Kāśikāvṛttī1:
śvayateḥ aṅgasya akārādeśo bhavati aṅi parataḥ. aśvat, aśvatām, aśvan.
Kāśikāvṛttī2:
śvayateraḥ 7.4.18 śvayateḥ aṅgasya akārādeśo bhavati aṅi parataḥ. aśvat, aśvatā
See More
śvayateraḥ 7.4.18 śvayateḥ aṅgasya akārādeśo bhavati aṅi parataḥ. aśvat, aśvatām, aśvan.
Nyāsa2:
�āyateraḥ. , 7.4.18 "a()āt()" iti. "ṭu o()iā gativṛddhyoḥ" (
See More
�āyateraḥ. , 7.4.18 "a()āt()" iti. "ṭu o()iā gativṛddhyoḥ" (dhā.pā.1010). "jṛ()stambhubhrucu" 3.2.58 ityādināṅ dvayorakārayoḥ pararūpatvam()॥
Bālamanoramā1:
\ufffdāyateraḥ. \ufffdāyateḥ– a iti cchedaḥ. \ufffdāyateriti śtipā nirdeśaḥ.
\u Sū #1259
See More
\ufffdāyateraḥ. \ufffdāyateḥ– a iti cchedaḥ. \ufffdāyateriti śtipā nirdeśaḥ.
\ufffdiādhātorityarthaḥ. `alo'ntyasye'tyantyasya ikārasyeti labhyate. `ṛdṛśo'ṅo'
ityato'ṅītyanuvartate. tadāha–\ufffdāyaterikārasyeti. a\ufffdā a t iti sthite
savarṇadīrghamāśaṅkyāha–pararūpamiti. ādrdhadhātukopadeśe adantatvā'bhāvānna allopaḥ.
a\ufffdānniti. a\ufffdāḥ a\ufffdātam a\ufffdāta. a\ufffdām a\ufffdāāva
a\ufffdāāma. aṅabhāvapakṣe tvāha–vibhāṣeti. iyaṅiti. `caṅī'ti dvitvamityapi jñeyam.
tadāha–aśi\ufffdiāyaditi. aṅaścaṅaścā'bhāve tu a\ufffdiā īt iti sthite ikārasya
sici vṛddhau satyāmāyādeśe a\ufffdāāyīdita prāpte āha– hmyanteti na
vṛddhiriti. \ufffdiāgrahaṇāditi bhāvaḥ. na ca `neṭī'tyeva sici a\ufffdiā īt iti
stite sici vṛddhyapekṣayā paratvādantaraṅgatvācca ikārasya guṇe ekāre kṛte
igantatvā'bhāvena sici vṛddhyaprāptyā ayādeśe kṛte yāntatvādeva
halantalakṣaṇavṛddherniṣedhasiddheḥ `hmyante'tyatra \ufffdiāgrahaṇaṃ vyartamiti
vyācyam, anavakāśatayā apavādatvena guṇaṃ bādhitvā sici vṛddheḥ prāptau
tanniṣedhārthatvādityalam. vṛdityasya vyākhyānam– yajādayo vṛttā iti. nanu
bhvādayo vṛttā iti kuto na vyākhyāyate ityata āha– bhvādistvākṛtigaṇa iti.
culumpatīti. culumpadhāturlopārthakaḥ, tasyāpi bhvādigaṇe pāṭhācchabvikaraṇatvamiti
bhāvaḥ. iti bhvādaya iti. nacaivaṃ sati `ada bhakṣaṇe' ityādīnāṃ vakṣyamāṇānāṃ dhātutvaṃ
kthamiti śaṅkyaṃ, śabvikaraṇā bhvādayaḥ samāptā ityarthāt. \r\niti bālamanoramāyāṃ
bhvādayaḥ.
Bālamanoramā2:
�āyateraḥ 1259, 7.4.18 ()āyateraḥ. ()āyateḥ-- a iti cchedaḥ. ()āyateriti śtipā n
See More
�āyateraḥ 1259, 7.4.18 ()āyateraḥ. ()āyateḥ-- a iti cchedaḥ. ()āyateriti śtipā nirdeśaḥ. ()iādhātorityarthaḥ. "alo'ntyasye"tyantyasya ikārasyeti labhyate. "ṛdṛśo'ṅo" ityato'ṅītyanuvartate. tadāha--()āyaterikārasyeti. a()ā a t iti sthite savarṇadīrghamāśaṅkyāha--pararūpamiti. ādrdhadhātukopadeśe adantatvā'bhāvānna allopaḥ. a()ānniti. a()āḥ a()ātam a()āta. a()ām a()āāva a()āāma. aṅabhāvapakṣe tvāha--vibhāṣeti. iyaṅiti. "caṅī"ti dvitvamityapi jñeyam. tadāha--aśi()iāyaditi. aṅaścaṅaścā'bhāve tu a()iā īt iti sthite ikārasya sici vṛddhau satyāmāyādeśe a()āāyīdita prāpte āha-- hmyanteti na vṛddhiriti. ()iāgrahaṇāditi bhāvaḥ. na ca "neṭī"tyeva sici a()iā īt iti stite sici vṛddhyapekṣayā paratvādantaraṅgatvācca ikārasya guṇe ekāre kṛte igantatvā'bhāvena sici vṛddhyaprāptyā ayādeśe kṛte yāntatvādeva halantalakṣaṇavṛddherniṣedhasiddheḥ "hmyante"tyatra ()iāgrahaṇaṃ vyartamiti vyācyam, anavakāśatayā apavādatvena guṇaṃ bādhitvā sici vṛddheḥ prāptau tanniṣedhārthatvādityalam. vṛdityasya vyākhyānam-- yajādayo vṛttā iti. nanu bhvādayo vṛttā iti kuto na vyākhyāyate ityata āha-- bhvādistvākṛtigaṇa iti. culumpatīti. culumpadhāturlopārthakaḥ, tasyāpi bhvādigaṇe pāṭhācchabvikaraṇatvamiti bhāvaḥ. iti bhvādaya iti. nacaivaṃ sati "ada bhakṣaṇe" ityādīnāṃ vakṣyamāṇānāṃ dhātutvaṃ kthamiti śaṅkyaṃ, śabvikaraṇā bhvādayaḥ samāptā ityarthāt. iti bālamanoramāyāṃ bhvādayaḥ.atha cāturarthika prakaraṇam.-------------------
Tattvabodhinī1:
\ufffdāyateraḥ. alo'ntyaparibhāṣālabhyamāha– ikārasyeti. pararūpamiti. ato lopa Sū #1264
See More
\ufffdāyateraḥ. alo'ntyaparibhāṣālabhyamāha– ikārasyeti. pararūpamiti. ato lopastu
na bhavati, `ādrdhadhātukopadeśe yadakārānta' miti vyākhyātatvāt. iyaṅiti॥
laghūpadhaguṇāpekṣayā'ntaraṅgatvāditi bhāvaḥ. a\ufffdāyīditi.
nanvihāntaraṅgatvādguṇāyādeśayoḥ kṛtayoryāntatvādeva vṛddhiniṣedho bhavediti
kimanena ṇi\ufffdiāgrahaṇeneti. cet. atrāhuḥ— `na sicyantaraṅgamastī'ti
jñāpanārthaṃ ṇi\ufffdiāgrahaṇam. tena ciriṇotijiriṇotyoryaṅlugantānāṃ
cinīprabhṛtīnāṃ ca sici bahiraṅgā vṛddhireva bhavati. acirāyīt. ajirāyīt. acecāyīt.
anenāyīditi. teneti. uktaṃ ca vārtikakṛtā– `kāsyanekājghaṇaṃ culumpādyartha'miti.
culumpatīti. lumpatītyarthaḥ, culumpa lope iti kavikalpadrume uktatvāt. iti
tattvabodhinyāṃ bhvādayaḥ.
Tattvabodhinī2:
�āyateraḥ 1264, 7.4.18 ()āyateraḥ. alo'ntyaparibhāṣālabhyamāha-- ikārasyeti. par
See More
�āyateraḥ 1264, 7.4.18 ()āyateraḥ. alo'ntyaparibhāṣālabhyamāha-- ikārasyeti. pararūpamiti. ato lopastu na bhavati, "ādrdhadhātukopadeśe yadakārānta" miti vyākhyātatvāt. iyaṅiti॥ laghūpadhaguṇāpekṣayā'ntaraṅgatvāditi bhāvaḥ. a()āyīditi. nanvihāntaraṅgatvādguṇāyādeśayoḥ kṛtayoryāntatvādeva vṛddhiniṣedho bhavediti kimanena ṇi()iāgrahaṇeneti. cet. atrāhuḥ--- "na sicyantaraṅgamastī"ti jñāpanārthaṃ ṇi()iāgrahaṇam. tena ciriṇotijiriṇotyoryaṅlugantānāṃ cinīprabhṛtīnāṃ ca sici bahiraṅgā vṛddhireva bhavati. acirāyīt. ajirāyīt. acecāyīt. anenāyīditi. teneti. uktaṃ ca vārtikakṛtā-- "kāsyanekājghaṇaṃ culumpādyartha"miti. culumpatīti. lumpatītyarthaḥ, culumpa lope iti kavikalpadrume uktatvāt. iti tattvabodhinyāṃ bhvādayaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents