Kāśikāvṛttī1:
śīṅaḥ aṅgasya sārvadhātuke parataḥ guṇo bhavati. śete, śayāte, śerate. sārvadhāt
See More
śīṅaḥ aṅgasya sārvadhātuke parataḥ guṇo bhavati. śete, śayāte, śerate. sārvadhātuke iti
kim? śiśye.
Kāśikāvṛttī2:
śīṅaḥ sārvadhātuke guṇaḥ 7.4.21 śīṅaḥ aṅgasya sārvadhātuke parataḥ guṇo bhavati
See More
śīṅaḥ sārvadhātuke guṇaḥ 7.4.21 śīṅaḥ aṅgasya sārvadhātuke parataḥ guṇo bhavati. śete, śayāte, śerate. sārvadhātuke iti kim? śiśye.
Nyāsa2:
śīṅaḥ sārvadhātuke guṇaḥ. , 7.4.21 aprāptaviṣayatvādguṇavidhānasya ṅiti sārvadhā
See More
śīṅaḥ sārvadhātuke guṇaḥ. , 7.4.21 aprāptaviṣayatvādguṇavidhānasya ṅiti sārvadhātuka etadvidhānam(). piti tu sāmānyalakṣaṇainaiva guṇaḥ siddhaḥ. loṭ(), "āḍuttamasya picca" 3.4.92 ityāṭi--śayai, śayāvaha ita. tasmādyatra guṇo na prāpnoti tatra vidhīyate. "śerate" iti. adāditvācchapo luk? "tmanepadeṣvanataḥ" 7.1.5 iti jhakārasyādādeśaḥ. atra "śīṅo ruṭ()" 7.1.6 ruḍāgamo bhavati.
"śiśye" iti. liṭ(), "liṭ? ca" 3.4.115 ityārdhadhātukasaṃjñā, uttamapuruṣasyaikavacanam(), prathamapuruṣasyaikavacanaṃ vā. yadā prathamapurusyaikavacanaṃ tadaiś(), pūrvavadeva dvirvacanam, "eranekāco'saṃyogapūrvasya" 6.4.82 iti yaṇādeśaḥ; anyadeṭ(), ṭerettvam(). atha guṇagrahaṇaṃ kimartham(), na "śīṅaḥ sārvadhātuke eta" ityeṃvocyeta? evaṃ manyate--"śīṅaḥ" iti sānabandhakanirdeśe ṣaṣṭhyucyāritā, nivṛttidharmā cānubandhaḥ tasyetsaṃjñāyāṃ lopena nivṛttau prāptāyāmayamanyaprakāro nivṛtteravajñāyeta. tasya nānyetsaṃjñā nivarttikā, kiṃ tarhi? ekāraḥ. evaṃ tarhi ṅakārasya sthāna ekāra āpadyate. tasmādguṇagrahaṇaṃ tvikamupasthāpayati. ṅakārastu tenaiva hetunā nivatrtata iti yadyevam(), ṅakāro noccārayiṣyate, "jhiyaḥ" iti nirdeśaḥ kariṣyate? naiṣa śakyam(); evaṃ hi nirdeśe sati yaṅlukyapi syāt()--śeśīta, śeśyatīti॥
Laghusiddhāntakaumudī1:
kkṅiti cetyasyāpavādaḥ. śete. śayāte.. Sū #586
Laghusiddhāntakaumudī2:
śīḍaḥ sārvadhātuke guṇaḥ 586, 7.4.21 kkṅiti cetyasyāpavādaḥ. śete. śayāte॥
Bālamanoramā1:
śīṅaḥ sārvadhātuke. spaṣṭam. `sārvadhātukādrdhadhātukayo'rityeva siddhe
ki Sū #272
See More
śīṅaḥ sārvadhātuke. spaṣṭam. `sārvadhātukādrdhadhātukayo'rityeva siddhe
kimarthamidamityata āha–kṅiti cetyasyāpavāda iti. jhasya adādeśe sati śe-ate iti
sthite–
Bālamanoramā2:
śīṅaḥ sārvadhātuke guṇaḥ 272, 7.4.21 śīṅaḥ sārvadhātuke. spaṣṭam. "sārvadhā
See More
śīṅaḥ sārvadhātuke guṇaḥ 272, 7.4.21 śīṅaḥ sārvadhātuke. spaṣṭam. "sārvadhātukādrdhadhātukayo"rityeva siddhe kimarthamidamityata āha--kṅiti cetyasyāpavāda iti. jhasya adādeśe sati śe-ate iti sthite--
Tattvabodhinī1:
kṅiti cetyasyeti. anyatra `sārvadhātukādrdhadhātatukayo'rityanena siddhami Sū #238
See More
kṅiti cetyasyeti. anyatra `sārvadhātukādrdhadhātatukayo'rityanena siddhamiti
bhāvaḥ.
Tattvabodhinī2:
śīṅaḥ sārvadhātukayoḥ 238, 7.4.21 kṅiti cetyasyeti. anyatra "sārvadhātukādr
See More
śīṅaḥ sārvadhātukayoḥ 238, 7.4.21 kṅiti cetyasyeti. anyatra "sārvadhātukādrdhadhātatukayo"rityanena siddhamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents