Kāśikāvṛttī1:
abhāṣitapuṃskād vihitasya ātaḥ sthāne yo 'kāraḥ tasya udīcām ācāryāṇāṃ matena
ik
See More
abhāṣitapuṃskād vihitasya ātaḥ sthāne yo 'kāraḥ tasya udīcām ācāryāṇāṃ matena
ikārādeśo na bhavati. khaṭvakā, khaṭvikā. akhaṭvakā, akhaṭvikā. paramakhaṭvakā, paramakhaṭvikā.
bahuvrīhau yadā kapi hrasvaḥ kriyate tadā bhavitavyam anena vidhinā. atra api
abhāṣitapuṃskād vihitasya ataḥ sthāne bhavatyakāraḥ iti. yadā tu avidyamānā khaṭvā
asyāḥ akhaṭvā, alpā akhaṭvā akhaṭvikā iti tadā na bhavati. tathā atikrāntā khaṭvām
atikhaṭvā, alpā atikhaṭva atikhaṭvikā.
Kāśikāvṛttī2:
abhāṣitapuṃskāc ca 7.3.48 abhāṣitapuṃskād vihitasya ātaḥ sthāne yo 'kāraḥ tasya
See More
abhāṣitapuṃskāc ca 7.3.48 abhāṣitapuṃskād vihitasya ātaḥ sthāne yo 'kāraḥ tasya udīcām ācāryāṇāṃ matena ikārādeśo na bhavati. khaṭvakā, khaṭvikā. akhaṭvakā, akhaṭvikā. paramakhaṭvakā, paramakhaṭvikā. bahuvrīhau yadā kapi hrasvaḥ kriyate tadā bhavitavyam anena vidhinā. atra api abhāṣitapuṃskād vihitasya ataḥ sthāne bhavatyakāraḥ iti. yadā tu avidyamānā khaṭvā asyāḥ akhaṭvā, alpā akhaṭvā akhaṭvikā iti tadā na bhavati. tathā atikrāntā khaṭvām atikhaṭvā, alpā atikhaṭva atikhaṭvikā.
Nyāsa2:
abhāṣitapuṃskācca. , 7.3.48 nañpūrvāṇāmapītyanukarṣaṇārthaścakāraḥ. khaṭvakā, kh
See More
abhāṣitapuṃskācca. , 7.3.48 nañpūrvāṇāmapītyanukarṣaṇārthaścakāraḥ. khaṭvakā, khaṭvikā" iti. pūrvavat? kaḥ. khaṭvāśabdo'yamādiṣṭaliṅgo nityaṃ striyāmeva vatrtata iti bhāṣitapuṃsko na bhavati. "akhaṭavikā" iti. na khaṭvā akhaṭveti nañsamāsaḥ. "paramakhaṭvikā" ityādi. "sanmahat()" 2.1.60 ityāpinā samāsaḥ. sarvatra "ko'ṇaḥ" 7.4.13 iti hyasvaḥ.
bahuvrīherbhāṣitapuṃskatvādatra na bhavitavyamanena vikalpeneti kasyacidbhrāntiḥ syāt(), atastāṃ nirākarattumāha--"bahuvrīhau" ityādi. kathaṃ punarabhāṣitapuṃskādityucyamāne bahuvrīhau bhāṣitapuṃskādapi bhavati? ityāha--"atrāpyabhāṣitapuṃskāt()" ityādi. itikaraṇo hetau. yadyapi bahuvrīherbhāṣitapuṃsko bhavati, tathāpi yadā kapi "āpo'nyatarasyām()" 7.4.15 iti hyasvaḥ kriyate, tadā'bhāṣitapuṃskādeva vihitasyākārasya sthāne yaḥ syādakārastasmādbhavatyeva vikalpaḥ. avidyamānā khaṭvā'syā iti bahuvrīhiḥ, "śeṣādvibhādhā" 5.4.154 iti kap(); tato hyasvaḥ. sa cābhāṣitapuṃskādeva vihitasyākārasya bhavati. tenākhaṭvakā, akhaṭ()viketi vikalpo bhavatyeva. "yadā tu" ityādi. avidyamānā khaṭvā'syā iti bahuvrīhau kṛta upasarḍajanahyasvatvam(); tataṣṭāp(). alpā akhaṭveti "prāgivat? kaḥ" 5.3.70--"akhaṭvikā" iti. atra vikalpo na bhaviṣyati; bhāṣitapuṃskatvādvahuvrīhevihitasyātaḥ sthāne'kārasya vihitatvāt(). prādisamāse'pi na bhavatīti darśayannāha--"tathā" ityādi. "atikhaṭ()vikā" iti. atrāpi prādisamāse kṛte, upasarjanahyasvatve ca, punastatpuruṣādbhāṣitapuṃskādvihitasyātaḥ sthāne vihito'kāra iti na pravatrtate vikalpaḥ॥
Bālamanoramā1:
abhāṣitapuṃskācca. `udīcāmātaḥ sthāne' ityanuvartate, ata iditi ca. abhāṣi Sū #461
See More
abhāṣitapuṃskācca. `udīcāmātaḥ sthāne' ityanuvartate, ata iditi ca. abhāṣitaḥ
pumānyeneti vigrahaḥ. vihitasyetyadhyāhāryam. tadāha–etasmāditi.
abhāṣitapuṃskādityarthaḥ. ayakapūrvārthaṃ vacanam. gaṅgakā. gaṅgiketi. gaṅgāśabdātkaḥ.
`ke'ṇaḥ' iti hyasvaḥ, ittvavikalpaḥ. vihitaviśeṣaṇasya phalamāha–bahuvrīhiriti.
avidyamānā khaṭvā yasyā iti vigrahe `naño'styarthānāṃ vācyo vā cottarapadalopaḥ'
iti bahuvrīhau kṛte, vidyamānapadalope, naño nalope `śeṣādvibhāṣā' iti kababhāvapakṣe,
`gostriyoḥ' iti hyasve, akhaṭvaśabdāṭṭāpi, supi ajñātādau ke, subluki,
`ke'ṇaḥ' iti hyasve, punaṣṭāpi abhāṣitapuṃskādvihitasya ātaḥ sthāne
ato'bhāvānnettvavikalpaḥ. kiṃtu `pratyayasthā'diti nityamittvamityarthaḥ.
`abhāṣitapuṃskātparasye'ti vyākhyāne tu tādṛśakhaṭvaśabdātparasya ātaḥ sthāne ataḥ
sattvādittvavikalpaḥ syāditi bhāvaḥ. śaiṣike kapi tviti. na s khaṭvā s
ityavasthāyāṃ kapi subluk. pratyayalakṣaṇena bhāgadvayasya subantatvāt
`naño'styarthānā'miti bahuvrīhisamāsaḥ. `samāsānta'
ityanvarthasaṃjñābalātkabantasyaiva samāsatvam. tataśca akhaṭvākaśabde akhaṭvā ityaṃśasya
upasarjanastrīpratyayāntasamāsarūpaprātipadikatvā'bhāvāt `gostriyoḥ' iti hyasvo
na bhavati. nāpi `ke'ṇaḥ' iti hyasvaḥ, `na kapī'ti niṣedhāt. kiṃtu `āpo'nyatarasyā'miti
hyasvavikalpaḥ. tatra khaṭvāśabdādvihitasya kapaḥ
prāgvartinaṣṭāpo'bhāṣitapuṃskādvihitatvena
tatsthānikahyasvākārasyāyamittvavikalpo bhavatyevetyarthaḥ. `āpo'nyatarasyā'miti
hyasvā'bhāvapakṣe tu akhaṭlāketyeva bodhyam.
Bālamanoramā2:
abhāṣitapuṃskācca 461, 7.3.48 abhāṣitapuṃskācca. "udīcāmātaḥ sthāne" i
See More
abhāṣitapuṃskācca 461, 7.3.48 abhāṣitapuṃskācca. "udīcāmātaḥ sthāne" ityanuvartate, ata iditi ca. abhāṣitaḥ pumānyeneti vigrahaḥ. vihitasyetyadhyāhāryam. tadāha--etasmāditi. abhāṣitapuṃskādityarthaḥ. ayakapūrvārthaṃ vacanam. gaṅgakā. gaṅgiketi. gaṅgāśabdātkaḥ. "ke'ṇaḥ" iti hyasvaḥ, ittvavikalpaḥ. vihitaviśeṣaṇasya phalamāha--bahuvrīhiriti. avidyamānā khaṭvā yasyā iti vigrahe "naño'styarthānāṃ vācyo vā cottarapadalopaḥ" iti bahuvrīhau kṛte, vidyamānapadalope, naño nalope "śeṣādvibhāṣā" iti kababhāvapakṣe, "gostriyoḥ" iti hyasve, akhaṭvaśabdāṭṭāpi, supi ajñātādau ke, subluki, "ke'ṇaḥ" iti hyasve, punaṣṭāpi abhāṣitapuṃskādvihitasya ātaḥ sthāne ato'bhāvānnettvavikalpaḥ. kiṃtu "pratyayasthā"diti nityamittvamityarthaḥ. "abhāṣitapuṃskātparasye"ti vyākhyāne tu tādṛśakhaṭvaśabdātparasya ātaḥ sthāne ataḥ sattvādittvavikalpaḥ syāditi bhāvaḥ. śaiṣike kapi tviti. na s khaṭvā s ityavasthāyāṃ kapi subluk. pratyayalakṣaṇena bhāgadvayasya subantatvāt "naño'styarthānā"miti bahuvrīhisamāsaḥ. "samāsānta" ityanvarthasaṃjñābalātkabantasyaiva samāsatvam. tataśca akhaṭvākaśabde akhaṭvā ityaṃśasya upasarjanastrīpratyayāntasamāsarūpaprātipadikatvā'bhāvāt "gostriyoḥ" iti hyasvo na bhavati. nāpi "ke'ṇaḥ" iti hyasvaḥ, "na kapī"ti niṣedhāt. kiṃtu "āpo'nyatarasyā"miti hyasvavikalpaḥ. tatra khaṭvāśabdādvihitasya kapaḥ prāgvartinaṣṭāpo'bhāṣitapuṃskādvihitatvena tatsthānikahyasvākārasyāyamittvavikalpo bhavatyevetyarthaḥ. "āpo'nyatarasyā"miti hyasvā'bhāvapakṣe tu akhaṭlāketyeva bodhyam.
Tattvabodhinī1:
abhaṣita. etasmāditi. nityastrīliṅgādityarthaḥ. vihitaviśeṣaṇatayā vyākhyānasya Sū #415
See More
abhaṣita. etasmāditi. nityastrīliṅgādityarthaḥ. vihitaviśeṣaṇatayā vyākhyānasya
phalamāha—bahuvrīheriti. tato vihitasya nityamiti. āvedyamānā khaṭvā yasyāḥ sā
`akhaṭve'tyatra `śeṣadvibhāṣe'ti samāsāntas kapo vaikalpikatvātkababhāvapakṣe
`gostriyo'rityupasarjanahyasve kṛte punarakhaṭvaśabdādbhāṣitapuṃskāṭṭāpi
satyajñātādau kapratyaye `keṣa?ṇaḥ'iti hyasve'sya vikalpasyā'pravṛtteḥ
`pratyayasthā'dityutsarga eva parvartate, paraviśeṣaṇatve tvayaṃ vikalpaḥ syādeveti
bhāvaḥ. `bahuvrīhe'rityupasarjanopalakṣaṇaṃ, tenā'tikhaṭviketyādāvapi nityameva. vikalpa
eveti. `akhaṭve'ti bahuvrakīhau `na su khaṭvā su'iti sthite `supo dhātu—'iti
sorlukyapasarjanahyasvatvaṃ bādhitvā `śeṣādvibhāṣe'ti samāsānte kapi paratvātkṛte
strīpratyayāntatvā'bhāvādupasarjanahyasvo na pravartate, kintu `ke'ṇaḥ'iti
hyasvasya `na kapi'āpo'nyatarasyā`miti vaikalpikaniṣedhātpākṣikahyasve sati
`abhāṣitapuṃskācce'ti vikalpaḥ pravartate. tatra hi khaṭvāśabdātparasya
ṭāpo'bhāṣitapuṃskādvihitatvāditi bhāvaḥ. hyasvā'bhāvapakṣe
ttvakhaṭvāketyatadrūpāntaram.
Tattvabodhinī2:
abhāṣitapuṃskācca 415, 7.3.48 abhaṣita. etasmāditi. nityastrīliṅgādityarthaḥ. vi
See More
abhāṣitapuṃskācca 415, 7.3.48 abhaṣita. etasmāditi. nityastrīliṅgādityarthaḥ. vihitaviśeṣaṇatayā vyākhyānasya phalamāha---bahuvrīheriti. tato vihitasya nityamiti. āvedyamānā khaṭvā yasyāḥ sā "akhaṭve"tyatra "śeṣadvibhāṣe"ti samāsāntas kapo vaikalpikatvātkababhāvapakṣe "gostriyo"rityupasarjanahyasve kṛte punarakhaṭvaśabdādbhāṣitapuṃskāṭṭāpi satyajñātādau kapratyaye "keṣa()ṇaḥ"iti hyasve'sya vikalpasyā'pravṛtteḥ "pratyayasthā"dityutsarga eva parvartate, paraviśeṣaṇatve tvayaṃ vikalpaḥ syādeveti bhāvaḥ. "bahuvrīhe"rityupasarjanopalakṣaṇaṃ, tenā'tikhaṭviketyādāvapi nityameva. vikalpa eveti. "akhaṭve"ti bahuvrakīhau "na su khaṭvā su"iti sthite "supo dhātu---"iti sorlukyapasarjanahyasvatvaṃ bādhitvā "śeṣādvibhāṣe"ti samāsānte kapi paratvātkṛte strīpratyayāntatvā'bhāvādupasarjanahyasvo na pravartate, kintu "ke'ṇaḥ"iti hyasvasya "na kapi"āpo'nyatarasyā"miti vaikalpikaniṣedhātpākṣikahyasve sati "abhāṣitapuṃskācce"ti vikalpaḥ pravartate. tatra hi khaṭvāśabdātparasya ṭāpo'bhāṣitapuṃskādvihitatvāditi bhāvaḥ. hyasvā'bhāvapakṣe ttvakhaṭvāketyatadrūpāntaram.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents