Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ऋच्छत्यॄताम् ṛcchatyṝtām
Individual Word Components: ṛcchatyṝtām
Sūtra with anuvṛtti words: ṛcchatyṝtām aṅgasya (6.4.1), liṭi (7.4.9), guṇaḥ (7.4.10)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

There is guṇa in the Perfect of ((ṛcch)), ((ṛ)) and roots ending in long ((])). Source: Aṣṭādhyāyī 2.0

[A substitute Guṇá (1.1.2) vowel replaces the áṅga 6.4.1 vowel of the verbal stems] r̥ch- `go, move' (VI 15), r̥- `go, move' (I 983) and those [ending in 1.1.72] the phoneme long r̄(T) [before 1.1.66 the l-substitutes of lIṬ 9]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.9, 7.4.10


Commentaries:

Kāśikāvṛttī1: ṛcchateraṅgasya, ṛ ityetasya, ṛ\u0304kārāntānāṃ ca liṭi parato guṇo na bhavati.    See More

Kāśikāvṛttī2: ṛcchatyṛṛtām 7.4.11 ṛcchateraṅgasya, ṛ ityetasya, ṝkārāntānāṃ ca liṭi parato g   See More

Nyāsa2: ṛcchatyatām?. , 7.4.11 "ṛccha gatīndriyapralayamūrttibhāveṣu"; (d.pā.   See More

Laghusiddhāntakaumudī1: taudādika ṛccher ṛdhātor ṝtāṃ ca guṇo liṭi. paparatuḥ. paparuḥ.. Sū #617

Laghusiddhāntakaumudī2: ṛcchatyṝtām 617, 7.4.11 taudādika ṛccher ṛdhātor ṝtāṃ ca guṇo liṭi. paparatuḥ. p   See More

Bālamanoramā1: nanu ṛ atus iti sthite dvitve udarattve raparatve halādiśeṣe `ata āde'riti Sū #220   See More

Bālamanoramā2: ṛcchatyṛ?tām 220, 7.4.11 nanu ṛ atus iti sthite dvitve udarattve raparatve halād   See More

Tattvabodhinī1: prāgvaditi. kidarthamārabdho'pi guṇaḥ paratvāṇṇalyapi bhavati. raparatvam. tata Sū #192   See More

Tattvabodhinī2: ṛcchatyṛtām 192, 7.4.11 prāgvaditi. kidarthamārabdho'pi guṇaḥ paratvāṇṇalyapi bh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions