Kāśikāvṛttī1:
yakārādau ivarṇādau ca parato dīdhīvevyoḥ lopo bhavati. yakārādau ādīdhya gataḥ.
See More
yakārādau ivarṇādau ca parato dīdhīvevyoḥ lopo bhavati. yakārādau ādīdhya gataḥ. āvevya gataḥ
ādīdhyate. āvevyate. ivarṇādau ādīdhitā. āvevitā. liṅi ādīdhīta. āvevīta. yīvarṇayoḥ
iti kim? ādīdhyanam. āvevyanam.
Kāśikāvṛttī2:
yīvarnayor dīdhīvevyoḥ 7.4.53 yakārādau ivarṇādau ca parato dīdhīvevyoḥ lopo bh
See More
yīvarnayor dīdhīvevyoḥ 7.4.53 yakārādau ivarṇādau ca parato dīdhīvevyoḥ lopo bhavati. yakārādau ādīdhya gataḥ. āvevya gataḥ ādīdhyate. āvevyate. ivarṇādau ādīdhitā. āvevitā. liṅi ādīdhīta. āvevīta. yīvarṇayoḥ iti kim? ādīdhyanam. āvevyanam.
Nyāsa2:
yīvarṇayorddīdhīvevyoḥ. , 7.4.53 svaritatvāllopo'nuvatrtate, na tvanantaro hakār
See More
yīvarṇayorddīdhīvevyoḥ. , 7.4.53 svaritatvāllopo'nuvatrtate, na tvanantaro hakāraḥ, tasyāsvaritatvāpratijñānāt(). yakāre tvikāra uccāraṇārthaḥ. yiśca ivurṇaśca tau yovarṇau tayoḥ parataḥ "dīdhīṅ? dīptidevanayoḥ" (dhā.pā.1076) "vevīṅ? vetināṃ tulye" (dhā.pā.1077)--ityanayorlopo bhavati, sa ca "alo'ntyasya" 1.1.51 ityantyasya. yakārādau śravaṇe prāpta ivarṇādau "eranekācaḥ" 6.4.82 iti yaṇādeśe prāpte lopavacanamidam(). "ādīdhya, āvevya" iti. lyap(). "ādīdhyata, āvevita" iti. "bhāvakarmaṇoḥ" 1.3.13 ityātmanepadam(), "sārvadhātuke yak()" 3.1.67. "ādīdhita, āvevita" iti. "bhāvakarmaṇoḥ" 1.3.13 ityātmanepadam(), "sārvadhātuke yak()" 3.1.67. "ādīdhita, āvevita" iti. tṛc(). "ādīdhyanamādevyanam()" iti. lyuṭ(), "daudhīvevīṭām()" 1.1.6 iti guṇaniṣedhādyaṇādeśaḥ. atra yadyapi nimittyoḥ kāryiṇoḥ samānatvam(), tathāpi yathāsaṃkhyaṃ na bhavati; asvaratatvāt(). varṇagrahaṇamivarṇe śrūyamāṇe yathā syāt(), iha mā bhūt()--ādīdhayateḥ, āvevayaterṇijantāṇṇavul(), ādīdhyakaḥ, ādevyakaḥ. atra hi nityatvāṇṇilope kṛte pratyayalopalakṣaṇana 1.1.61 prāpnoti, ato varṇagrahaṇānna bhavati॥
Bālamanoramā1:
ityatra ikāra uccāraṇārthaḥ. `tāsastyo'rityato lopa ityanuvartate.
`alo'n Sū #176
See More
ityatra ikāra uccāraṇārthaḥ. `tāsastyo'rityato lopa ityanuvartate.
`alo'ntyasye'tyantyasya' lopaḥ. tadāha— etayorityādi. `ādīdhyagataḥ' `āvevya
gataḥ'. atra lyapi īkārasya lopaḥ. ivarṇe udāharaṇaṃ vakṣyate. iti lopamiti. laṭa iḍādeśe
dīdhī i ityatra `yīvarṇayo'riti ivarṇaparatvātprāptaṃ lopaṃ paramapi bādhitvā
nityatvāṭṭerittvamityarthaḥ. kṛte akṛte ca lope pravṛtterettvaṃ nityam.
tasminkṛte yīvarṇaparakatvā'bhāvānna lopa iti bhāvaḥ. guṇaniṣedha iti. dīdhī– āmiti
sthite `sārvadhātukādrdhadhātukayo'riti prāptasya niṣedha ityarthaḥ. dīdhiteti. iṭi
kṛte ivarṇaparakatvādīkārasya lopa iti bhāvaḥ. dīdhītām dīdhyātām dīdhyatām. dīdhīṣva
dīdhyāthām. dīdhīdhvam. dīdhyai dīdhyāvahaidīdhyāmahai. adīdhīta adīdhyātām adīdhyata.
adīdhīthāḥ adīdhyāthām adīdhīdvam. adīdhi ?dīdhīvahi adīdhīmahi. dīdhīt dīdhīyātām.
dīdhiṣīṣṭa dīdhiṣīyāstām. dīdhiṣīran. adīdhiṣṭa. adīdhiṣyata. vastutastu chandasi
dṛṣṭānuvidhitvādeṣāṃ pañcānāṃ lokānusāreṇa rūpavarṇanamanucitam. vevīṅa vetinā
tulye iti. dīdhīvadrūpāṇi. iti jakṣityādayaḥ.ṣasa ṣasti svapne iti. ṣopadeśāvetau.
dvitīya idit. tatra ṣasadhātorudāharati–sastīti. sasantīti. anabhyastatvādantādeśa
eveti bhāvaḥ. ettvābhyāsalopau matvā āha– sesaturiti. sesuḥ. sasitha sesathuḥ sesa.
sasāsa– sasasa sesava sesima. sasitā. sasiṣyati. sastu–sastāt sastām sasantu. sas hi
iti sthite herdhibhāve `dhi ce' ti salopaṃ matvāha–sadhīti. tatra `dhi ityasya
sthānivattvena hitvāt `ato he'riti lukamāśaṅkyāha— pūrvatreti. sastāt
sastam sasta. sasāni sasāva sasāma. laṅyāha– asaditi. asas ta iti sthite halṅyādinā
takāralope `tipyanaste'riti sasya datvamiti bhāvaḥ. asastāmiti. asasannityapi jñeyam.
laṅaḥ sipi tu asas s iti sthite halṅyādinā takāralope `tipyanaste'riti sasya
datvamiti bhāvaḥ. asastāmiti. asasannityapi jñeyam. laṅaḥ sipi tu asas s iti sthite
`sipi dhāto'riti rurvā. pakṣe daḥ. halṅyādilopaḥ. tadāha– asaḥ asaditi. asastam
asasta. asasam asasva asasma. liṅyāha– sasyāditi. sasyātām. sasyāstāmityādi.
luṅyāha–asāsīditi. `ato halāde'riti vṛddhivikalpa iti bhāvaḥ. asasiṣyat. ata
ṣastidhātorudāharati– santīti. ida#ittvānnum. idittvānnum.
`naśce'tyanusvāre saṃs t ti iti sthite, `sko'riti salope,parasavarṇe, `jharo
jharī'ti prathamamatakārasya lopavikalpe , ekataṃ dvitaṃ vā rūpamiti bhāvaḥ. saṃstantīti.
anabhyastatvādantādeśa eveti bhāvaḥ. sipi saṃst si iti sthite `sko'riti salope
anusvārasya parasavarṇo nakāraḥ. savarṇaparatvā'bhāvāt `jharo jharī'ti takāralope na. santsi
santhaḥ santha. saṃstmi saṃstvaḥ saṃstmaḥ. sasaṃsta sasaṃstatuḥ. sasaṃstitha. sasaṃstiva
sasaṃstima. saṃstiṣyati. santu–santāt santām saṃstantu. saṃst hi iti sthite
herdhibhāve `sko'riti salope parasavarṇe sant dhi iti sthite `jharo jharī'ti takārasya
lopaḥ. sandhi. lopā'bhāve takārasya jaśtve sanddhi–santāt santam santa. saṃstāni
saṃstāva saṃstāma. laṅastipi asaṃst t iti sthite halṅyādilope saṃyogādilope
saṃyogāntasya lope–asan. asantām asaṃstan. asan asantam asanta. asaṃstam
asaṃstva asaṃstma. saṃstyāt. asaṃstīt. asaṃstiṣyat. matāntaramāha—bahūnāmiti.
ityāśrityeti. tathā ca prakṛte laṭastipi saṃst ti iti sthite jhali pare
anusvārasakāratakārāṇāṃ trayāṇāṃ samavāyāt s t ityanayoḥ saṃyogasaṃjñāvirahāt
`sko'riti lopā'bhāvāt saṃstītyādyūhramityarthaḥ. vaśa kāntāviti. kāntiricchā.
seṭ. vaṣṭīti. `vraśce'ti śasay ṣatve takārasya ṣṭutvena ṭaḥ. uṣṭa iti. ṅiti
`grahijyā' iti saṃprasāraṇe rūpamiti bāvaḥ. uvāśeti. liṭi akiti
`liṭa\ufffdbhyāsasye'ti saṃprasāraṇamiti bhāvaḥ. ūśaturiti. paratvādgrahijyeti
saṃprasāraṇe kṛte dvitve halādiśeṣe savarṇadīrgha iti bhāvaḥ. uvaśitha ūśathuḥ ūśa. uvāśa–
uvaśa ūśiva ūśima. vaśiteti. anena seṭtvaṃ dyotitam. vaśiṣyati. uṣṭāmiti.
uśantvatyapi jñeyam. uḍḍhīti. vaś hi iti sthite dhibāve apittvena
ṅittvādgrahijyeti saṃprasāraṇe śasya ṣatve dhasya ṣṭutvena ḍhakāre ṣasya jaśtvena
ḍa iti bhāvaḥ. vaśāni vaśāva vaśāma. laṅyāha–avaḍiti. halṅyādilope śasya ṣaḥ, ṣasya ḍaḥ,
tasya catrvavikalpa iti bhāvaḥ. auśanniti. avaṭ auṣṭam auṣṭa. avaśamiti. pittvānna
saṃprasāraṇamiti bhāvaḥ. au\ufffdā auśma. vadhyāśīrliṅo uśyāditi siddhavatkṛtya āha–
uśyātām uśyāstāmiti. avaśīt avrāśīt. avaśiṣyat. tadevaṃ dīdhīh vevīṅ ṣasa
ṣasti vaśa ete pañca dhātavaschāndasā eveti mādhavādayaḥ. tatra `dīdhīvevīṭā'miti sūtre
`dīdhīvevyośchandoviṣayatvā'diti bhāṣyam. `jakṣityādayaḥ ṣa' ḍiti sūtre `ṣasivaśī
chānadasā'viti bhāṣyam. etadbhāṣyādeva ṣastidhātornā'tra pāṭha iti pratīyate. ata eva
`ṣasa śāsti svapne' iti pāṭhamabhyupagamasya stipā nirdeśena śāsa evāthabhedātpunaḥ pāṭha
iti kaiyaṭa āha. atra vaśadhātorapi chāndasatvavacanaṃ prāyikam, `vaṣṭi bhāgurirallopaṃ `jayāya
senānyamuśanti devāḥ' ityādiprayogadarśanādityāstāṃ tāvat. carkarītaṃ ceti.
dhātupāṭhe gaṇasūtramidam. `carkarīta'miti yaṅlugantasya saṃjñā pūrvācāryasiddhā.
tadāha–yaṅlugantamadādāviti. tena yaṅlugantācchabeva vikaraṇaḥ, tasya luk, na tu śyanādi
vikaraṇāntaram. `parasmapaidina' ityupakramādyaṅlugantasya parasmaipaditvameva. hnuṅ
apanayane iti. aniḍayam. hnute iti. hnuvāte hnuvate ityādi. juhnuve iti.
juhnuvāte juhnuvire. krādiniyamādiṭ. juhnuviṣe. juhnuvivahe. hnotā.
hnoṣyate. hnutām. hnuṣva. hnavai hnavāvahai. ahnuta. iti siddhavatkṛtya
vidhiliṅyāha– hnuvīteti āśīrliṅyāha– hnoṣīṣṭeti. luhrāha–ahnoṣṭeti. iti
Bālamanoramā2:
yīvarṇayordīdhīvevyoḥ 176, 7.4.53 yīvarṇayordīdhīvevyoḥ. yiśca ivarṇaśceti dvand
See More
yīvarṇayordīdhīvevyoḥ 176, 7.4.53 yīvarṇayordīdhīvevyoḥ. yiśca ivarṇaśceti dvandvātsaptamī. "yi" ityatra ikāra uccāraṇārthaḥ. "tāsastyo"rityato lopa ityanuvartate. "alo'ntyasye"tyantyasya" lopaḥ. tadāha--- etayorityādi. "ādīdhyagataḥ" "āvevya gataḥ". atra lyapi īkārasya lopaḥ. ivarṇe udāharaṇaṃ vakṣyate. iti lopamiti. laṭa iḍādeśe dīdhī i ityatra "yīvarṇayo"riti ivarṇaparatvātprāptaṃ lopaṃ paramapi bādhitvā nityatvāṭṭerittvamityarthaḥ. kṛte akṛte ca lope pravṛtterettvaṃ nityam. tasminkṛte yīvarṇaparakatvā'bhāvānna lopa iti bhāvaḥ. guṇaniṣedha iti. dīdhī-- āmiti sthite "sārvadhātukādrdhadhātukayo"riti prāptasya niṣedha ityarthaḥ. dīdhiteti. iṭi kṛte ivarṇaparakatvādīkārasya lopa iti bhāvaḥ. dīdhītām dīdhyātām dīdhyatām. dīdhīṣva dīdhyāthām. dīdhīdhvam. dīdhyai dīdhyāvahaidīdhyāmahai. adīdhīta adīdhyātām adīdhyata. adīdhīthāḥ adīdhyāthām adīdhīdvam. adīdhi?dīdhīvahi adīdhīmahi. dīdhīt dīdhīyātām. dīdhiṣīṣṭa dīdhiṣīyāstām. dīdhiṣīran. adīdhiṣṭa. adīdhiṣyata. vastutastu chandasi dṛṣṭānuvidhitvādeṣāṃ pañcānāṃ lokānusāreṇa rūpavarṇanamanucitam. vevīṅa vetinā tulye iti. dīdhīvadrūpāṇi. iti jakṣityādayaḥ.ṣasa ṣasti svapne iti. ṣopadeśāvetau. dvitīya idit. tatra ṣasadhātorudāharati--sastīti. sasantīti. anabhyastatvādantādeśa eveti bhāvaḥ. ettvābhyāsalopau matvā āha-- sesaturiti. sesuḥ. sasitha sesathuḥ sesa. sasāsa-- sasasa sesava sesima. sasitā. sasiṣyati. sastu--sastāt sastām sasantu. sas hi iti sthite herdhibhāve "dhi ce" ti salopaṃ matvāha--sadhīti. tatra "dhi ityasya sthānivattvena hitvāt "ato he"riti lukamāśaṅkyāha--- pūrvatreti. sastāt sastam sasta. sasāni sasāva sasāma. laṅyāha-- asaditi. asas ta iti sthite halṅyādinā takāralope "tipyanaste"riti sasya datvamiti bhāvaḥ. asastāmiti. asasannityapi jñeyam. laṅaḥ sipi tu asas s iti sthite halṅyādinā takāralope "tipyanaste"riti sasya datvamiti bhāvaḥ. asastāmiti. asasannityapi jñeyam. laṅaḥ sipi tu asas s iti sthite "sipi dhāto"riti rurvā. pakṣe daḥ. halṅyādilopaḥ. tadāha-- asaḥ asaditi. asastam asasta. asasam asasva asasma. liṅyāha-- sasyāditi. sasyātām. sasyāstāmityādi. luṅyāha--asāsīditi. "ato halāde"riti vṛddhivikalpa iti bhāvaḥ. asasiṣyat. ata ṣastidhātorudāharati-- santīti. ida#ittvānnum. idittvānnum. "naśce"tyanusvāre saṃs t ti iti sthite, "sko"riti salope,parasavarṇe, "jharo jharī"ti prathamamatakārasya lopavikalpe , ekataṃ dvitaṃ vā rūpamiti bhāvaḥ. saṃstantīti. anabhyastatvādantādeśa eveti bhāvaḥ. sipi saṃst si iti sthite "sko"riti salope anusvārasya parasavarṇo nakāraḥ. savarṇaparatvā'bhāvāt "jharo jharī"ti takāralope na. santsi santhaḥ santha. saṃstmi saṃstvaḥ saṃstmaḥ. sasaṃsta sasaṃstatuḥ. sasaṃstitha. sasaṃstiva sasaṃstima. saṃstiṣyati. santu--santāt santām saṃstantu. saṃst hi iti sthite herdhibhāve "sko"riti salope parasavarṇe sant dhi iti sthite "jharo jharī"ti takārasya lopaḥ. sandhi. lopā'bhāve takārasya jaśtve sanddhi--santāt santam santa. saṃstāni saṃstāva saṃstāma. laṅastipi asaṃst t iti sthite halṅyādilope saṃyogādilope saṃyogāntasya lope--asan. asantām asaṃstan. asan asantam asanta. asaṃstam asaṃstva asaṃstma. saṃstyāt. asaṃstīt. asaṃstiṣyat. matāntaramāha---bahūnāmiti. ityāśrityeti. tathā ca prakṛte laṭastipi saṃst ti iti sthite jhali pare anusvārasakāratakārāṇāṃ trayāṇāṃ samavāyāt s t ityanayoḥ saṃyogasaṃjñāvirahāt "sko"riti lopā'bhāvāt saṃstītyādyūhramityarthaḥ. vaśa kāntāviti. kāntiricchā. seṭ. vaṣṭīti. "vraśce"ti śasay ṣatve takārasya ṣṭutvena ṭaḥ. uṣṭa iti. ṅiti "grahijyā" iti saṃprasāraṇe rūpamiti bāvaḥ. uvāśeti. liṭi akiti "liṭa()bhyāsasye"ti saṃprasāraṇamiti bhāvaḥ. ūśaturiti. paratvādgrahijyeti saṃprasāraṇe kṛte dvitve halādiśeṣe savarṇadīrgha iti bhāvaḥ. uvaśitha ūśathuḥ ūśa. uvāśa--uvaśa ūśiva ūśima. vaśiteti. anena seṭtvaṃ dyotitam. vaśiṣyati. uṣṭāmiti. uśantvatyapi jñeyam. uḍḍhīti. vaś hi iti sthite dhibāve apittvena ṅittvādgrahijyeti saṃprasāraṇe śasya ṣatve dhasya ṣṭutvena ḍhakāre ṣasya jaśtvena ḍa iti bhāvaḥ. vaśāni vaśāva vaśāma. laṅyāha--avaḍiti. halṅyādilope śasya ṣaḥ, ṣasya ḍaḥ, tasya catrvavikalpa iti bhāvaḥ. auśanniti. avaṭ auṣṭam auṣṭa. avaśamiti. pittvānna saṃprasāraṇamiti bhāvaḥ. au()ā auśma. vadhyāśīrliṅo uśyāditi siddhavatkṛtya āha--uśyātām uśyāstāmiti. avaśīt avrāśīt. avaśiṣyat. tadevaṃ dīdhīh vevīṅ ṣasa ṣasti vaśa ete pañca dhātavaschāndasā eveti mādhavādayaḥ. tatra "dīdhīvevīṭā"miti sūtre "dīdhīvevyośchandoviṣayatvā"diti bhāṣyam. "jakṣityādayaḥ ṣa" ḍiti sūtre "ṣasivaśī chānadasā"viti bhāṣyam. etadbhāṣyādeva ṣastidhātornā'tra pāṭha iti pratīyate. ata eva "ṣasa śāsti svapne" iti pāṭhamabhyupagamasya stipā nirdeśena śāsa evāthabhedātpunaḥ pāṭha iti kaiyaṭa āha. atra vaśadhātorapi chāndasatvavacanaṃ prāyikam, "vaṣṭi bhāgurirallopaṃ "jayāya senānyamuśanti devāḥ" ityādiprayogadarśanādityāstāṃ tāvat. carkarītaṃ ceti. dhātupāṭhe gaṇasūtramidam. "carkarīta"miti yaṅlugantasya saṃjñā pūrvācāryasiddhā. tadāha--yaṅlugantamadādāviti. tena yaṅlugantācchabeva vikaraṇaḥ, tasya luk, na tu śyanādi vikaraṇāntaram. "parasmapaidina" ityupakramādyaṅlugantasya parasmaipaditvameva. hnuṅ apanayane iti. aniḍayam. hnute iti. hnuvāte hnuvate ityādi. juhnuve iti. juhnuvāte juhnuvire. krādiniyamādiṭ. juhnuviṣe. juhnuvivahe. hnotā. hnoṣyate. hnutām. hnuṣva. hnavai hnavāvahai. ahnuta. iti siddhavatkṛtya vidhiliṅyāha-- hnuvīteti āśīrliṅyāha-- hnoṣīṣṭeti. luhrāha--ahnoṣṭeti. iti bālamanoramāyāṃ lugvikaraṇam.
Tattvabodhinī1:
yīvarṇayoḥ. `yvo'rityukte'pīṣṭasiddhau yakārekārayoriti sphuṭapratipattirn Sū #146
See More
yīvarṇayoḥ. `yvo'rityukte'pīṣṭasiddhau yakārekārayoriti sphuṭapratipattirna
syāditi varṇagrahaṇaṃ kṛtam. yiśca ivarṇaśca yīvarṇau, tayoḥ. yiśceti ikāra
uccāraṇārtho na tu vivakṣitastadāha— yakāre ivarṇe ceti. `yivarṇayo'riti
pāṭhastūcitaḥ. lopaṃ bādhitveti. ralopasya tūdāharaṇam. ādīdhya gataḥ. āvevya gataḥ.
dīdhitā. dīdhiṣyate. vevitā. veviṣyate. yīvarṇayoriti kim ?. ādīdhyanam.
āvevyanam. ṣasa. asaditi. `tipyanaste'ritidatvam. asa iti. `sipi dhāto' riti rurvā.
pakṣe daḥ. santīti. idittvānnumi san?sat?ti iti sthite `sko'riti salope `jharo
jhari savarṇe' iti takārasya vā lopaḥ. saṃsti saṃsta iti. ihāpi pūrvavattalopo vā
bodhyaḥ. vaśa kāntau. bhāṣāyāmapyasya prayogo dṛśyate. `vaṣṭi bhāgurirallopaṃ', `jayāya
senānyamuśanti devāḥ iti. (ga)carkarītaṃ ca. gaṇasūtramidam. carkarītamiti yaṅlugantasya
pūrvācāryāṇāṃ saṃjñā. adādau bodhyamiti. tena yaṅluganteṣu `adiprabhṛtibhyaḥ' iti
śapo lug bhavatīti bhāvaḥ. prācā tu `carkarīta'miti yaṅlugantaṃ parasmaipadamityuktaṃ,
taccehā'prakṛtatvādupekṣitam.\r\niti tattvabodhinyām
adādayaḥ.
Tattvabodhinī2:
yīvarṇayordīdhīvevyoḥ 146, 7.4.53 yīvarṇayoḥ. "yvo"rityukte'pīṣṭasiddh
See More
yīvarṇayordīdhīvevyoḥ 146, 7.4.53 yīvarṇayoḥ. "yvo"rityukte'pīṣṭasiddhau yakārekārayoriti sphuṭapratipattirna syāditi varṇagrahaṇaṃ kṛtam. yiśca ivarṇaśca yīvarṇau, tayoḥ. yiśceti ikāra uccāraṇārtho na tu vivakṣitastadāha--- yakāre ivarṇe ceti. "yivarṇayo"riti pāṭhastūcitaḥ. lopaṃ bādhitveti. ralopasya tūdāharaṇam. ādīdhya gataḥ. āvevya gataḥ. dīdhitā. dīdhiṣyate. vevitā. veviṣyate. yīvarṇayoriti kim?. ādīdhyanam. āvevyanam. ṣasa. asaditi. "tipyanaste"ritidatvam. asa iti. "sipi dhāto" riti rurvā. pakṣe daḥ. santīti. idittvānnumi san()sat()ti iti sthite "sko"riti salope "jharo jhari savarṇe" iti takārasya vā lopaḥ. saṃsti saṃsta iti. ihāpi pūrvavattalopo vā bodhyaḥ. vaśa kāntau. bhāṣāyāmapyasya prayogo dṛśyate. "vaṣṭi bhāgurirallopaṃ", "jayāya senānyamuśanti devāḥ iti. (ga)carkarītaṃ ca. gaṇasūtramidam. carkarītamiti yaṅlugantasya pūrvācāryāṇāṃ saṃjñā. adādau bodhyamiti. tena yaṅluganteṣu "adiprabhṛtibhyaḥ" iti śapo lug bhavatīti bhāvaḥ. prācā tu "carkarīta"miti yaṅlugantaṃ parasmaipadamityuktaṃ, taccehā'prakṛtatvādupekṣitam.iti tattvabodhinyām adādayaḥ.* atha ajantapuliṅgaprakaraṇam. *
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents