Kāśikāvṛttī1:
rephādau ca pratyaye parataḥ tāsastyoḥ sakārāsya lopo bhavati. kartārau. kartāra
See More
rephādau ca pratyaye parataḥ tāsastyoḥ sakārāsya lopo bhavati. kartārau. kartāraḥ.
adhyetārau. adhyetāraḥ.
Kāśikāvṛttī2:
ri ca 7.4.51 rephādau ca pratyaye parataḥ tāsastyoḥ sakārāsya lopo bhavati. kar
See More
ri ca 7.4.51 rephādau ca pratyaye parataḥ tāsastyoḥ sakārāsya lopo bhavati. kartārau. kartāraḥ. adhyetārau. adhyetāraḥ.
Nyāsa2:
ri ca. , 7.4.51 "katrtārau, katrtāraḥ" iti. luṭ(), tas(), jhiḥ, "
See More
ri ca. , 7.4.51 "katrtārau, katrtāraḥ" iti. luṭ(), tas(), jhiḥ, "luṭaḥ prathamasya ḍāraurasaḥ" 2.4.85 iti taso jheśca yathākramaṃ raurasau bhavataḥ. "adhyetārau, adhyetāraḥ" iti. iṅo ṅittvādatmanepadam? ātām(), jhaḥ tayośca pūrvavadraurasau. aste rephādipratyayo na sambhavatīti nāstyudāharaṇam(). kecittu--"vyatire" ityudāharaṇaṃ darśayanti; etacca cchabdasyevaṃ prayogo yadyasati tato yuktam(), atha tu nāstyevaṃ satyayuktam(). "irayo re" 6.4.76 iti rebhāvaśchandasi vidhīyate, "yathādṛṣṭānuvidhiśchandasi" (vyā.pa.68) iti. cakāraḥ pūrvāpekṣayā samuccayārthaḥ॥
Laghusiddhāntakaumudī1:
rādau pratyaye tathā. bhavitārau. bhavitāraḥ. bhavitāsi. bhavitāsthaḥ. bhavitās Sū #409
See More
rādau pratyaye tathā. bhavitārau. bhavitāraḥ. bhavitāsi. bhavitāsthaḥ. bhavitāstha.
bhavitāsmi. bhavitāsvaḥ. bhavitāsmaḥ.
Laghusiddhāntakaumudī2:
ri ca 409, 7.4.51 rādau pratyaye tathā. bhavitārau. bhavitāraḥ. bhavitāsi. bhavi
See More
ri ca 409, 7.4.51 rādau pratyaye tathā. bhavitārau. bhavitāraḥ. bhavitāsi. bhavitāsthaḥ. bhavitāstha. bhavitāsmi. bhavitāsvaḥ. bhavitāsmaḥ.
Bālamanoramā1:
prāgvaditi. tāserlopa ityarthaḥ. astistu neha saṃbadhyate, tato
rādipratyayasyā Sū #41
See More
prāgvaditi. tāserlopa ityarthaḥ. astistu neha saṃbadhyate, tato
rādipratyayasyā'saṃbhavāt.
Bālamanoramā2:
ri ca 41, 7.4.51 prāgvaditi. tāserlopa ityarthaḥ. astistu neha saṃbadhyate, tato
See More
ri ca 41, 7.4.51 prāgvaditi. tāserlopa ityarthaḥ. astistu neha saṃbadhyate, tato rādipratyayasyā'saṃbhavāt.
Tattvabodhinī1:
prāgvaditi. tāserlopa ityarthaḥ. astistu neha saṃbadhyate,tato
rādipratyayasyā' Sū #32
See More
prāgvaditi. tāserlopa ityarthaḥ. astistu neha saṃbadhyate,tato
rādipratyayasyā'saṃbhavāt॥
Tattvabodhinī2:
ri ca 32, 7.4.51 prāgvaditi. tāserlopa ityarthaḥ. astistu neha saṃbadhyate,tato
See More
ri ca 32, 7.4.51 prāgvaditi. tāserlopa ityarthaḥ. astistu neha saṃbadhyate,tato rādipratyayasyā'saṃbhavāt॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents