Kāśikāvṛttī1:
yagi ca parataḥ arteḥ saṃyogādeśca ṛtaḥ guṇo bhavati. arāryate. sāsvaryate. dādh
See More
yagi ca parataḥ arteḥ saṃyogādeśca ṛtaḥ guṇo bhavati. arāryate. sāsvaryate. dādhvaryate.
sāsmaryate. arteḥ aṭyartyaśūrṇotīnām upasaṃkhyānam iti yaṅ. na ndrāḥ
saṃyogādayaḥ 6-1-3 iti dvirvacanapratiṣedhḥ yakārasya neṣyate. hanterhisāyāṃ yaṅi
ghnībhāvo vaktavyaḥ. jeghnīyate. hiṃsāyām iti kim? jaṅghanyate.
Kāśikāvṛttī2:
yaṅi ca 7.4.30 yagi ca parataḥ arteḥ saṃyogādeśca ṛtaḥ guṇo bhavati. arāryate.
See More
yaṅi ca 7.4.30 yagi ca parataḥ arteḥ saṃyogādeśca ṛtaḥ guṇo bhavati. arāryate. sāsvaryate. dādhvaryate. sāsmaryate. arteḥ aṭyartyaśūrṇotīnām upasaṃkhyānam iti yaṅ. na ndrāḥ saṃyogādayaḥ 6.1.3 iti dvirvacanapratiṣedhH yakārasya neṣyate. hanterhisāyāṃ yaṅi ghnībhāvo vaktavyaḥ. jeghnīyate. hiṃsāyām iti kim? jaṅghanyate.
Nyāsa2:
yaṅi ca. , 7.4.30 pūravema prāptasya rīṅo'yamapavādaḥ. "arāryate" iti.
See More
yaṅi ca. , 7.4.30 pūravema prāptasya rīṅo'yamapavādaḥ. "arāryate" iti. yaṅa guṇaḥ, raparatvam(). "ajāderdvitīyasya 6.1.2 iti dvirvacanam(); halādiśeṣaḥ, "dīrgho'kitaḥ" 7.4.83 iti dīrghatvam(). nanu cātrterahalāditvādyaṅa na prāpnoti? ityata āha--"artteḥ" ityādi.
bhavatu nāmopasaṃkhyānādyaṅ(), rephādeśtu dvirvacanena na bhavitavyam(), "na ndrāḥ saṃyogādayaḥ" (6.1.3) iti pratiṣedhāt()? ityata āha--"na ndrāḥ saṃyogādayaḥ" iti. uktaṃ hi tatara--yakāraparasya rephasya pratiṣedho vaktavyaḥ. tasmādrephāderyaṃ ityetasya dvirvacanaṃ bhavati. "jaṅghanyate" iti. "nugato'nunāsikāntasya" 7.4.85 iti nuk(), "abhyāsācca" 7.3.55 iti kutvam()॥
Tattvabodhinī1:
yaṅi ca. iha `guṇo'rtisaṃyogādyo'rityetatsarvamapyanuvartate. yakāraparare Sū #400
See More
yaṅi ca. iha `guṇo'rtisaṃyogādyo'rityetatsarvamapyanuvartate. yakārapararephasyeti.
yadi bhāṣyodāharaṇaṃ sāmānyāpekṣaṃ jñāpakaṃ syāttadā'ryamākhyat āraryadityādi
sidhyati.
Tattvabodhinī2:
yaṅi ca 400, 7.4.30 yaṅi ca. iha "guṇo'rtisaṃyogādyo"rityetatsarvamapy
See More
yaṅi ca 400, 7.4.30 yaṅi ca. iha "guṇo'rtisaṃyogādyo"rityetatsarvamapyanuvartate. yakārapararephasyeti. yadi bhāṣyodāharaṇaṃ sāmānyāpekṣaṃ jñāpakaṃ syāttadā'ryamākhyat āraryadityādi sidhyati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents