Kāśikāvṛttī1:
yakārādau kṅiti pratyaye parataḥ śīṅaḥ aṅgasya ayaṅityayam ādeśo bhavati. śyyate
See More
yakārādau kṅiti pratyaye parataḥ śīṅaḥ aṅgasya ayaṅityayam ādeśo bhavati. śyyate.
śāśayyate. praśayya. upaśayya. yi iti kim? śiśye. kṅiti iti kim? śeyam.
Kāśikāvṛttī2:
ayaṅ yi kṅiti 7.4.22 yakārādau kṅiti pratyaye parataḥ śīṅaḥ aṅgasya ayaṅityayam
See More
ayaṅ yi kṅiti 7.4.22 yakārādau kṅiti pratyaye parataḥ śīṅaḥ aṅgasya ayaṅityayam ādeśo bhavati. śyyate. śāśayyate. praśayya. upaśayya. yi iti kim? śiśye. kṅiti iti kim? śeyam.
Nyāsa2:
ayaṅiya kṅiti. , 7.4.22 "śayyate" iti. "sārvadhātuke yak()"
See More
ayaṅiya kṅiti. , 7.4.22 "śayyate" iti. "sārvadhātuke yak()" 3.1.67. "śāśayyate" iti yaṅ(), paratvānnityatvācca dvirvacanāt? prāgayaṅādeśaḥ, tataḥ śayyetyasya dvirvacanam(), "dīrgho'kitaḥ" 7.4.83 ityabhyāsasaya dīrghatvam(). "praśayya" iti. "samānakartṛkayoḥ pūrvakāle ktvā" 3.4.21, "kugatiprādayaḥ" 2.2.18 iti samāsaḥ, "samāse'nañpūrve ktvo lyap()" 7.1.37 "yem()" iti. "ñaco yat()" 3.1.97. "śayyā" [nāsti--kāśikāyām()] iti. "sajñāyāṃ samajani" 3.3.99 ityādinā kyap()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents