Kāśikāvṛttī1:
ghrā dhmā ityetayoḥ yaṅi parataḥ īkārādeśo bhavati. jeghrīyate. dedhmīyate.
Kāśikāvṛttī2:
ī ghrādhmoḥ 7.4.31 ghrā dhmā ityetayoḥ yaṅi parataḥ īkārādeśo bhavati. jeghrīya
See More
ī ghrādhmoḥ 7.4.31 ghrā dhmā ityetayoḥ yaṅi parataḥ īkārādeśo bhavati. jeghrīyate. dedhmīyate.
Nyāsa2:
ī ghradhmoḥ. , 7.4.31 atra dīrghoccāraṇaṃ kimartham(), dīrgho yathā syāt(), hyas
See More
ī ghradhmoḥ. , 7.4.31 atra dīrghoccāraṇaṃ kimartham(), dīrgho yathā syāt(), hyasvo mā bhūt()? naitadasti; hyasvasyāpi hi vidhāne akṛtsārvadhātukayordīrghaḥ" 7.4.25 ityevaṃ sidhyati, "cvau ca" (7.4.26) iti yathāyogaṃ dīrgho bhaviṣyati? evaṃ tahrretajjñāpayati--"saṃjñāpūrvako vidhiranityaḥ" (vyā.pa.64) iti. tena svāyambhuvamiti siddhaṃ bhavati॥
Tattvabodhinī1:
ī ghmādhmoḥ. dīrghoccāraṇaṃ prāgvat. jeghrītaḥ [vastutastu] `asya cvau'
it Sū #408
See More
ī ghmādhmoḥ. dīrghoccāraṇaṃ prāgvat. jeghrītaḥ [vastutastu] `asya cvau'
ityādyartha dīrghagrahaṇamiti tu suvacam. śāśayyate iti.
paratvādantaraṅagatvāccā'yaṅādeśe kṛte dvitvam.\r\niti tattvabodhinyāṃ
yaṅantakriyā.
Tattvabodhinī2:
ī ghrādhmoḥ 408, 7.4.31 ī ghmādhmoḥ. dīrghoccāraṇaṃ prāgvat. jeghrītaḥ [vastutas
See More
ī ghrādhmoḥ 408, 7.4.31 ī ghmādhmoḥ. dīrghoccāraṇaṃ prāgvat. jeghrītaḥ [vastutastu] "asya cvau" ityādyartha dīrghagrahaṇamiti tu suvacam. śāśayyate iti. paratvādantaraṅagatvāccā'yaṅādeśe kṛte dvitvam.iti tattvabodhinyāṃ yaṅantakriyā.atha yaṅlugantaprakriyā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents