58]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.58


Commentaries:

Kāśikāvṛttī1: ṛvarṇāntasya abhyāsasya akārādeśo bhavati. vavṛte. vavṛdhe. śaśṛdhe. narnarti, n   See More

Kāśikāvṛttī2: urat 7.4.66 ṛvarṇāntasya abhyāsasya akārādeśo bhavati. vavṛte. vavṛdhe. śṛdhe   See More

Nyāsa2: urat?. , 7.4.66 chandasīti nivṛttam(); pūrvasūtre ca kārānukṛṣṭatvāt(). "va   See More

Laghusiddhāntakaumudī1: abhyāsaṛvarṇasyāt pratyaye. raparaḥ. halādiḥ śeṣaḥ. vṛddhiḥ. gopāyāñcakāra. dvi Sū #475   See More

Laghusiddhāntakaumudī2: urat 475, 7.4.66 abhyāsaṛvarṇasyāt pratyaye. raparaḥ. halādiḥ śeṣaḥ. vṛddhiḥ. go   See More

Bālamanoramā1: urat. uḥ–aditi chedaḥ. `ṛ'ityasya uriti ṣaṣṭha\ufffdekavacanam. `atra lopo Sū #90   See More

Bālamanoramā2: urat 90, 7.4.66 urat. uḥ--aditi chedaḥ. "ṛ"ityasya uriti ṣaṣṭha()ekava   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions