Kāśikāvṛttī1:
cakārajakārayoḥ kavargādeśo bhavati ghiti ṇyati ca pratyaye parataḥ. ghiti pākaḥ
See More
cakārajakārayoḥ kavargādeśo bhavati ghiti ṇyati ca pratyaye parataḥ. ghiti pākaḥ. tyāgaḥ.
rāgaḥ. ṇyati pākyam. vākyam. rekyam.
Kāśikāvṛttī2:
cajoḥ ku ghiṇṇyatoḥ 7.3.52 cakārajakārayoḥ kavargādeśo bhavati ghiti ṇyati ca p
See More
cajoḥ ku ghiṇṇyatoḥ 7.3.52 cakārajakārayoḥ kavargādeśo bhavati ghiti ṇyati ca pratyaye parataḥ. ghiti pākaḥ. tyāgaḥ. rāgaḥ. ṇyati pākyam. vākyam. rekyam.
Nyāsa2:
cajoḥ ku ghiṇṇyatoḥ. , 7.3.52 "pākaḥ, tyāgaḥ" iti. bhāve ghañ(). "
See More
cajoḥ ku ghiṇṇyatoḥ. , 7.3.52 "pākaḥ, tyāgaḥ" iti. bhāve ghañ(). "pākyam(), vākyam()" iti. "ṛhaloṇryat()" 3.1.124. nanu cātra dhiṇṇyatoḥ kāryiṇoścajoḥ sāmyādyathāsaṃkhyaṃ prāpnoti--cakārasya dhiti, jakārasya ṇyati, tatkathaṃ tyāgaḥ, rāga iti dhiti jakārasaya kutvaṃ prāpnoti? naitadasti; jñāpakādatra yathāsaṃkhyaṃ na bhavati. yat? "bhujanyubjau pāṇyupatāpayoḥ" 7.3.61, "prayājānuyājau yajñāṅge" 7.3.62 iti ghañi jakārasya kutvābhāvaṃ nipātayati, "tena raktaṃ rāgāt()" 4.2.1 iti ca nirdeśaṃ karoti, tajjñāpayati--yathāsaṃkhyamiha na bhavatati॥
Laghusiddhāntakaumudī1:
cajoḥ kutvaṃ syāt ghiti ṇyati ca pare.. Sū #784
Laghusiddhāntakaumudī2:
cajoḥ ku ghiṇṇyatoḥ 784, 7.3.52 cajoḥ kutvaṃ syāt ghiti ṇyati ca pare॥
Bālamanoramā1:
cajoḥ ku. `ku' ityavibhaktiko nirdeśaḥ. cajorghiṇṇyatośca yathāsaṅkhyaṃ tu Sū #684
See More
cajoḥ ku. `ku' ityavibhaktiko nirdeśaḥ. cajorghiṇṇyatośca yathāsaṅkhyaṃ tu na,
`tena raktaṃ rāgā'dita ghañi jasya kutvanirdeśāt.
Bālamanoramā2:
cajoḥ ku ghiṇṇyatoḥ 684, 7.3.52 cajoḥ ku. "ku" ityavibhaktiko nirdeśaḥ
See More
cajoḥ ku ghiṇṇyatoḥ 684, 7.3.52 cajoḥ ku. "ku" ityavibhaktiko nirdeśaḥ. cajorghiṇṇyatośca yathāsaṅkhyaṃ tu na, "tena raktaṃ rāgā"dita ghañi jasya kutvanirdeśāt.
Tattvabodhinī1:
cajoḥ. yathāsaṅkhyaṃ neha vivakṣitaṃ, `tena raktaṃ rāgāt' iti liṅgāditi
ka Sū #567
See More
cajoḥ. yathāsaṅkhyaṃ neha vivakṣitaṃ, `tena raktaṃ rāgāt' iti liṅgāditi
kaiyaṭaharadattādibhiruktaṃ. tadālocyāha– casya jasya cetyādi. ghiti ṇyati ca casya
kutvaṃ,ghiti ṇyati ca jasya kutvamiti vivekaḥ.
Tattvabodhinī2:
cajoḥ ku ghiṇṇyatoḥ 567, 7.3.52 cajoḥ. yathāsaṅkhyaṃ neha vivakṣitaṃ, "tena
See More
cajoḥ ku ghiṇṇyatoḥ 567, 7.3.52 cajoḥ. yathāsaṅkhyaṃ neha vivakṣitaṃ, "tena raktaṃ rāgāt" iti liṅgāditi kaiyaṭaharadattādibhiruktaṃ. tadālocyāha-- casya jasya cetyādi. ghiti ṇyati ca casya kutvaṃ,ghiti ṇyati ca jasya kutvamiti vivekaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents