Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ई घ्राध्मोः ī ghrādhmoḥ
Individual Word Components: ī (luptaprathamāntanirdeśaḥ) ghrādhmoḥ
Sūtra with anuvṛtti words: ī (luptaprathamāntanirdeśaḥ) ghrādhmoḥ aṅgasya (6.4.1), yaṅi (7.4.30)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Long ((ī)) is substituted for the vowel of the roots ((ghrā)) and ((dhmā)) in the Intensive. Source: Aṣṭādhyāyī 2.0

The substitute long vowel ī replaces [the áṅga 6.4.1 final 1.1.52 phoneme of the verbal stems] ghrā- `smell' (I 973) and dhmā `blow, inflate' (I 974) [before 1.1.66 the affix 3.1.1 yáṄ 30]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.30


Commentaries:

Kāśikāvṛttī1: ghrā dhmā ityetayoḥ yaṅi parataḥ īkārādeśo bhavati. jeghrīyate. dedhmīyate.

Kāśikāvṛttī2: ī ghrādhmoḥ 7.4.31 ghrā dhmā ityetayoḥ yaṅi parataḥ īkārādeśo bhavati. jeghya   See More

Nyāsa2: ī ghradhmoḥ. , 7.4.31 atra dīrghoccāraṇaṃ kimartham(), dīrgho yathā syāt(), hyas   See More

Tattvabodhinī1: ī ghmādhmoḥ. dīrghoccāraṇaṃ prāgvat. jeghrītaḥ [vastutastu] `asya cvau' it Sū #408   See More

Tattvabodhinī2: ī ghrādhmoḥ 408, 7.4.31 ī ghmādhmoḥ. dīrghoccāraṇaṃ prāgvat. jeghrītaḥ [vastutas   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions