Kāśikāvṛttī1:
vaceḥ aṅgasya aṅi parataḥ umāgamo bhavati. avocat, avocatām, avocan.
Kāśikāvṛttī2:
vaca um 7.4.20 vaceḥ aṅgasya aṅi parataḥ umāgamo bhavati. avocat, avocatām, avo
Nyāsa2:
vaca um?. , 7.4.20 "avocat()" iti. "vaca paribhāṣaṇe" (dhā.p
See More
vaca um?. , 7.4.20 "avocat()" iti. "vaca paribhāṣaṇe" (dhā.pā.1842), "asyatiktikhyātibhyaḥ" 3.1.52 ityādināṅ(). makārasaya tadeva prayojanam()॥
Laghusiddhāntakaumudī1:
aṅi pare. avocat, avocata. avakṣyat, avakṣyata. (ga. sū.) carkarītaṃ ca.
carkar Sū #601
See More
aṅi pare. avocat, avocata. avakṣyat, avakṣyata. (ga. sū.) carkarītaṃ ca.
carkarītamiti yaṅlugantasya saṃjñā, tadadādau bodhyam.. ūrṇuñ ācchādane.. 25..
Laghusiddhāntakaumudī2:
vaca um 601, 7.4.20 aṅi pare. avocat, avocata. avakṣyat, avakṣyata. (ga. sū.) ca
See More
vaca um 601, 7.4.20 aṅi pare. avocat, avocata. avakṣyat, avakṣyata. (ga. sū.) carkarītaṃ ca. carkarītamiti yaṅlugantasya saṃjñā, tadadādau bodhyam॥ ūrṇuñ ācchādane॥ 25॥
Bālamanoramā1:
vaca um. śeṣapūraṇena sūtraṃ vyācaṣṭe— aṅi pare iti. `ṛdṛśo'ṅī
tyatastadanuvṛtt Sū #285
See More
vaca um. śeṣapūraṇena sūtraṃ vyācaṣṭe— aṅi pare iti. `ṛdṛśo'ṅī
tyatastadanuvṛtteriti bhāvaḥ. mittvādantyādacaḥ paraḥ. ādguṇaḥ. tadāha– avocaditi.
avakṣyat avakṣyata. iṅ tviti. `iṅ adhyayane' iti dhātustu
ṅittvādātmanepadītyarthaḥ. iṇgatāviti. `iṇo ya'ṇityādau viśeṣaṇārtho ṇakāraḥ.
etīti. śapo luki tipaḥ pittvena ṅittvā'bhāvād?guṇaḥ. ita iti. apittvena
ṅittvānna guṇaḥ. i–antītyatra ṅittvādguṇā'bhāve iyaṅi prāpte—
Bālamanoramā2:
vaca um 285, 7.4.20 vaca um. śeṣapūraṇena sūtraṃ vyācaṣṭe--- aṅi pare iti. "
See More
vaca um 285, 7.4.20 vaca um. śeṣapūraṇena sūtraṃ vyācaṣṭe--- aṅi pare iti. "ṛdṛśo'ṅī tyatastadanuvṛtteriti bhāvaḥ. mittvādantyādacaḥ paraḥ. ādguṇaḥ. tadāha-- avocaditi. avakṣyat avakṣyata. iṅ tviti. "iṅ adhyayane" iti dhātustu ṅittvādātmanepadītyarthaḥ. iṇgatāviti. "iṇo ya"ṇityādau viśeṣaṇārtho ṇakāraḥ. etīti. śapo luki tipaḥ pittvena ṅittvā'bhāvād()guṇaḥ. ita iti. apittvena ṅittvānna guṇaḥ. i--antītyatra ṅittvādguṇā'bhāve iyaṅi prāpte---
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents