Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: चजोः कु घिन्ण्यतोः cajoḥ ku ghinṇyatoḥ
Individual Word Components: cajoḥ ku ghinṇyatoḥ
Sūtra with anuvṛtti words: cajoḥ ku ghinṇyatoḥ aṅgasya (6.4.1)
Compounds2: caśca jaśca cajau, tayoḥ, itaretaradvandvaḥ।
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

For the final ((c)) or ((j)) of a root, there is substituted a corresponding guttural, before an affix having an indicatory ((gha)), and before ((ṣyat))|| Source: Aṣṭādhyāyī 2.0

A substitute velar stop (kU) replaces phoneme c or j [of an áṅga 6.4.1 before 1.1.66 the affixes 3.1.1] with IT marker GH and ṆyàT. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Cakāra-jakārayoḥ sthāne kavargādeśaḥ bhavati ghiti ṇyati ca pratyaye parataḥ Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: cakārajakārayoḥ kavargādeśo bhavati ghiti ṇyati ca pratyaye parataḥ. ghiti pākaḥ   See More

Kāśikāvṛttī2: cajoḥ ku ghiṇṇyatoḥ 7.3.52 cakārajakārayoḥ kavargādeśo bhavati ghiti ṇyati ca p   See More

Nyāsa2: cajoḥ ku ghiṇṇyatoḥ. , 7.3.52 "pākaḥ, tyāgaḥ" iti. bhāve ghañ(). &quot   See More

Laghusiddhāntakaumudī1: cajoḥ kutvaṃ syāt ghiti ṇyati ca pare.. Sū #784

Laghusiddhāntakaumudī2: cajoḥ ku ghiṇṇyatoḥ 784, 7.3.52 cajoḥ kutvaṃ syāt ghiti ṇyati ca pare

Bālamanoramā1: cajoḥ ku. `ku' ityavibhaktiko nirdeśaḥ. cajorghiṇṇyatośca yathāsaṅkhyatu Sū #684   See More

Bālamanoramā2: cajoḥ ku ghiṇṇyatoḥ 684, 7.3.52 cajoḥ ku. "ku" ityavibhaktiko nirdaḥ   See More

Tattvabodhinī1: cajoḥ. yathāsaṅkhyaṃ neha vivakṣitaṃ, `tena raktaṃ rāgāt' iti liṅgāditi ka Sū #567   See More

Tattvabodhinī2: cajoḥ ku ghiṇṇyatoḥ 567, 7.3.52 cajoḥ. yathāsaṅkhyaṃ neha vivakṣitaṃ, "tena   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

pākaḥ, tyāgaḥ, rāgaḥ ṇyati - pākyam, vākyam, rekyam


Research Papers and Publications


Discussion and Questions