Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शीङः सार्वधातुके गुणः śīṅaḥ sārvadhātuke guṇaḥ
Individual Word Components: śīṅaḥ sārvadhātuke guṇaḥ
Sūtra with anuvṛtti words: śīṅaḥ sārvadhātuke guṇaḥ aṅgasya (6.4.1)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

For the vowel of ((śī)), there is substituted guṇa, when a Sârvadhâtuka affix follows. Source: Aṣṭādhyāyī 2.0

A substitute guṇá vowel (= e 1.1.2) replaces [the áṅga 6.4.1 final 1.1.52 of the verbal stem] śīṄ- `lie down' (II 22) [before 1.1.66] sārva-dhātuka [affixes 3.1.1]. (3.4.113). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: śīṅaḥ aṅgasya sārvadhātuke parataḥ guṇo bhavati. śete, śayāte, śerate. sārvadhāt   See More

Kāśikāvṛttī2: śīṅaḥ sārvadhātuke guṇaḥ 7.4.21 śīṅaḥ aṅgasya sārvadhātuke parataḥ guṇo bhavati   See More

Nyāsa2: śīṅaḥ sārvadhātuke guṇaḥ. , 7.4.21 aprāptaviṣayatvādguṇavidhānasya ṅiti rvad   See More

Laghusiddhāntakaumudī1: kkṅiti cetyasyāpavādaḥ. śete. śayāte.. Sū #586

Laghusiddhāntakaumudī2: śīḍaḥ sārvadhātuke guṇaḥ 586, 7.4.21 kkṅiti cetyasyāpavādaḥ. śete. śayāte

Bālamanoramā1: śīṅaḥ sārvadhātuke. spaṣṭam. `sārvadhātukādrdhadhātukayo'rityeva siddhe ki Sū #272   See More

Bālamanoramā2: śīṅaḥ sārvadhātuke guṇaḥ 272, 7.4.21 śīṅaḥ sārvadhātuke. spaṣṭam. "rvad   See More

Tattvabodhinī1: kṅiti cetyasyeti. anyatra `sārvadhātukādrdhadhātatukayo'rityanena siddhami Sū #238   See More

Tattvabodhinī2: śīṅaḥ sārvadhātukayoḥ 238, 7.4.21 kṅiti cetyasyeti. anyatra "sārvadtudr   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions