Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: श्वयतेरः śvayateraḥ
Individual Word Components: śvayateḥ aḥ
Sūtra with anuvṛtti words: śvayateḥ aḥ aṅgasya (6.4.1), aṅi (7.4.16)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

The ((a)) is substituted for the final of ((śvi)) in the ((aṅ)) Aorist. Source: Aṣṭādhyāyī 2.0

The substitute phoneme short /a/ replaces [áṅga 6.4.1 final 1.1.52 phoneme of the verbal stem] śvi- `swell' (I 1059) [before the substitute Aorist marker aṄ 16]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.16


Commentaries:

Kāśikāvṛttī1: śvayateḥ aṅgasya akārādeśo bhavati aṅi parataḥ. aśvat, aśvatām, aśvan.

Kāśikāvṛttī2: śvayateraḥ 7.4.18 śvayateḥ aṅgasya akārādeśo bhavati aṅi parataḥ. aśvat, va   See More

Nyāsa2: �āyateraḥ. , 7.4.18 "a()āt()" iti. "ṭu o()iā gativṛddhyoḥ" (   See More

Bālamanoramā1: \ufffdāyateraḥ. \ufffdāyateḥ– a iti cchedaḥ. \ufffdāyateriti śtipā nirdaḥ. \u Sū #1259   See More

Bālamanoramā2: �āyateraḥ 1259, 7.4.18 ()āyateraḥ. ()āyateḥ-- a iti cchedaḥ. ()āyateriti śti n   See More

Tattvabodhinī1: \ufffdāyateraḥ. alo'ntyaparibhāṣālabhyamāha– ikārasyeti. pararūpamiti. ato lopa Sū #1264   See More

Tattvabodhinī2: �āyateraḥ 1264, 7.4.18 ()āyateraḥ. alo'ntyaparibhāṣālabhyamāha-- ikārasyeti. par   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions