Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: यीवर्णयोर्दीधीवेव्योः yīvarṇayordīdhīvevyoḥ
Individual Word Components: yīvarṇayoḥ dīdhīvevyoḥ
Sūtra with anuvṛtti words: yīvarṇayoḥ dīdhīvevyoḥ aṅgasya (6.4.1), si (7.4.49), lopaḥ (7.4.50)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

The final of ((dīdhī)) and ((vevī)) falls before an affix beginning with ((y)), ((i)) or ((ī))|| Source: Aṣṭādhyāyī 2.0

[The substitute lópa (0̸) 50 replaces the final phoneme 1.1.52 of the áṅga 6.4.1 of the verbal stems] dīdhī(Ṅ) `shine' (II 67) and vevī(Ṅ) `go' (II 58) [before 1.1.66 affixes 3.1.1 beginning with phoneme] y-° or i-°. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.50


Commentaries:

Kāśikāvṛttī1: yakārādau ivarṇādau ca parato dīdhīvevyoḥ lopo bhavati. yakārādau ādīdhya gataḥ.   See More

Kāśikāvṛttī2: yīvarnayor dīdhīvevyoḥ 7.4.53 yakārādau ivarṇādau ca parato dīdhīvevyoḥ lopo bh   See More

Nyāsa2: yīvarṇayorddīdhīvevyoḥ. , 7.4.53 svaritatvāllopo'nuvatrtate, na tvanantaro hakār   See More

Bālamanoramā1: ityatra ikāra uccāraṇārthaḥ. `tāsastyo'rityato lopa ityanuvartate. `alo'n Sū #176   See More

Bālamanoramā2: yīvarṇayordīdhīvevyoḥ 176, 7.4.53 yīvarṇayordīdhīvevyoḥ. yiśca ivarṇaśceti dvand   See More

Tattvabodhinī1: yīvarṇayoḥ. `yvo'rityukte'pīṣṭasiddhau yakārekārayoriti sphuṭapratipattirn Sū #146   See More

Tattvabodhinī2: yīvarṇayordīdhīvevyoḥ 146, 7.4.53 yīvarṇayoḥ. "yvo"rityukte'ṣṭasiddh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions