Kāśikāvṛttī1:
ṛcchateraṅgasya, ṛ ityetasya, ṛ\u0304kārāntānāṃ ca liṭi parato guṇo na bhavati.
See More
ṛcchateraṅgasya, ṛ ityetasya, ṛ\u0304kārāntānāṃ ca liṭi parato guṇo na bhavati. ṛccha
ānarccha, ānarcchatuḥ, ānarcchuḥ. ṛ āratuḥ, āruḥ. ṛ\u0304kārāntānām nicakaratuḥ,
nicakaruḥ. nijagaratuḥ, nijagaruḥ. ṛccheralaghūpadhatvādaprāpto guṇo vidhīyate, ṛ\u0304tāṃ
tu pratiṣiddhaḥ. vṛddhiviṣaye tu pūrvavipratiṣedhena vṛddhireva iṣyate. nicakāra.
nijagāra.
Kāśikāvṛttī2:
ṛcchatyṛṛtām 7.4.11 ṛcchateraṅgasya, ṛ ityetasya, ṝkārāntānāṃ ca liṭi parato g
See More
ṛcchatyṛṛtām 7.4.11 ṛcchateraṅgasya, ṛ ityetasya, ṝkārāntānāṃ ca liṭi parato guṇo na bhavati. ṛccha ānarccha, ānarcchatuḥ, ānarcchuḥ. ṛ āratuḥ, āruḥ. ṝkārāntānām nicakaratuḥ, nicakaruḥ. nijagaratuḥ, nijagaruḥ. ṛccheralaghūpadhatvādaprāpto guṇo vidhīyate, ṝtāṃ tu pratiṣiddhaḥ. vṛddhiviṣaye tu pūrvavipratiṣedhena vṛddhireva iṣyate. nicakāra. nijagāra.
Nyāsa2:
ṛcchatyatām?. , 7.4.11 "ṛccha gatīndriyapralayamūrttibhāveṣu" (dhā.pā.
See More
ṛcchatyatām?. , 7.4.11 "ṛccha gatīndriyapralayamūrttibhāveṣu" (dhā.pā.1296). atrterapyatra praśleṣaḥ; bahuvacananirdeśāt(). ata evāha--"ṛcchateraṅgasya, ṛ ityetasya, ṛkārāntānāṃ ca" iti. ṛkārāntāḥ--"kṛ vikṣepe" (dhā.pā.1409), "gṛ? nigaraṇe" (dhā.pā.1410) ityemādayaḥ. "ānacrchatuḥ, ānarcchuḥ" ityādi. atususau, guṇaḥ, dvirvacanam(), abhyāsakāryaṃ pūrvavat(), "ata ādeḥ" 7.4.70 iti dīrghaḥ, "tasmānnuḍ? dvihalaḥ" 7.4.71 iti nuṭ. "āratuḥ" āruḥ" iti. pūrvavadabhyāsasya dīrghaḥ, tataḥ pūrvasavarṇeneti.
"ṛcchateralaghūpadhatvāt()" ityādi. alaghūpaghatvaṃ tu tasyāntaraṅgatvāt(). "che ca" 6.1.71 iti tuki kṛte "saṃyoge guru" 1.4.11 iti gurusaṃjñāyāṃ satyāṃ gurūpadhatvānna prāpnotīti veditavyam(). "ṛtāṃ tu" ityādi. ṛ ṛtāṃ tu pratiṣiddha eveti guṇo vidhīyata ityapekṣyate. guṇapratiṣedhastu teṣāṃ "asaṃyogāsliṭ? kit()" 1.2.5 iti kittve sati "kṅiti ca" 1.1.5 ityanena veditavyaḥ.
"vṛddhiviṣaye tu" ityādi. yathā "ṛtaśca saṃyogāveḥ" 7.4.10 iti vṛddhiviṣaye pūrvavipratiṣedhena vṛddhirevedhyate, tathā ṛṛtāmapīti. guṇasyāvakāśaḥ--nicakaratuḥ, nicakaruriti; vṛddheravakāśaḥ--kārakaḥ, hāraka iti; nicakāra, nijagāretyatra vṛddhiviṣaye pūrvavipratiṣedhena vṛddhirevedhyate॥
Laghusiddhāntakaumudī1:
taudādika ṛccher ṛdhātor ṝtāṃ ca guṇo liṭi. paparatuḥ. paparuḥ.. Sū #617
Laghusiddhāntakaumudī2:
ṛcchatyṝtām 617, 7.4.11 taudādika ṛccher ṛdhātor ṝtāṃ ca guṇo liṭi. paparatuḥ. p
See More
ṛcchatyṝtām 617, 7.4.11 taudādika ṛccher ṛdhātor ṝtāṃ ca guṇo liṭi. paparatuḥ. paparuḥ॥
Bālamanoramā1:
nanu ṛ atus iti sthite dvitve udarattve raparatve halādiśeṣe `ata āde039;riti Sū #220
See More
nanu ṛ atus iti sthite dvitve udarattve raparatve halādiśeṣe `ata āde'riti
dīrghe ā ṛ atus? iti sthite `asaṃyogā'diti kittvāduttarakhaṇḍasya guṇā'bhāve yaṇaṃ
bādhitvā paratvādguṇe araturiti syādityatastatra guṇavidhānamāha– ṛcchatyṛ?tām.
`dayaterdigi liṭī'tyato liṭīti,` ṛtaśca saṃyogāderguṇa' ityato guṇa iti cānuvartate.
ṛcchati ṛ ṛt eṣāṃ dvandvādbahuvacanam. bahuvacanādeva ṛkārapraśleṣo gamyate.
praśliṣṭena ca ṛkāreṇa ṛdhātureva gṛhrate, ṛvarṇāntadhātugrahaṇe `ṛtaśca
saṃyogāderguṇaḥ' ityasya vaiyathryāt. `ṛccha gatīndriyapralayamūrtibhāveṣu' iti
taudādikasya `ṛcchatī'ta śtipā nirdeśaḥ. bhauvādikasya dhātostu ṛgrahaṇenaiva siddheḥ.
tadāha– taudādikasyetyādinā. kidarthamapīdaṃ sūtraṃ paratavādakityapi bhavati. ṇali
prāgvaditi. `hva kauṭilye' ityatra uktyā rītyā kitsu caritārtho'pyayaṃ guṇaḥ
`aco ñṇitī'ti vṛddhyapekṣayā paratvāṇṇalyapi bhavati, tato raparatve
upadhāvṛddhirityarthaḥ. āreti. ṛdhātorliṭi tipo ṇali dvitve uradattve halādiśeṣe
`ata āde'riti dīrghe uttarakhaṇḍasya vṛddhau raparatve savarṇadīrgha iti bhāvaḥ. āraturiti.
pūrvavaddvitvādau ā ṛ atusiti sthite kittvādguṇaniṣedhe prāpte
`ṛcchatyṛ?tā'miti guṇe raparatve savarṇadīrgha iti bhāvaḥ.
ārurityapyevam.
Bālamanoramā2:
ṛcchatyṛ?tām 220, 7.4.11 nanu ṛ atus iti sthite dvitve udarattve raparatve halād
See More
ṛcchatyṛ?tām 220, 7.4.11 nanu ṛ atus iti sthite dvitve udarattve raparatve halādiśeṣe "ata āde"riti dīrghe ā ṛ atus? iti sthite "asaṃyogā"diti kittvāduttarakhaṇḍasya guṇā'bhāve yaṇaṃ bādhitvā paratvādguṇe araturiti syādityatastatra guṇavidhānamāha-- ṛcchatyṛ()tām. "dayaterdigi liṭī"tyato liṭīti," ṛtaśca saṃyogāderguṇa" ityato guṇa iti cānuvartate. ṛcchati ṛ ṛt eṣāṃ dvandvādbahuvacanam. bahuvacanādeva ṛkārapraśleṣo gamyate. praśliṣṭena ca ṛkāreṇa ṛdhātureva gṛhrate, ṛvarṇāntadhātugrahaṇe "ṛtaśca saṃyogāderguṇaḥ" ityasya vaiyathryāt. "ṛccha gatīndriyapralayamūrtibhāveṣu" iti taudādikasya "ṛcchatī"ta śtipā nirdeśaḥ. bhauvādikasya dhātostu ṛgrahaṇenaiva siddheḥ. tadāha-- taudādikasyetyādinā. kidarthamapīdaṃ sūtraṃ paratavādakityapi bhavati. ṇali prāgvaditi. "hva kauṭilye" ityatra uktyā rītyā kitsu caritārtho'pyayaṃ guṇaḥ "aco ñṇitī"ti vṛddhyapekṣayā paratvāṇṇalyapi bhavati, tato raparatve upadhāvṛddhirityarthaḥ. āreti. ṛdhātorliṭi tipo ṇali dvitve uradattve halādiśeṣe "ata āde"riti dīrghe uttarakhaṇḍasya vṛddhau raparatve savarṇadīrgha iti bhāvaḥ. āraturiti. pūrvavaddvitvādau ā ṛ atusiti sthite kittvādguṇaniṣedhe prāpte "ṛcchatyṛ()tā"miti guṇe raparatve savarṇadīrgha iti bhāvaḥ. ārurityapyevam.
Tattvabodhinī1:
prāgvaditi. kidarthamārabdho'pi guṇaḥ paratvāṇṇalyapi bhavati. raparatvam. tata Sū #192
See More
prāgvaditi. kidarthamārabdho'pi guṇaḥ paratvāṇṇalyapi bhavati. raparatvam. tata
upadhāvṛddhirityarthaḥ.
Tattvabodhinī2:
ṛcchatyṛtām 192, 7.4.11 prāgvaditi. kidarthamārabdho'pi guṇaḥ paratvāṇṇalyapi bh
See More
ṛcchatyṛtām 192, 7.4.11 prāgvaditi. kidarthamārabdho'pi guṇaḥ paratvāṇṇalyapi bhavati. raparatvam. tata upadhāvṛddhirityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents